prathiti | yaśaḥ, kīrtiḥ, khyātiḥ, pratiṣṭhā, maryādā, sukīrtiḥ, satkīrtiḥ, sukhyātiḥ, parikhyātiḥ, viśrutiḥ, pratiṣṭhā, viśrāvaḥ, prasiddhiḥ, prakīrtiḥ, kīrtanam, prathā, prathitiḥ, samprathī, samajñā, samājñā, pratipattiḥ, vikhyātiḥ, pravikhyātiḥ, pratikhyātiḥ, samākhyā, janaśrutiḥ, janapravādaḥ, janodāharaṇam, kīrtanā, abhikhyānam, samajyā, ājñā  dānādi-sadguṇa-prabhavād vidyā-kalādiṣu prāvīṇyād vā ādarasya bhāvanayā sahitā janeṣu śrutiḥ। sacina teṇḍulakara mahodayena krikeṭa krīḍāyāṃ yaśaḥ dhanaṃ ca arjitam।/ mandaḥ kaviḥ yaśaḥprārthī gamiṣyāmi upahāsyatām। prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ॥
|