 |
prajā | te devān haviṣā yajāti RV.10.95.18c. |
 |
prajā | te vakṣaṇāśayā AVP.11.1.14c. |
 |
prajā | tvā hāsyati Apś.10.2.11. |
 |
prajā | mā mā hāsīt TS.5.6.8.1. |
 |
prajā | me syāt śB.1.8.1.36. |
 |
prajā | nirbhaktā anutapyamānāḥ TS.3.2.8.2b. See under nirbhaktaṃ. |
 |
prajā | vikṛṇvañ (Apś. vikurvañ) janayan virūpam (Apś. virūpāḥ) KS.40.12b; Apś.17.13.2b. See prajāḥ kṛṇvan. |
 |
prajā | vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā AG.3.11.1. |
 |
prajā | (MS. -jāḥ; KS. -jās) spṛtāḥ VS.14.26; TS.4.3.9.2; MS.2.8.5: 109.3; KS.17.4; śB.8.4.2.11. |
 |
prajā | ha tisro atyāyam īyuḥ RV.8.101.14a; śB.2.5.1.4a; ā.2.1.1.4a,5. P: prajā ha Rvidh.2.35.5. Cf. BṛhD.6.127,128 (B). See tisro ha prajā. |
 |
prajā | agne saṃ vāsaya (MS. vāsayeha) MS.1.6.1a: 85.5; KS.7.12a; TB.1.2.1.13a; Apś.5.7.17a; Mś.1.5.1.33. |
 |
prajā | adhīyanta VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.6; KS.17.5; 20.12; śB.8.4.3.3; Mś.6.2.1.25. |
 |
prajā | asṛjyanta VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.1; KS.17.5; śB.8.4.3.18. |
 |
prajā | upāvaroha KS.2.7. |
 |
prajā | jātāś ca yā imāḥ AVP.3.32.1b; TS.3.1.4.1b; KS.30.8b; Mś.1.8.3.1b. |
 |
prajā | (Vait. prajāṃ) jinva TS.3.5.2.3; 4.4.1.2; KS.17.7; 37.17; PB.1.10.1; Vait.25.1. |
 |
prajā | jyotiḥ TB.2.1.2.11. |
 |
prajābhāṅgirato | (?) māyayaitau Kauś.22.9b. |
 |
prajābhir | agne amṛtatvam aśyām RV.5.4.10d; TS.1.4.46.1d; ApMB.2.11.5d; BDh.2.6.11.33; VāDh.17.4. |
 |
prajābhir | agne draviṇeha sīda TA.4.18.1e. |
 |
prajābhir | vṛddhiṃ januṣām upastham TB.2.5.2.1b. See garbho janīnāṃ. |
 |
prajābhis | sagaraḥ KS.35.15. |
 |
prajābhyā | etc. see prajābhya. |
 |
prajābhya | ābhya oṣadhībhyaḥ svāhā AVP.3.31.1e--5e,6d--8d. Cf. next. |
 |
prajābhya | (MS. -bhyā) oṣadhībhyaḥ VS.12.72d; MS.2.7.14b: 95.10; KS.16.12d; śB.7.2.2.12d. See oṣadhībhyaḥ prajābhyaḥ, and cf. prec. |
 |
prajābhyaḥ | pañcapadī AG.1.7.19. See paśubhyaḥ etc. |
 |
prajābhyaḥ | puṣṭiṃ vibhajanta āsate RV.2.13.4a. |
 |
prajābhyaḥ | sarvābhyo mṛḍa (śś. mṛla) TB.3.7.8.1c,2c,2d; śś.3.20.2c; Apś.9.17.6c. |
 |
prajābhyaḥ | svāhā TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3; TB.3.1.4.2. Cf. prajāyai svāhā. |
 |
prajābhyas | tvā VS.4.25; TS.1.2.6.1; 3.3.6.3; 5.2.3; 4.4.1.2; 6.1.9.6; MS.1.2.5: 14.8; 1.3.11: 34.6; 3.7.4: 80.7; KS.2.6; 4.3; 17.7; 24.5; 37.17; GB.2.2.13; PB.1.10.1; śB.3.3.2.18; 5.2.13; Vait.25.1; Kś.7.7.20; Apś.10.24.14; Mś.2.1.4.4; 2.3.5.8. |
 |
prajābhyas | tvā prajāpataye gṛhṇāmi (KS. omits gṛhṇāmi) TS.3.3.6.3; KS.30.5 (bis). P: prajābhyas tvā prajāpataye Apś.21.21.4. Cf. prajāpataye tvā prajābhyaḥ. |
 |
prajābhyo | vām KS.39.1; Apś.16.33.1. |
 |
prajāddevāḥ | savituḥ save AVP.9.12.8a. |
 |
prajāḥ | sarvāś ca rājabāndhavaiḥ (MG. -bāndhavyaḥ) PG.2.14.4d; MG.2.7.1d. See under tisraś ca rāja-. |
 |
prajāḥ | sṛṣṭvāṃho 'vayajya Mś.11.9.2.7. Cf. MS.1.10.17: 156.8. |
 |
prajāḥ | (and prajās) spṛtāḥ see prajā etc. |
 |
prajāḥ | kṛṇvan janayan virūpāḥ MS.2.13.22b: 167.20. See prajā vikṛṇvañ. |
 |
prajāḥ | paśūn vasūni ca Karmap.1.10.4b. |
 |
prajāḥ | pāhi VS.7.17; TS.1.4.9.1; MS.1.2.5: 14.8; śB.4.2.1.12; Apś.12.14.16. |
 |
prajāḥ | piparti bahudhā (RV.VS. prajāḥ pupoṣa purudhā) vi rājati RV.10.170.1d; SV.2.803d; ArS.5.2d; VS.33.30d; MS.1.2.8d: 18.11; KS.2.9d; Apś.7.4.5d. |
 |
prajāḥ | pra janayāvahai JUB.1.54.6d. See prajām ā, and prajāṃ pra. |
 |
prajākāmā | vaśinī vāśitā gauḥ AVP.6.10.1b. |
 |
prajākāmāya | mīḍhuṣe (AVś. dāśuṣe) duroṇe AVś.7.17.3b; TS.3.3.11.3b; MS.4.12.6b: 195.14; ApMB.2.11.4b. |
 |
prajāṃ | cakṣuḥ paśūn samiddhe jātavedasi brahmaṇā AVś.10.6.35de. |
 |
prajāṃ | cakṣur atho balam AVP.1.66.4d. |
 |
prajāṃ | ca tasya mūlaṃ ca TB.3.7.6.16c; Apś.4.11.5c. |
 |
prajāṃ | ca dhattaṃ draviṇaṃ ca dhattam RV.8.35.10b,11b,12b. |
 |
prajāṃ | ca paripātu naḥ VS.26.14d. |
 |
prajāṃ | ca paśu pālaya RVKh.10.142.7d. |
 |
prajāṃ | ca bahvīm ā śāse AVP.1.112.3c. |
 |
prajāṃ | ca rohāmṛtaṃ ca roha AVś.13.1.34c. |
 |
prajāṃ | ca lokaṃ cāpnoti AVś.4.11.9c; AVP.3.25.10c. |
 |
prajām | ajaryāṃ naḥ kuru SMB.2.2.18c. See prajāṃ suvīrāṃ. |
 |
prajāṃ | cid asyā mā hiṃsīḥ AVP.2.67.3c. |
 |
prajām | anuprajāyase TB.1.5.5.6a; Apś.8.21.1a; ApDh.2.9.24.1. |
 |
prajāṃ | jinva see prajā jinva. |
 |
prajām | anyaḥ kṣatram anyaḥ pipartu KS.17.19b. |
 |
prajām | apatyaṃ balam ichamānaḥ RV.1.179.6b. |
 |
prajām | asmabhyaṃ janayan (HG. dadato) rayiṃ ca KS.7.12d; HG.2.10.5c. See āyur asmabhyaṃ. |
 |
prajām | asmāsu dhehi VS.37.20. Cf. prajāṃ me dāḥ. |
 |
prajām | asme rayim asme niyachata KS.38.12c. |
 |
prajām | asmai rayim asmai sajātān asmai yajamānāya pary ūha TS.1.1.7.2. |
 |
prajām | asyai jaradaṣṭiṃ kṛṇotu (SMB.1.5.2d, kṛṇomi) SMB.1.1.11b; 1.5.2d. |
 |
prajām | asyai draviṇaṃ ceha datvā AVś.14.2.74b. |
 |
prajām | asyai nayatu dīrgham āyuḥ PG.1.5.11b; ApMB.1.4.8b; HG.1.19.7b; JG.1.20b. |
 |
prajām | ā janayāvahai AVś.14.2.71e. See under prajāḥ pra. |
 |
prajām | upaimi paśūṃś ca śś.2.13.4. |
 |
prajām | ṛtasya piprataḥ RV.8.6.2a; AVś.20.138.2a; SV.2.659a; JB.3.244. |
 |
prajām | ekā jinvaty (TS.KS.ApMB. rakṣaty) ūrjam ekā AVś.8.9.13c; TS.4.3.11.1c; MS.2.13.10c: 160.6; KS.39.10c; ApMB.2.20.32c. |
 |
prajāṃ | paśūṃs tejo rayim asmāsu dhehi Kauś.70.1b. Cf. under āyuḥ prajāṃ. |
 |
prajāṃ | paśūn juhvato me dṛṃha JB.1.39. |
 |
prajāṃ | paśūn dīrgham āyuś ca dhattām Kauś.76.27d. |
 |
prajāṃ | paśūn me pinvasva TB.3.7.6.6; Apś.4.6.2. Cf. prajāṃ vṛṣṭiṃ. |
 |
prajāṃ | paśūn saubhāgyaṃ mahyaṃ dīrghāyuṣṭvaṃ (JG. dīrgham āyuḥ) patyuḥ SMB.1.5.5; JG.1.7. P: prajām GG.2.7.10; KhG.2.2.27. |
 |
prajāṃ | paśyantī sumanasyamānām (JG. -mānā svāhā) HG.1.19.7e; JG.1.20e. See paśyantī prajāṃ. |
 |
prajāṃ | pāhi MS.4.6.3: 81.8. See prajāṃ me pāhi. |
 |
prajāṃ | pipartu parivatsaro naḥ KS.40.12a. See under prajāṃ dadātu. |
 |
prajāṃ | puṣṭiṃ rayim asmāsu dhehi Aś.3.10.8c. Cf. under āyuḥ prajāṃ. |
 |
prajāṃ | (VSK. rayiṃ) puṣṭiṃ vardhayamāno asme VS.9.25d; VSK.10.5.2d; TS.1.7.10.1d; MS.1.11.4d: 165.1; KS.14.2d; śB.5.2.2.7d. |
 |
prajāṃ | tokaṃ na vindase AVP.11.1.1d. |
 |
prajāṃ | puṣṭim atho dhanam (Mś. bhagam) TB.3.3.11.2b; Apś.3.13.6b; 5.26.5d; Mś.1.2.5.12b; 1.8.6.22b. See rayiṃ puṣṭim atho. |
 |
prajāṃ | tvayi dadhāmi śG.1.6.6. |
 |
prajāṃ | puṣṭim amṛtaṃ navena TB.2.4.8.5d. |
 |
prajāṃ | tvaṣṭar adhinidhehy asmai (AVP. -dhehy onaḥ) AVś.2.29.2b; AVP.15.5.2b. |
 |
prajāṃ | puṣṭiṃ bhūtim asmāsu dhattam RV.8.59 (Vāl.11).7c. |
 |
prajāṃ | tvaṣṭā vi ṣyatu nābhim asme RV.2.3.9c; TS.3.1.11.2c; MS.4.14.8c: 227.2. |
 |
prajāṃ | pra janayāvahai AG.1.7.6b; 1.13.4c; PG.1.6.3c. See under prajāḥ pra. |
 |
prajāṃ | dadātu parivatsaro naḥ MS.2.13.22a: 168.2; Apś.17.13.2a. See prajāṃ pipartu, and cf. prajāpatir janayati. |
 |
prajāṃ | mayi ca yajamāne ca TB.1.1.1.5; Apś.12.23.1. |
 |
prajāṃ | dātā puṣyatu gopatiṣṭhe AVP.6.10.5d. |
 |
prajāṃ | mayi dhārayatam TB.3.7.6.8; Apś.4.6.5. |
 |
prajāṃ | dṛṃha VS.5.27; 6.3; TS.1.1.7.1,2; 3.1.2; 6.2; MS.1.2.11: 21.2; 1.2.14: 24.2; KS.2.12; 3.3; śB.3.6.1.18; Apś.6.8.4 (bis). |
 |
prajāṃ | mā nir vādiṣṭam VS.5.17; śB.3.5.3.18. |
 |
prajāṃ | devi didiḍḍhi naḥ RV.2.32.6d; 41.17d; AVś.7.46.1d; VS.34.10d; TS.3.1.11.4d; MS.4.12.6d: 195.5; KS.13.16d; N.11.32d. |
 |
prajāṃ | mā me rīriṣa āyur ugra TA.3.15.1c; Tā.10.51c. |
 |
prajāṃ | devi rarāsva naḥ AVś.7.20.2d; 68.1d. |
 |
prajāṃ | mā hiṃsīḥ Mś.3.1.26. |
 |
prajāṃ | dhanaṃ ca gṛhṇānaḥ AVś.6.81.1c. |
 |
prajāṃ | me tarpayata VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.9; KS.3.10; śB.3.9.4.7. |
 |
prajāṃ | dhanaṃ ca rakṣatu AVś.8.5.16c. |
 |
prajāṃ | me dāḥ VS.37.12; TS.3.3.5.1; MS.4.9.3: 124.2; śB.14.1.3.20; TA.4.5.3; KA.2.83. See prajāṃ me yacha, and cf. prajām asmāsu. |
 |
prajāṃ | dhārayataṃ mayi AVP.1.112.4d. |
 |
prajāṃ | me dhukṣva Kś.3.4.13. Cf. brahma prajāṃ. |
 |
prajāṃ | dhitsanto vṛṣaṇaś caranti AVP.6.10.3b. |
 |
prajāṃ | me narya pāhi MS.1.5.14 (bis): 82.17; 83.10; KS.7.3,11; Apś.6.24.6; Mś.1.6.3.7; MG.1.16.2. Cf. prajāṃ no etc. |
 |
prajāṃ | no narya pāhi Apś.6.24.3. Cf. prajāṃ me etc. |
 |
prajāṃ | me naryājugupaḥ (Apś. var. lect. -jūgupaḥ) MS.1.5.14: 84.4; KS.7.3,11; Apś.6.26.5; Mś.1.6.3.14. Cf. prajāṃ no etc. |
 |
prajāṃ | no naryājūgupaḥ Apś.6.26.1. Cf. prajāṃ me etc. |
 |
prajāṃ | me pāhi śś.4.9.2. See prajāṃ pāhi. |
 |
prajāṃ | me yacha KS.6.5; 7.14; Apś.6.11.4; Mś.1.6.1.43. See prajāṃ me dāḥ. |
 |
prajāṃ | me 'vocaḥ Mś.5.2.15.2. |
 |
prajāṃ | yas te jighāṃsati (AVP. jighatsati) RV.10.162.5c,6c; AVś.20.96.15c,16c; AVP.7.11.6c; MG.2.18.2c (bis). |
 |
prajāṃ | ye cakrire bhāgam AVP.7.3.4c. |
 |
prajāṃ | yoniṃ mā nir mṛkṣam (KS. dakṣam) TS.1.1.13.1; KS.1.10; TB.3.3.9.4. P: prajāṃ yonim Apś.2.4.7; 3.6.1. |
 |
prajāṃ | retasā VS.25.7; MS.3.15.9: 180.5. |
 |
prajāṃ | videya vājavatīṃ suvīrām KS.31.14d. |
 |
prajāṃ | viśvasya bṛsayasya māyinaḥ RV.6.61.3b. |
 |
prajāṃ | vṛṣṭiṃ me pinvasva KS.5.2. Cf. prajāṃ paśūn me. |
 |
prajāṃ | saṃdhattaṃ tāṃ me jinvatam TB.1.1.1.1; Apś.12.22.6. |
 |
prajāṃ | suvīrāṃ (PG. suvīryāṃ) kṛtvā TS.5.7.2.1c; PG.3.2.2c. See prajām ajaryāṃ. |
 |
prajāṃ | sṛjāvahā ubhau VārG.14.13a. |
 |
prajāṃ | saubhāgyaṃ tanūm (AVś.KS. rayim) AVś.14.1.42b; TS.1.1.10.1b; KS.1.10b; ApMB.1.2.7b. |
 |
prajāṃ | hiṃsitvā brāhmaṇīm AVś.5.18.12c; 19.11c; AVP.9.19.5c. |
 |
prajāṃ | kṛṇvāthām iha puṣyataṃ rayim AVś.14.2.37d. See bahvīṃ prajāṃ. |
 |
prajāṃ | kṛṇvāthām iha modamānau AVś.14.2.39c. |
 |
prajāmṛtatvam | uta dīrgham āyuḥ AVś.11.1.34c. |
 |
prajānāṃ | tvādhipatyāya VS.18.28; KS.18.12; śB.9.3.3.10,11. |
 |
prajānām | uta tarpaṇīm AVP.4.13.3b. |
 |
prajānāṃ | patir adhipatir āsīt MS.2.8.6: 110.6. See prajāpatir adhi-. |
 |
prajānāṃ | bhavasī (read -si) mātā RVKh.5.87.17c. |
 |
prajānaṃs | tanveha niṣīda MS.2.7.15d: 98.12; 3.4.7d: 53.16. See svayaṃ cinvānās. |
 |
prajānan | yajñam upa yāhi vidvān VS.8.20d; VSK.9.3.6d; TS.1.4.44.2d; śB.4.4.4.12d. See next but one, pravidvān yajñam, and vidvān prajānan. |
 |
prajānan | vājy apy etu devān VS.29.2b; TS.5.1.11.1b; MS.3.16.2b: 183.14; KSA.6.2b. |
 |
prajānan | vidvāṃ upa yāhi somam RV.3.29.16d; 35.4d; AVś.20.86.1d. See under prec. but one. |
 |
prajānan | vidvān pathyā anu svāḥ RV.3.35.8d. |
 |
prajānann | agne tava yonim ṛtviyam RV.10.91.4a. |
 |
prajānann | agne punar apy ehi devān (SMB. punar ehi yonim) Apś.1.10.14d; SMB.2.3.17d. |
 |
prajānann | it tā namasā viveśa RV.3.31.5d. |
 |
prajānann | aitu sumanasyamānaḥ AVP.2.66.4d. |
 |
prajānantaḥ | prati gṛhṇantu (TS.KS.Apś. gṛhṇanti) pūrve (AVP. -antu devāḥ) AVś.2.34.5a; AVP.3.32.7a; TS.3.1.4.1a; KS.30.8a,9; Apś.7.12.10; 15.4; Mś.1.8.3.3a. P: prajānantaḥ Kauś.44.15; 81.33. |
 |
prajānatī | yāmam uṣā ayāsīt MS.2.13.10b: 161.3. |
 |
prajānatīḥ | pathibhir devayānaiḥ AVś.12.2.41b. |
 |
prajānatīva | na diśo mināti RV.1.124.3d; 5.80.4d. |
 |
prajānaty | aghnye jīvalokam AVś.18.3.4a. P: prajānaty aghnye Kauś.80.37; 81.20. |
 |
prajāpatau | tvā devatāyām VS.35.6a; śB.13.8.3.3. |
 |
prajāpatau | tvā manasi juhomi (Mś. adds svāhā) TS.3.1.2.2; Apś.11.1.6; Mś.2.2.1.5. |
 |
prajāpataye | (sc. namaḥ) MG.2.12.3; JG.1.6. Cf. namaḥ prajā-. |
 |
prajāpataye | kāṇḍarṣaye svāhā HG.2.18.3. |
 |
prajāpataye | ca vāyave ca gomṛgaḥ VS.24.30; MS.3.14.11: 174.7. |
 |
prajāpataye | tvā TS.1.7.12.2; 3.2.1.3; 5.10.1; MS.1.11.4 (bis): 166.5,6; KS.14.1,3 (quater); Apś.12.16.11; Mś.5.2.14.11; --11.1.4. P: prajāpataye GG.4.7.36; MG.1.8.9. |
 |
prajāpataye | tvā grahaṃ gṛhṇāmi mahyaṃ śriye mahyaṃ yaśase mahyam annādyāya Aś.2.9.9; śG.3.8.2. |
 |
prajāpataye | tvā juṣṭaṃ gṛhṇāmi VS.23.2,4; TS.1.7.12.2; 3.5.10.1; 7.5.16.1; 17.1; MS.1.11.4: 166.5; 3.12.16: 165.3; 3.12.17: 165.17; KSA.5.11,12,13. |
 |
prajāpataye | tvā juṣṭaṃ prokṣāmi VS.22.5; MS.3.12.1: 160.4; śB.13.1.2.5; 2.7.12; TB.3.8.7.1; Apś.20.5.2; Mś.9.2.1.22. P: prajāpataye tvā Kś.20.1.37. |
 |
prajāpataye | tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi TS.3.5.8.1; 9.2; MS.1.3.35: 41.15; KS.29.5; Apś.12.7.7. P: prajāpataye tvā Mś.2.3.2.29; 2.3.5.16; 7.2.3.9. |
 |
prajāpataye | tvā pari dadāmi (VārG. paridadāni; SMB.GG. dadāmy asau) śB.11.5.4.3; SMB.1.6.23; GG.2.10.31; PG.2.2.21; VārG.7.12. P: prajāpataye tvā KhG.2.4.17. |
 |
prajāpataye | tvā prajābhyaḥ KS.30.5 (bis); Mś.7.2.4.21 (bis). Cf. prajābhyas tvā prajāpataye. |
 |
prajāpataye | tvā mahyaṃ varuṇo dadātu śś.7.18.5. |
 |
prajāpataye | devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataye PG.2.10.9. |
 |
prajāpataye | puruṣam TB.2.2.5.3; 3.4.1.18; TA.3.10.2. |
 |
prajāpataye | puruṣān hastina (MS. hastinā) ālabhate VS.24.29; MS.3.14.8: 174.1. |
 |
prajāpataye | prajābhyaḥ Mś.7.2.4.21. |
 |
prajāpataye | manave svāhā VS.11.66; TS.3.2.8.1; 4.1.9.1; MS.2.7.7: 82.9; KS.16.7; śB.6.6.1.19; HG.1.2.13. |
 |
prajāpataye | 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi (and preṣya) Apś.20.19.3. P: prajāpataye Mś.9.2.4.23,24. |
 |
prajāpataye | 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasata Apś.20.19.9. |
 |
prajāpataye | sam anamat TS.7.5.23.2. See next. |
 |
prajāpataye | sam anaman tasmai prajābhiḥ sam anaman AVP.5.35.11. See prec. |
 |
prajāpataye | svāhā VS.18.28; 22.32; TS.3.4.2.1; 7.3.15.1; KS.13.11,12; 35.16; KSA.3.5; PB.9.9.9; śB.12.6.1.4; 14.9.3.8; TB.3.1.4.2; 5.3; 8.11.1; 12.2.2--8; 4.2--6; Tā.10.67.2; BṛhU.6.3.8; MahānU.19.2; śś.13.12.8; Lś.1.7.8; Kś.25.11.29; 12.10; Mś.1.3.1.5; 1.6.1.40 (cf. Apś.2.12.7); --3.6.14; 7.1.3.31; śG.2.14.4; Kauś.72.27,28; PG.1.9.3,4; 11.3; 12.3; HG.1.7.18; 23.8; JG.1.3,23; BDh.3.9.4; Svidh.3.3.5. P: prajāpataye MG.1.10.11; 2.3.1,2; VārG.14.12; GDh.26.16; Svidh.1.2.5. Cf. svāhā prajāpataye. |
 |
prajāpate | abhi no neṣa vasyaḥ AVP.3.27.3a. Cf. sarasvaty abhi. |
 |
prajāpate | tanvaṃ me juṣasva ApMB.1.11.4a (ApG.3.8.10); VārG.16.1a. See prajāpatis etc. |
 |
prajāpate | tanvāṃ dhehi garbham AVP.11.1.9d. |
 |
prajāpate | tvaṃ nidhipāḥ purāṇaḥ MS.4.14.1a: 215.13; TB.2.8.1.3a. |
 |
prajāpate | na tvad etāny anyaḥ (MS.4.14.1a, na hi tvat tāny anyaḥ; KS. nahi tvad anya etā) RV.10.121.10a; AVś.7.80.3a; VS.10.20a; 23.65a; VSK.29.36a; TS.1.8.14.2a; 3.2.5.6a; MS.2.6.12a: 72.4; 4.14.1a: 215.9; KS.15.8a; ṣB.1.6.19a; śB.5.4.2.9a; 13.5.2.23; 14.9.3.3; TB.1.7.8.7; 2.8.1.2a; 3.5.7.1a; Tā.10.54a; BṛhU.6.3.3; Aś.2.14.12; 3.10.23; Vait.1.3; 2.12; 7.12; AG.1.4.4; 14.3; 2.4.14; Kauś.5.9; SMB.2.5.8a; ApMB.2.22.19a (ApG.8.23.9); JG.1.4a; N.10.43a. Ps: prajāpate na tvad etāni Apś.1.10.8; 9.2.4; 13.6.11; 12.12; 18.16.14; prajāpate na tvat śś.16.7.3; Apś.9.20.1 (comm.); Mś.1.1.2.38; 9.1.4.27; prajāpate TS.2.2.12.1; 6.11.4; TB.3.7.11.3; śś.4.10.4; 18.4; 10.13.23; 21.1; 15.13.11; Kś.15.6.11; Apś.3.11.2; 9.12.4; 14.32.6; śG.1.18.4; 22.7; Kauś.59.19; GG.4.6.9; HG.1.3.6; 8.16; 9.7; 17.6; 18.6; 19.8; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 15.13; JG.1.20; BṛhPDh.9.323. Designated as prājāpatyā (sc. ṛk) KhG.4.1.20. Cf. amāvāsye na. |
 |
prajāpate | 'nu brūhi yajñam Kś.2.2.13; Apś.3.19.3. |
 |
prajāpate | 'nu mā budhyasva AVś.9.1.24. |
 |
prajāpate | paśūn me yacha Mś.1.6.1.39. |
 |
prajāpate | prajānām adhipate śś.4.10.1. Cf. prajāpatiḥ prajānām. |
 |
prajāpate | prāyaścitte tvaṃ devānāṃ prāyaścittir asi ApMB.1.10.6 (ApG.3.8.10). |
 |
prajāpate | rohiṇī vetu patnī TB.3.1.1.1a. |
 |
prajāpate | viśvasṛj (MS. -sṛg) jīvadhanyaḥ MS.4.14.1c: 215.16; TB.2.8.1.4c; Aś.2.14.12c; Apś.20.20.9c. |
 |
prajāpate | śreṣṭhena rūpeṇa AVś.5.25.13a. |
 |
prajāpate | saṃ nahyasva AVP.10.14.8. |
 |
prajāpate | haviṣā vardhanena AVP.3.27.2a. See viśvakarman haviṣā. |
 |
prajāpateḥ | parameṣṭhinaḥ prāṇas sa te prāṇaṃ dadātu yayoḥ prāṇas tābhyāṃ vāṃ svāhā KS.11.7. See next. |
 |
prajāpateḥ | parameṣṭhinaḥ prāṇo 'si MS.2.3.4: 31.18. See prec. |
 |
prajāpateḥ | prajayā prajāvān bhūyāsam KS.5.5; 32.5. |
 |
prajāpateḥ | prajayā saṃ sṛjainām AVP.3.39.3d. |
 |
prajāpateḥ | prajā abhūma (KS. abhūvan) VS.9.21; 18.29; TS.1.7.9.2; MS.1.11.3: 164.4; KS.14.1; 18.12; śB.5.2.1.11; 9.3.3.14; TB.1.3.7.5. P: prajāpateḥ Kś.14.5.8. |
 |
prajāpateḥ | prastaro bṛhaspateḥ keśāḥ AVP.10.9.2. |
 |
prajāpateḥ | prāṇo 'si MS.2.3.4: 30.22. |
 |
prajāpateḥ | priyāṃ tanuvam anārtāṃ prapadye TB.3.5.1.1. |
 |
prajāpateḥ | somasya dhātuḥ MS.2.13.20: 165.12. See prajāpater dhātuḥ. |
 |
prajāpater | anumatiḥ TA.3.9.2. |
 |
prajāpater | āvṛto brahmaṇā varmaṇāham AVś.17.1.27a. See under parīvṛto brahmaṇā. |
 |
prajāpater | ṛgbhir juhudhi JB.1.343 (quater). |
 |
prajāpater | jaṭharam asi Apś.12.19.5. |
 |
prajāpater | jāyamānāḥ AVP.3.32.1a; TS.3.1.4.1a; KS.30.8a; Apś.7.12.8; Mś.1.8.3.1a. |
 |
prajāpater | duhitarau saṃvidāne (PG. sacetasau) AVś.7.12.1b; PG.3.13.3b. |
 |
prajāpater | dhātuḥ somasya TS.4.4.10.1. See prajāpateḥ somasya. |
 |
prajāpater | brahmakośaṃ brahma prapadye TA.4.42.2. Cf. brahmakośaṃ pra-. |
 |
prajāpater | bhāgo 'sy ūrjasvān payasvān VSK.2.3.7; TS.1.6.3.3; 7.3.4; KS.5.5; 8.13; GB.2.1.7; Aś.1.13.4; Vait.3.20; śś.4.9.4; Lś.4.11.21; Kś.3.4.30; Mś.1.4.2.12. P: prajāpater bhāgo 'si Lś.4.11.20. |
 |
prajāpater | mukham etad dvitīyam SMB.1.1.3b. |
 |
prajāpater | mūrdhāsi PB.1.2.4; 6.5.3,6. |
 |
prajāpater | yat sahajaṃ purastāt PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22). |
 |
prajāpater | vartanim anu vartasva TB.3.7.10.2; Apś.9.14.1. |
 |
prajāpater | vibhān nāma lokaḥ TS.1.6.5.1; 7.5.1; AB.7.26.6; Apś.3.13.4. |
 |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
 |
prajāpater | vo dhāmnā AVś.10.5.7c--14c. |
 |
prajāpater | vo balavato balena manyuṃ vi nayāmasi AVP.2.68.5. |
 |
prajāpateś | śaraṇam asi brahmaṇaś chadiḥ ApMB.2.9.4 (ApG.5.12.11); HG.1.11.10. |
 |
prajāpateṣ | ṭvā grahaṃ gṛhṇāmi mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya Kauś.74.18. |
 |
prajāpateṣ | ṭvā prāṇenābhi etc. see prajāpates etc. |
 |
prajāpateṣ | ṭvā hiṅkāreṇāvajighrāmi sahasrāyuṣā PG.1.18.3. |
 |
prajāpates | tanūr asi KA.1.13; 2.13. |
 |
prajāpates | tapasā vāvṛdhānaḥ VS.29.11a; TS.5.1.11.4a; MS.3.16.2a: 185.2; KSA.6.2a. |
 |
prajāpates | te vṛṣṇo retodhaso retodhām aśīya VS.8.10. |
 |
prajāpates | tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi TB.2.7.6.3; Apś.20.20.3; 22.12.20. |
 |
prajāpates | tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi Apś.20.20.3. |
 |
prajāpates | tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6. |
 |
prajāpati | striyāṃ yaśaḥ TB.2.4.6.5a. |
 |
prajāpatī | rakṣitā AVP.10.16.9. |
 |
prajāpatī | rakṣohā tigmas tigmaśṛṅgaḥ AVP.4.8.12a. |
 |
prajāpatī | ramayatu prajā iha KS.13.16a. See under ā naḥ prajāṃ, and cf. sa imāḥ prajā. |
 |
prajāpatigṛhītayā | tvayā cakṣur gṛhṇāmi prajābhyaḥ VS.13.56; TS.4.3.2.2; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. |
 |
prajāpatigṛhītayā | tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ VS.13.54; TS.4.3.2.1; MS.2.7.19: 104.2; KS.16.19; śB.8.1.1.6. P: prajāpatigṛhītayā tvayā śB.8.1.3.2. |
 |
prajāpatigṛhītayā | tvayā mano gṛhṇāmi prajābhyaḥ VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.5; KS.16.19; śB.8.1.1.9. |
 |
prajāpatigṛhītayā | tvayā vācaṃ gṛhṇāmi prajābhyaḥ VS.13.58; TS.4.3.2.3; MS.2.7.19: 104.15; KS.16.19; śB.8.1.2.9. |
 |
prajāpatigṛhītayā | tvayā śrotraṃ gṛhṇāmi prajābhyaḥ VS.13.57; TS.4.3.2.2; MS.2.7.19: 104.11; KS.16.19; śB.8.1.2.6. |
 |
prajāpatiḥ | parameṣṭhī AVP.12.10.2a. |
 |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
 |
prajāpatiḥ | parameṣṭhī virāṭ (TS. virājā) AVś.4.11.7b; 8.5.10c; AVP.1.53.2b; TS.5.7.4.4b. |
 |
prajāpatiḥ | parameṣṭhy adhipatir āsīt VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.2; KS.17.5; śB.8.4.3.19. |
 |
prajāpatiḥ | puruṣaḥ parameṣṭhī sa me putraṃ dadātv āyuṣmantaṃ yaśasvinam JG.1.5. |
 |
prajāpatiḥ | pṛthivīṃ viśvagarbhām AVś.12.1.43c. |
 |
prajāpatiḥ | prajayā vardhayantu AVś.14.2.13d. |
 |
prajāpatiḥ | prajayā saṃrarāṇaḥ AVś.2.34.4d; VS.8.36c; 32.5c; MS.1.2.15d: 25.6; JB.1.205c; śś.9.5.1c; Mś.1.8.3.3d. See next, and viśvakarmā prajayā. |
 |
prajāpatiḥ | prajayā (Vait.Kauś. prajābhiḥ) saṃvidānaḥ AVP.3.32.4d--6d; TS.3.1.4.2d (bis); KS.30.8d; PB.12.13.32c; TB.3.7.9.5c; TA.3.11.12d (bis); 10.10.2c; MahānU.9.4c; NṛpU.2.4d; Vait.25.12c; Apś.14.2.13c; Kauś.124.4d. See under prec. |
 |
prajāpatiḥ | prajānām adhyakṣaḥ AVP.15.9.2. Cf. prajāpate prajānām. |
 |
prajāpatiḥ | prajāpatau sādayatu KS.38.13. |
 |
prajāpatiḥ | prajābhir ud akrāmat AVś.19.19.11; AVP.8.17.11a. |
 |
prajāpatiḥ | prajābhiḥ saṃ see prec. but two. |
 |
prajāpatiḥ | praṇīyamānaḥ TS.4.4.9.1; KS.34.15. |
 |
prajāpatiḥ | praṇetā TB.2.5.7.3. |
 |
prajāpatiḥ | prathamajā ṛtasya AVś.12.1.61d; AVP.2.60.2b; MS.4.14.1c: 216.3; TB.2.8.1.4c; TA.1.23.9c; 2.6.1b; 10.1.4c; MahānU.2.7c. See under upasthāya prathama-, and cf. prajāpatiṃ prathamajām. |
 |
prajāpatiḥ | prathamo 'yaṃ jigāya Aś.2.2.4d. See prajāpatir yaṃ. |
 |
prajāpatiḥ | prāyachad jayān indrāya MS.1.4.14a: 64.6. P: prajāpatiḥ prāyachat Mś.1.5.6.20; VārG.1.27. See prajāpatir jayān. |
 |
prajāpatiḥ | saṃvatsaro mahān kaḥ TB.3.10.1.4; Apś.19.12.15. P: prajāpatiḥ saṃvatsaraḥ TB.3.10.9.8; 10.4. |
 |
prajāpatiḥ | saptadaśaḥ MS.1.11.10 (quater): 171.18; 172.8; 173.1,10; KS.14.4 (ter). Cf. next. |
 |
prajāpatiḥ | saptadaśākṣareṇa saptadaśaṃ stomam ud ajayat (VS.śB. add tam ujjeṣam) VS.9.34; TS.1.7.11.2; śB.5.2.2.17. Cf. prec. |
 |
prajāpatiḥ | saṃbhriyamāṇaḥ VS.39.5; Kś.26.7.50. |
 |
prajāpatiḥ | salilād ā samudrāt AVś.4.15.11a; AVP.5.7.10a. P: prajāpatiḥ salilāt Kauś.127.9. |
 |
prajāpatiḥ | savitā somo agniḥ AVś.3.15.6d. |
 |
prajāpatiḥ | sasṛje kapāle vijihīthāṃ mā mā saṃtāptaṃ mahāntaṃ lokam abhipaśyamāne AVP.13.9.1. |
 |
prajāpatiḥ | sasṛje viśvarūpam AVś.10.7.8b. |
 |
prajāpatiḥ | sāma TS.3.3.2.1. |
 |
prajāpatiḥ | siñcatu reto asyām AVP.5.37.5b. |
 |
prajāpatiḥ | somo varuṇo yena rājā TB.3.7.14.2b; Apś.13.21.3b. |
 |
prajāpatiṃ | yo bhuvanasya gopāḥ TB.3.7.7.2b; Tā.10.47b; Apś.10.8.9b. |
 |
prajāpatiṃ | haviṣā vardhayantī TB.3.1.1.2c. |
 |
prajāpatiṃ | jinva Vait.27.16. |
 |
prajāpatiṃ | tarpayāmi BDh.2.5.9.5. Cf. prajāpatis tṛpyatu. |
 |
prajāpatiṃ | te prajananavantam ṛchantu, ye māghāyavo dhruvāyā diśo 'bhidāsān AVś.19.18.9; AVP.7.17.9. |
 |
prajāpatiṃ | daśamam ahar bhajadhvam Apś.21.12.3a. |
 |
prajāpatim | ahaṃ tvayā samakṣam ṛdhyāsam GB.2.1.7; Vait.3.20. See prajāpatir ahaṃ. |
 |
prajāpatim | āvaha TB.3.5.3.2. |
 |
prajāpatiṃ | parameṣṭhinaṃ virājam AVś.11.5.7b. |
 |
prajāpatiṃ | pārameṣṭhyāya Mś.9.2.5.8. |
 |
prajāpatiṃ | prathamaṃ yajñiyānām MS.4.14.1a: 215.17; TB.2.8.1.4a; Apś.20.20.9a. |
 |
prajāpatiṃ | prathamajām ṛtasya MS.4.14.1c: 215.12; TB.2.8.1.3c. Cf. prajāpatiḥ prathamajā. |
 |
prajāpatinā | tanvam AVP.1.96.4c. See prec. |
 |
prajāpatinā | tvā mahyaṃ gṛhṇāmy asau ApMB.2.5.22e. See brahmaṇā tvā etc. |
 |
prajāpatinā | tvā viśvābhir dhībhir upa dadhāmi TS.4.4.5.1. |
 |
prajāpatinā | yajñamukhena saṃmitāḥ TB.1.2.1.8c; Apś.5.6.1c. |
 |
prajāpatinātmānam | KS.40.5c; Apś.16.34.4c. See next. |
 |
prajāpatineṣitām | ṛtviyāvatīm AVP.6.10.4a. |
 |
prajāpatiprasūtāḥ | svastīmaṃ saṃvatsaraṃ samaśnuvāmahai KB.19.2. |
 |
prajāpatir | adadhād ojo asmai AVP.3.27.1c. |
 |
prajāpatir | adhipatir āsīt VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir. |
 |
prajāpatir | anavartiḥ AVP.2.75.1a. Cf. AVP.7.14.11. |
 |
prajāpatir | anumatiḥ AVś.6.11.3a. P: prajāpatiḥ Kauś.19.14; 35.17. See prajāpatir vy. |
 |
prajāpatir | anumatir ni yachāt AVś.7.24.1d. |
 |
prajāpatir | asi Vait.27.16. |
 |
prajāpatir | asi vāmadevyaṃ brahmaṇaś śaraṇa tan mā pāhi JB.1.263. |
 |
prajāpatir | asi sarvataḥ śritaḥ TB.3.7.6.11; Apś.4.8.2. |
 |
prajāpatir | asṛjata AVP.6.3.2a. |
 |
prajāpatir | ahaṃ tvayā sākṣād ṛdhyāsam Mś.1.4.2.12. See prajāpatim ahaṃ. |
 |
prajāpatir | āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu AVP.7.14.11. Perhaps sa prajābhir āyuṣmān is to be supplied after prajāpatir āyuṣmān, cf. AVP.2.75.1. |
 |
prajāpatir | idaṃ havir ajuṣata TB.3.5.10.3. |
 |
prajāpatir | idaṃ brahma ā.5.3.2.3a. |
 |
prajāpatir | udgīthena TA.3.8.2. |
 |
prajāpatir | janayati prajā imāḥ AVś.7.19.1a. Ps: prajāpatir janayati Kauś.59.19; prajāpatiḥ Kauś.19.14; 35.17. Cf. under prajāṃ dadātu parivatsaro. |
 |
prajāpatir | jayān indrāya vṛṣṇe TS.3.4.4.1a; PG.1.5.9a. P: prajāpatir jayān Apś.5.24.3. See prajāpatiḥ prāyachad. |
 |
prajāpatir | daśahotā sa idaṃ sarvam TA.3.7.4. |
 |
prajāpatir | diśāṃ patiḥ prajāpatiḥ KS.39.4. P: prajāpatiḥ TS.5.5.5.1. |
 |
prajāpatir | dīkṣito mano dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe JB.2.65; Apś.10.10.6. See yayā dīkṣayā prajāpatir. |
 |
prajāpatir | devatā TS.4.4.10.1; MS.2.13.14: 163.11; 2.13.20: 165.14; KS.39.4,13; Apś.16.28.1. |
 |
prajāpatir | nidhipatir no (VS.śB. nidhipā devo) agniḥ AVś.7.17.4b; VS.8.17b; TS.1.4.44.1b; śB.4.4.4.9b. See prājāpatir varuṇo. |
 |
prajāpatir | bṛhaspataye Mś.5.2.15.2. |
 |
prajāpatir | manasā TS.4.4.9.1; Apś.12.1.3; 17.6.3. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate Mś.3.6.2. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | mayi parameṣṭhī dadhātu (AG. dadhātu svāhā; PG. dadhātu naḥ svāhā) AG.2.4.14d; PG.3.3.6d; MG.2.8.6d. |
 |
prajāpatir | mahate saubhagāya SMB.1.5.2b. |
 |
prajāpatir | mahyam etā rarāṇaḥ RV.10.169.4a; TS.7.4.17.2a; KSA.4.6a. |
 |
prajāpatir | mātariśvā prajābhyaḥ AVś.19.20.2b; AVP.1.108.2b. |
 |
prajāpatir | mā prajananavān saha pratiṣṭhayā dhruvāyā diśaḥ pātu AVś.19.17.9; AVP.7.16.9. |
 |
prajāpatir | me daivaḥ sadasyas tvaṃ mānuṣaḥ śś.5.1.8. |
 |
prajāpatir | yaṃ prathamo jigāya śś.2.6.7d; Apś.6.1.8d; Mś.1.6.1.4d; ApMB.2.15.14d. See prajāpatiḥ prathamo 'yaṃ. |
 |
prajāpatir | yo vasati prajāsu VārG.13.4a. |
 |
prajāpatir | varuṇo mitro agniḥ MS.1.3.38b: 44.4; KS.4.12b; 13.9b; Mś.3.5.13b (abbreviated). See prajāpatir nidhipatir. |
 |
prajāpatir | vaḥ (sc. sarvāsāṃ sākam) Kauś.116.8c. ūha of indro vaḥ etc. |
 |
prajāpatir | vaḥ sādayatu TA.6.6.2. |
 |
prajāpatir | vāci vyāhṛtāyām VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
prajāpatir | vibhajyamāno devatā vibhaktaḥ KS.34.15. |
 |
prajāpatir | vi rājati AVś.11.5.16c. |
 |
prajāpatir | viśvakarmā TB.3.7.9.7; Apś.9.16.7. |
 |
prajāpatir | viśvakarmā mano gandharvaḥ VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
 |
prajāpatir | viśvakarmā vi muñcatu (Apś. -karmā yunaktu) VS.12.61d; TS.4.2.5.2d; MS.2.7.11d: 90.13; 3.2.3: 19.18; KS.16.11d; 20.1; śB.7.1.1.43; Apś.16.10.8d. |
 |
prajāpatir | viśvebhyo devebhyaḥ VSK.2.3.2; TB.3.7.6.3; Vait.1.18; Kś.2.1.19; Apś.3.18.4. |
 |
prajāpatir | vṛṣāsi retodhā reto mayi dhehi VS.8.10; śB.4.4.2.18. P: prajāpatir vṛṣāsi Kś.10.7.3. |
 |
prajāpatir | vy adadhāt śG.1.19.9a. See prajāpatir anumatiḥ. |
 |
prajāpatiś | ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam AVś.9.7.1. P: prajāpatiś ca Kauś.66.19. |
 |
prajāpatiś | ca ma indraś ca me TS.4.7.6.2. |
 |
prajāpatiś | carati garbhe antaḥ AVś.10.8.13a; VS.31.19a; TA.3.13.1a; 10.1.1d; MahānU.1.1d; Apś.20.20.9; Mś.9.2.5.5. |
 |
prajāpatiś | chandaḥ VS.14.9; TS.4.3.5.1; MS.2.8.2: 107.18; KS.17.2; śB.8.2.3.10. |
 |
prajāpatiṣ | ṭvā Vait.27.16. |
 |
prajāpatiṣ | ṭvā niyunaktu mahyam PG.1.8.8d; MG.1.10.13d. See bṛhaspatiṣ ṭvā etc. |
 |
prajāpatiṣ | ṭvābadhnāt (AVP. ṭvā badhnāt) prathamam AVś.19.46.1a; AVP.4.23.1a. |
 |
prajāpatiṣ | ṭvām akhanat Kauś.33.9a. |
 |
prajāpatiṣ | ṭvārohatu vāyuḥ preṅkhayatu śś.17.16.7. |
 |
prajāpatiṣ | ṭvā sādayatu pṛthivyāḥ etc. see prajāpatis tvā etc. |
 |
prajāpatiṣ | ṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm VS.13.24; śB.7.4.2.27. P: prajāpatiḥ Kś.17.4.23. See prajāpatis tvā sādayatu pṛthivyāḥ. |
 |
prajāpatiṣ | ṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman vyacasvatīṃ prathasvatīm VS.13.17; śB.7.4.2.6. |
 |
prajāpatis | tanvaṃ me juṣasva MG.1.14.16a. See prajāpate etc. |
 |
prajāpatis | tapasā brahmaṇe 'pacat AVś.4.35.1b. |
 |
prajāpatis | tṛpyatu śG.4.9.3; 6.6.10. Cf. AG.3.4.1, and prajāpatiṃ tarpayāmi. |
 |
prajāpatis | te hastam agrabhīt HG.1.5.9. |
 |
prajāpatis | tvā (sc. yunaktu) Lś.2.5.21. |
 |
prajāpatis | tvā sādayatu TS.5.5.2.4 (bis); TB.3.10.2.1 (quater); 11.1.1--21; TA.4.17.1; 18.1; 19.1; 6.7.3 (bis); 8.1 (bis); Apś.16.21.6; 17.25.1; 19.11.7. |
 |
prajāpatis | tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm TS.4.4.6.1; KS.17.10; 39.1; Apś.17.4.4. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prajāpatisṛṣṭānāṃ | prajānām TB.1.2.1.3a; Apś.5.1.7a. |
 |
prajāpatisṛṣṭo | maṇiḥ AVś.10.6.19c. |
 |
prajās | tanvate sumanasyamānāḥ VārG.13.4b. |
 |
prajās | tvam anu prāṇihi VS.4.25; TS.1.2.6.1; KS.2.6; Apś.10.24.14. |
 |
prajās | tvam upāvaroha TS.1.3.13.1. |
 |
prajās | tvānu (TS.Apś. tvām anu) prāṇantu VS.4.25; TS.1.2.6.1; MS.1.2.5: 14.8; 3.7.4: 80.11; KS.2.6; 24.5; śB.3.3.2.19; Kś.7.7.21; Apś.10.24.14; Mś.2.1.4.5. |
 |
prajās | tvām upāvarohantu TS.1.3.13.1. |
 |
prajātim | upāvadhīḥ Apś.10.2.11. |
 |
prajātyai | svāhā śB.14.9.3.4; TB.3.1.4.5; BṛhU.6.3.4. |
 |
prajāvac | charma yachantu AVś.14.2.73d. |
 |
prajāvad | asme didhiṣantu ratnam RV.3.8.6d. |
 |
prajāvad | asme draviṇāyajasva VS.14.4d; 15.3d; TS.4.3.4.2d; MS.2.8.1d: 107.3; 2.8.7d: 111.11; KS.17.1d,6d; śB.8.2.1.7. |
 |
prajāvad | asme draviṇeha dhattam MS.4.14.6d: 223.2; TB.2.8.4.4d. |
 |
prajāvad | indra manuṣo duroṇe RV.10.104.4c; AVś.20.33.3c. |
 |
prajāvad | ratnam ā bhara RV.9.59.1c. |
 |
prajāvad | reta ā bhara RV.9.60.4c. |
 |
prajāvad | reto ahrayaṃ no astu RV.7.67.6b; TB.2.4.3.7b. |
 |
prajāvān | naḥ paśumāṃ astu gātuḥ RV.3.54.18d. |
 |
prajāvanta | upa sadema sarve AVś.7.74.4d. |
 |
prajāvantaḥ | sacemahi RV.10.57.6c; VS.3.56c; Kauś.89.1c. See next but one. |
 |
prajāvantaṃ | yachatāsmāsu devīḥ RV.4.51.10b. |
 |
prajāvantaṃ | rayim akṣīyamāṇam AVś.7.20.3b; TS.3.3.11.4b. |
 |
prajāvantaṃ | rayim asme sam invatu RV.4.53.7d; AB.1.13.20; KB.19.9. |
 |
prajāvantaṃ | svapatyaṃ kṣayaṃ naḥ RV.7.1.12b. |
 |
prajāvanto | anamīvā anāgasaḥ RV.10.37.7b. |
 |
prajāvanto | aśīmahi TB.2.4.2.7c; 3.7.14.3c; Lś.3.2.10c; Apś.6.16.12c; 14.32.2c. See prec. but one. |
 |
prajāvanto | bhaviṣyatha śś.15.27b. See vīravanto bha-. |
 |
prajāvanto | manavaḥ pūrva īṣire AVś.19.26.2b; AVP.1.82.2b. |
 |
prajāvanto | rādhasā te syāma AVP.13.6.5d. See prajāvatā rādhasā. |
 |
prajāvarīr | yaśase bahuputrā aghorāḥ MG.1.12.3b. |
 |
prajāvarīr | yaśase viśvarūpāḥ Mś.1.1.3.7b. See prajāvatīr etc. |
 |
prajāvat | kṣatraṃ madhuneha pinvatam AVś.6.97.2b. |
 |
prajāvat | sāvīḥ saubhagam RV.5.82.4b; SV.1.141b; TB.2.4.6.3b; TA.10.10.2b; 49.1b; MahānU.9.6b; 17.7b; Apś.6.23.1b. |
 |
prajāvatā | rādhasā te syāma RV.1.94.15d; N.11.24d. See prajāvanto rādhasā. |
 |
prajāvatā | vacasā vahnir āsā RV.1.76.4a. |
 |
prajāvataḥ | svapatyasya śagdhi naḥ RV.2.2.12d. |
 |
prajāvatī | jaradaṣṭir yathāsaḥ AVP.4.10.4d. |
 |
prajāvatī | patyā saṃ bhaveha AVś.14.2.32d. |
 |
prajāvatī | vīrasūr devṛkāmā AVś.14.2.18c. See under jīvasūr. |
 |
prajāvatīḥ | pururūpā iha syuḥ RV.6.28.1c; AVś.4.21.1c; TB.2.8.8.11c. |
 |
prajāvatīḥ | sūyavasaṃ (AVś. sūyavase) ruśantīḥ (RV. riśantīḥ) RV.6.28.7a; AVś.4.21.7a; 7.75.1a; TB.2.8.8.12a. P: prajāvatīḥ Kauś.19.14; 21.10. |
 |
prajāvatīr | anamīvā ayakṣmāḥ VS.1.1; TS.1.1.1.1; KS.1.1; 30.10; śB.1.7.1.6,7; TB.3.2.1.5. |
 |
prajāvatīr | indra goṣṭhe rirīhi RV.10.169.3d; TS.7.4.17.1d; KSA.4.6d. |
 |
prajāvatīr | iṣa ā dhattam asme RV.6.52.16d. |
 |
prajāvatīr | yaśaso viśvarūpāḥ TB.3.7.4.14b; Apś.1.11.10b. See prajāvarīr etc. |
 |
prajāvatīṣu | duryāsu durya RV.7.1.11c. |
 |
prajāvato | nṛvato aśvabudhyān RV.1.92.7c. |
 |
prajāyā | arātiṃ nayāmasi AVś.1.18.1d. |
 |
prajāyā | ābhyāṃ prajāpate ApMB.1.8.5a (ApG.2.6.10). |
 |
prajāyai | kam (AVś. kim) amṛtaṃ nāvṛṇīta RV.10.13.4b; AVś.18.3.41b. |
 |
prajāyai | cakre tvā śāle AVś.9.3.11c. |
 |
prajāyai | tvasyai yad aśikṣa indra RV.10.54.1d. |
 |
prajāyai | tvā nayāmasi AVś.5.25.8d; AVP.12.4.5d. See next but one. |
 |
prajāyai | tvā puṣṭyai bhakṣayāmi śś.7.5.14. |
 |
prajāyai | tvā havāmahe śG.1.19.11d. See prec. but one. |
 |
prajāyai | nas (AVP. me) tanve yac ca puṣṭam AVś.5.3.7b; AVP.5.4.12b; KS.40.10b. |
 |
prajāyai | patye tvā piṅgaḥ AVś.8.6.21c. |
 |
prajāyai | manum asuvanta devāḥ AVP.14.2.4c. |
 |
prajāyai | mṛtyave tvat (TA. tat) RV.10.72.9c; TA.1.13.3c. |
 |
prajāyai | me prajāpatī SMB.1.5.12b. |
 |
prajāyai | svāhā TB.3.1.4.12; 5.3. Cf. prajābhyaḥ svāhā. |
 |
prajāyai | hṛdayāya kam śś.17.12.1b. |
 |
prajāyāmasy | agrataḥ HG.1.20.1d. See under pragāyāmasy. |
 |
prajāyāś | ca dhanasya ca ApMB.1.6.7b. |
 |
prajāyemahi | rudra (AB. also with ūha, rudriya) prajābhiḥ RV.2.33.1d; TB.2.8.6.9d; AB.3.34.6d. See prec. but one. |
 |
aprajāstvaṃ | mārtavatsam # AVś.8.6.26a. See prec. |
 |
aprajāstvāya | bodhaya # AVś.10.1.17d. |
 |
aprajāḥ | santv atriṇaḥ # RV.1.21.5c; VāDh.17.3. Cf. BṛhD.1.58. |
 |
ṛtaprajātā | (Mś. mss. uta pra-) bhaga id vaḥ syāma # TS.3.1.8.2b; Mś.2.3.3.7b. |
 |
ṛtaprajātāṃ | bṛhatīm avindat # RV.10.67.1b; AVś.20.91.1b. |
 |
kārṣīvaṇaprajānena | # AVP.6.9.7c. See prec. |
 |
bahuprajā | nirṛtim (AVś. -tir) ā viveśa # RV.1.164.32d; AVś.9.10.10d; N.2.8d. |