 |
prajāpati | striyāṃ yaśaḥ TB.2.4.6.5a. |
 |
prajāpatigṛhītayā | tvayā cakṣur gṛhṇāmi prajābhyaḥ VS.13.56; TS.4.3.2.2; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. |
 |
prajāpatigṛhītayā | tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ VS.13.54; TS.4.3.2.1; MS.2.7.19: 104.2; KS.16.19; śB.8.1.1.6. P: prajāpatigṛhītayā tvayā śB.8.1.3.2. |
 |
prajāpatigṛhītayā | tvayā mano gṛhṇāmi prajābhyaḥ VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.5; KS.16.19; śB.8.1.1.9. |
 |
prajāpatigṛhītayā | tvayā vācaṃ gṛhṇāmi prajābhyaḥ VS.13.58; TS.4.3.2.3; MS.2.7.19: 104.15; KS.16.19; śB.8.1.2.9. |
 |
prajāpatigṛhītayā | tvayā śrotraṃ gṛhṇāmi prajābhyaḥ VS.13.57; TS.4.3.2.2; MS.2.7.19: 104.11; KS.16.19; śB.8.1.2.6. |
 |
prajāpatiḥ | parameṣṭhī AVP.12.10.2a. |
 |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
 |
prajāpatiḥ | parameṣṭhī virāṭ (TS. virājā) AVś.4.11.7b; 8.5.10c; AVP.1.53.2b; TS.5.7.4.4b. |
 |
prajāpatiḥ | parameṣṭhy adhipatir āsīt VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.2; KS.17.5; śB.8.4.3.19. |
 |
prajāpatiḥ | puruṣaḥ parameṣṭhī sa me putraṃ dadātv āyuṣmantaṃ yaśasvinam JG.1.5. |
 |
prajāpatiḥ | pṛthivīṃ viśvagarbhām AVś.12.1.43c. |
 |
prajāpatiḥ | prajayā vardhayantu AVś.14.2.13d. |
 |
prajāpatiḥ | prajayā saṃrarāṇaḥ AVś.2.34.4d; VS.8.36c; 32.5c; MS.1.2.15d: 25.6; JB.1.205c; śś.9.5.1c; Mś.1.8.3.3d. See next, and viśvakarmā prajayā. |
 |
prajāpatiḥ | prajayā (Vait.Kauś. prajābhiḥ) saṃvidānaḥ AVP.3.32.4d--6d; TS.3.1.4.2d (bis); KS.30.8d; PB.12.13.32c; TB.3.7.9.5c; TA.3.11.12d (bis); 10.10.2c; MahānU.9.4c; NṛpU.2.4d; Vait.25.12c; Apś.14.2.13c; Kauś.124.4d. See under prec. |
 |
prajāpatiḥ | prajānām adhyakṣaḥ AVP.15.9.2. Cf. prajāpate prajānām. |
 |
prajāpatiḥ | prajāpatau sādayatu KS.38.13. |
 |
prajāpatiḥ | prajābhir ud akrāmat AVś.19.19.11; AVP.8.17.11a. |
 |
prajāpatiḥ | prajābhiḥ saṃ see prec. but two. |
 |
prajāpatiḥ | praṇīyamānaḥ TS.4.4.9.1; KS.34.15. |
 |
prajāpatiḥ | praṇetā TB.2.5.7.3. |
 |
prajāpatiḥ | prathamajā ṛtasya AVś.12.1.61d; AVP.2.60.2b; MS.4.14.1c: 216.3; TB.2.8.1.4c; TA.1.23.9c; 2.6.1b; 10.1.4c; MahānU.2.7c. See under upasthāya prathama-, and cf. prajāpatiṃ prathamajām. |
 |
prajāpatiḥ | prathamo 'yaṃ jigāya Aś.2.2.4d. See prajāpatir yaṃ. |
 |
prajāpatiḥ | prāyachad jayān indrāya MS.1.4.14a: 64.6. P: prajāpatiḥ prāyachat Mś.1.5.6.20; VārG.1.27. See prajāpatir jayān. |
 |
prajāpatiḥ | saṃvatsaro mahān kaḥ TB.3.10.1.4; Apś.19.12.15. P: prajāpatiḥ saṃvatsaraḥ TB.3.10.9.8; 10.4. |
 |
prajāpatiḥ | saptadaśaḥ MS.1.11.10 (quater): 171.18; 172.8; 173.1,10; KS.14.4 (ter). Cf. next. |
 |
prajāpatiḥ | saptadaśākṣareṇa saptadaśaṃ stomam ud ajayat (VS.śB. add tam ujjeṣam) VS.9.34; TS.1.7.11.2; śB.5.2.2.17. Cf. prec. |
 |
prajāpatiḥ | saṃbhriyamāṇaḥ VS.39.5; Kś.26.7.50. |
 |
prajāpatiḥ | salilād ā samudrāt AVś.4.15.11a; AVP.5.7.10a. P: prajāpatiḥ salilāt Kauś.127.9. |
 |
prajāpatiḥ | savitā somo agniḥ AVś.3.15.6d. |
 |
prajāpatiḥ | sasṛje kapāle vijihīthāṃ mā mā saṃtāptaṃ mahāntaṃ lokam abhipaśyamāne AVP.13.9.1. |
 |
prajāpatiḥ | sasṛje viśvarūpam AVś.10.7.8b. |
 |
prajāpatiḥ | sāma TS.3.3.2.1. |
 |
prajāpatiḥ | siñcatu reto asyām AVP.5.37.5b. |
 |
prajāpatiḥ | somo varuṇo yena rājā TB.3.7.14.2b; Apś.13.21.3b. |
 |
prajāpatiṃ | yo bhuvanasya gopāḥ TB.3.7.7.2b; Tā.10.47b; Apś.10.8.9b. |
 |
prajāpatiṃ | haviṣā vardhayantī TB.3.1.1.2c. |
 |
prajāpatiṃ | jinva Vait.27.16. |
 |
prajāpatiṃ | tarpayāmi BDh.2.5.9.5. Cf. prajāpatis tṛpyatu. |
 |
prajāpatiṃ | te prajananavantam ṛchantu, ye māghāyavo dhruvāyā diśo 'bhidāsān AVś.19.18.9; AVP.7.17.9. |
 |
prajāpatiṃ | daśamam ahar bhajadhvam Apś.21.12.3a. |
 |
prajāpatim | ahaṃ tvayā samakṣam ṛdhyāsam GB.2.1.7; Vait.3.20. See prajāpatir ahaṃ. |
 |
prajāpatim | āvaha TB.3.5.3.2. |
 |
prajāpatiṃ | parameṣṭhinaṃ virājam AVś.11.5.7b. |
 |
prajāpatiṃ | pārameṣṭhyāya Mś.9.2.5.8. |
 |
prajāpatiṃ | prathamaṃ yajñiyānām MS.4.14.1a: 215.17; TB.2.8.1.4a; Apś.20.20.9a. |
 |
prajāpatiṃ | prathamajām ṛtasya MS.4.14.1c: 215.12; TB.2.8.1.3c. Cf. prajāpatiḥ prathamajā. |
 |
prajāpatinā | tanvam AVP.1.96.4c. See prec. |
 |
prajāpatinā | tvā mahyaṃ gṛhṇāmy asau ApMB.2.5.22e. See brahmaṇā tvā etc. |
 |
prajāpatinā | tvā viśvābhir dhībhir upa dadhāmi TS.4.4.5.1. |
 |
prajāpatinā | yajñamukhena saṃmitāḥ TB.1.2.1.8c; Apś.5.6.1c. |
 |
prajāpatinātmānam | KS.40.5c; Apś.16.34.4c. See next. |
 |
prajāpatineṣitām | ṛtviyāvatīm AVP.6.10.4a. |
 |
prajāpatiprasūtāḥ | svastīmaṃ saṃvatsaraṃ samaśnuvāmahai KB.19.2. |
 |
prajāpatir | adadhād ojo asmai AVP.3.27.1c. |
 |
prajāpatir | adhipatir āsīt VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir. |
 |
prajāpatir | anavartiḥ AVP.2.75.1a. Cf. AVP.7.14.11. |
 |
prajāpatir | anumatiḥ AVś.6.11.3a. P: prajāpatiḥ Kauś.19.14; 35.17. See prajāpatir vy. |
 |
prajāpatir | anumatir ni yachāt AVś.7.24.1d. |
 |
prajāpatir | asi Vait.27.16. |
 |
prajāpatir | asi vāmadevyaṃ brahmaṇaś śaraṇa tan mā pāhi JB.1.263. |
 |
prajāpatir | asi sarvataḥ śritaḥ TB.3.7.6.11; Apś.4.8.2. |
 |
prajāpatir | asṛjata AVP.6.3.2a. |
 |
prajāpatir | ahaṃ tvayā sākṣād ṛdhyāsam Mś.1.4.2.12. See prajāpatim ahaṃ. |
 |
prajāpatir | āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu AVP.7.14.11. Perhaps sa prajābhir āyuṣmān is to be supplied after prajāpatir āyuṣmān, cf. AVP.2.75.1. |
 |
prajāpatir | idaṃ havir ajuṣata TB.3.5.10.3. |
 |
prajāpatir | idaṃ brahma ā.5.3.2.3a. |
 |
prajāpatir | udgīthena TA.3.8.2. |
 |
prajāpatir | janayati prajā imāḥ AVś.7.19.1a. Ps: prajāpatir janayati Kauś.59.19; prajāpatiḥ Kauś.19.14; 35.17. Cf. under prajāṃ dadātu parivatsaro. |
 |
prajāpatir | jayān indrāya vṛṣṇe TS.3.4.4.1a; PG.1.5.9a. P: prajāpatir jayān Apś.5.24.3. See prajāpatiḥ prāyachad. |
 |
prajāpatir | daśahotā sa idaṃ sarvam TA.3.7.4. |
 |
prajāpatir | diśāṃ patiḥ prajāpatiḥ KS.39.4. P: prajāpatiḥ TS.5.5.5.1. |
 |
prajāpatir | dīkṣito mano dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe JB.2.65; Apś.10.10.6. See yayā dīkṣayā prajāpatir. |
 |
prajāpatir | devatā TS.4.4.10.1; MS.2.13.14: 163.11; 2.13.20: 165.14; KS.39.4,13; Apś.16.28.1. |
 |
prajāpatir | nidhipatir no (VS.śB. nidhipā devo) agniḥ AVś.7.17.4b; VS.8.17b; TS.1.4.44.1b; śB.4.4.4.9b. See prājāpatir varuṇo. |
 |
prajāpatir | bṛhaspataye Mś.5.2.15.2. |
 |
prajāpatir | manasā TS.4.4.9.1; Apś.12.1.3; 17.6.3. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate Mś.3.6.2. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | mayi parameṣṭhī dadhātu (AG. dadhātu svāhā; PG. dadhātu naḥ svāhā) AG.2.4.14d; PG.3.3.6d; MG.2.8.6d. |
 |
prajāpatir | mahate saubhagāya SMB.1.5.2b. |
 |
prajāpatir | mahyam etā rarāṇaḥ RV.10.169.4a; TS.7.4.17.2a; KSA.4.6a. |
 |
prajāpatir | mātariśvā prajābhyaḥ AVś.19.20.2b; AVP.1.108.2b. |
 |
prajāpatir | mā prajananavān saha pratiṣṭhayā dhruvāyā diśaḥ pātu AVś.19.17.9; AVP.7.16.9. |
 |
prajāpatir | me daivaḥ sadasyas tvaṃ mānuṣaḥ śś.5.1.8. |
 |
prajāpatir | yaṃ prathamo jigāya śś.2.6.7d; Apś.6.1.8d; Mś.1.6.1.4d; ApMB.2.15.14d. See prajāpatiḥ prathamo 'yaṃ. |
 |
prajāpatir | yo vasati prajāsu VārG.13.4a. |
 |
prajāpatir | varuṇo mitro agniḥ MS.1.3.38b: 44.4; KS.4.12b; 13.9b; Mś.3.5.13b (abbreviated). See prajāpatir nidhipatir. |
 |
prajāpatir | vaḥ (sc. sarvāsāṃ sākam) Kauś.116.8c. ūha of indro vaḥ etc. |
 |
prajāpatir | vaḥ sādayatu TA.6.6.2. |
 |
prajāpatir | vāci vyāhṛtāyām VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
prajāpatir | vibhajyamāno devatā vibhaktaḥ KS.34.15. |
 |
prajāpatir | vi rājati AVś.11.5.16c. |
 |
prajāpatir | viśvakarmā TB.3.7.9.7; Apś.9.16.7. |
 |
prajāpatir | viśvakarmā mano gandharvaḥ VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
 |
prajāpatir | viśvakarmā vi muñcatu (Apś. -karmā yunaktu) VS.12.61d; TS.4.2.5.2d; MS.2.7.11d: 90.13; 3.2.3: 19.18; KS.16.11d; 20.1; śB.7.1.1.43; Apś.16.10.8d. |
 |
prajāpatir | viśvebhyo devebhyaḥ VSK.2.3.2; TB.3.7.6.3; Vait.1.18; Kś.2.1.19; Apś.3.18.4. |
 |
prajāpatir | vṛṣāsi retodhā reto mayi dhehi VS.8.10; śB.4.4.2.18. P: prajāpatir vṛṣāsi Kś.10.7.3. |
 |
prajāpatir | vy adadhāt śG.1.19.9a. See prajāpatir anumatiḥ. |
 |
prajāpatiś | ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam AVś.9.7.1. P: prajāpatiś ca Kauś.66.19. |
 |
prajāpatiś | ca ma indraś ca me TS.4.7.6.2. |
 |
prajāpatiś | carati garbhe antaḥ AVś.10.8.13a; VS.31.19a; TA.3.13.1a; 10.1.1d; MahānU.1.1d; Apś.20.20.9; Mś.9.2.5.5. |
 |
prajāpatiś | chandaḥ VS.14.9; TS.4.3.5.1; MS.2.8.2: 107.18; KS.17.2; śB.8.2.3.10. |
 |
prajāpatiṣ | ṭvā Vait.27.16. |
 |
prajāpatiṣ | ṭvā niyunaktu mahyam PG.1.8.8d; MG.1.10.13d. See bṛhaspatiṣ ṭvā etc. |
 |
prajāpatiṣ | ṭvābadhnāt (AVP. ṭvā badhnāt) prathamam AVś.19.46.1a; AVP.4.23.1a. |
 |
prajāpatiṣ | ṭvām akhanat Kauś.33.9a. |
 |
prajāpatiṣ | ṭvārohatu vāyuḥ preṅkhayatu śś.17.16.7. |
 |
prajāpatiṣ | ṭvā sādayatu pṛthivyāḥ etc. see prajāpatis tvā etc. |
 |
prajāpatiṣ | ṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm VS.13.24; śB.7.4.2.27. P: prajāpatiḥ Kś.17.4.23. See prajāpatis tvā sādayatu pṛthivyāḥ. |
 |
prajāpatiṣ | ṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman vyacasvatīṃ prathasvatīm VS.13.17; śB.7.4.2.6. |
 |
prajāpatis | tanvaṃ me juṣasva MG.1.14.16a. See prajāpate etc. |
 |
prajāpatis | tapasā brahmaṇe 'pacat AVś.4.35.1b. |
 |
prajāpatis | tṛpyatu śG.4.9.3; 6.6.10. Cf. AG.3.4.1, and prajāpatiṃ tarpayāmi. |
 |
prajāpatis | te hastam agrabhīt HG.1.5.9. |
 |
prajāpatis | tvā (sc. yunaktu) Lś.2.5.21. |
 |
prajāpatis | tvā sādayatu TS.5.5.2.4 (bis); TB.3.10.2.1 (quater); 11.1.1--21; TA.4.17.1; 18.1; 19.1; 6.7.3 (bis); 8.1 (bis); Apś.16.21.6; 17.25.1; 19.11.7. |
 |
prajāpatis | tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm TS.4.4.6.1; KS.17.10; 39.1; Apś.17.4.4. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prajāpatisṛṣṭānāṃ | prajānām TB.1.2.1.3a; Apś.5.1.7a. |
 |
prajāpatisṛṣṭo | maṇiḥ AVś.10.6.19c. |