svādurasā | drākṣā, mṛdvīkā, mṛdvī, svādvī, svādurasā, madhurasā, gostanī, gostanā, rasā, rasālā, cāruphalā, kāpiśāyinī, sābdī, harahūrā  latāviśeṣaḥ yasya phalaṃ madhuraṃ tathā ca bahurasam asti। nāśikanagare drākṣāṇāṃ kṛṣiḥ dṛśyate।
|
svādurasā | drākṣā, mṛdvīkā, mṛdvī, svādvī, svādurasā, madhurasā, gostanī, rasā, rasālā, cāruphalā, kāpiśāyanī, sābdī, harahūrā, cāruphalā, kṛṣṇā, priyālā, tāpasapriyā, gucchaphalā, amṛtaphalā  phalaviśeṣaḥ-asya guṇāḥ atimadhuratva-amalatva-śītapittārtidāhamūtradoṣanāśitvādayaḥ। drākṣāt madyaṃ jāyate।
|
svādurasā | madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā  mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante। saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
|