Select your prefered input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search "nāma" has 3 results. nāma : neuter nominative singular stem: nāman nāma : neuter accusative singular stem: nāman nāma : neuter vocative singular stem: nāman
Amarakosha Search
10 results
Word Reference Gender Number Synonyms Definition āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāma dheyamname bālam Feminine Singular barhiṣṭham , udīcyam , keśāmbunāma , hrīberam ghiṣṇyam 3.3.163 Neuter Singular nāma , śobhā mūlam Neuter Singular budhnaḥ , aṅghrināma kaḥ nāma 3.3.259 Masculine Singular niścayaḥ , niṣedhaḥ prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriyākāraḥ , ājiḥ śāstram 3.3.187 Neuter Singular nāma ūrī 3.3.262 Masculine Singular nāma , prākāśyam anāma yam 2.6.50 Neuter Singular ārogyam durnāma kam 2.6.54 Neuter Singular arśaḥ
Monier-Williams Search
543 results for nāma
nāma ind. (accusative of n/āman - ) by name id est named, called etc. etc. (also with nāmatas - and nāmnā - ) nāma ind. indeed, certainly, really, of course nāma ind. quasi, only in appearance nāma ind. however, nevertheless nāma ind. after an interr. = then, pray exempli gratia, 'for example' kiṃ n - , kathaṃ n - , kadā - nevertheless, what then? pray, what? etc. etc. nāma ind. after an imperative = may it be so, no matter exempli gratia, 'for example' nāma ind. api n - at the beginning of a sentence = perhaps, I dare say, exempli gratia, 'for example' apy eṣa nāma phalam icchati - , this man wants perhaps a reward nāma ind. with Potential often = would that exempli gratia, 'for example' api nāmaī vaṃ syāt - , would that it were so nāma ind. opp. to mā n - with Potential would that not, I should think not, exempli gratia, 'for example' mā nāma akāsyaṃ kuryāt - , I hope he will not do something wrong nāma in compound for nāman - q.v (sometimes in fine compositi or 'at the end of a compound' as in satya - - q.v ) nāma bibhratinmfn. bearing only the name nāma candrikāf. Name of work nāma caraṇabhāṣyan. Name of work nāma caraṇavārttikan. Name of work nāma cauram. the stealer of (id est assumer of) another person's name nāma cintāmaṇim. Name of work nāma devam. Name of a man nāma dha m. name-giver nāma dhām. name-giver nāma dhārakamfn. bearing only the name of (Nominal verb ) nāma dhārinmfn. bearing the name of, being called (in fine compositi or 'at the end of a compound' ) nāma dhārinmfn. equals prec. nāma dhātum. a verbal base derived from a noun nāma dheyan. a name, title, appellation (often in fine compositi or 'at the end of a compound' ; see kiṃ -n - , puṃ -n - etc.) etc. nāma dheyan. the ceremony of giving a name to a child (also nāmadheyakaraṇa -karaṇa - n. ) nāma dheyagrahaṇan. the mentioning of the name (of particular sacrificers), nāma dheyakaraṇan. nāmadheya nāma dheyapādakaustubham. or n. Name of work nāma dheyatasind. by name nāma dvādaśīf. a ceremony consisting in worshipping durgā - under one of her 12 appellations (gaurī - , kālī - , umā - , bhadrā - , durgā - , kānti - , sarasvatī - , maṅgalā - , vaiṣṇavī - , lakṣmī - , śivā - , nārāyaṇī - ) nāma gotran. dual number personal and family name nāma graham. mentioning a name, naming nāma grāham. ( ) idem or 'n. ( ) idem or 'm. mentioning a name, naming ' ' nāma grāhamind. equals -gṛhya - nāma grahaṇan. ( ) idem or 'm. mentioning a name, naming ' nāma gṛhyaind. while mentioning the name nāma jātigraham. ( ) nāma jātigrahaṇan. ( ) mentioning the name and race. nāma kamf(ikā - )n. in fine compositi or 'at the end of a compound' equals nāman - , name (see aṅghri - ., kṛta - - etc.) nāma karaṇam. a nominal suffix nāma karaṇan. the calling of a person (genitive case ) by the name of (nāmnā - ) nāma karaṇan. the ceremony of naming a child after birth etc. nāma karaṇan. (raṇaṃ - kṛ - ,to perform this child) nāma karaṇaprayogam. Name of work nāma karmann. name-giving (see prec.) nāma kaumudīf. Name of work nāma kaustubham. or n. Name of a stotra - . nāma kīrtanan. mentioning the name of (genitive case ) nāma kīrtanan. (especially ) incessant repetition of the name of a god nāma kīrtanamāhātmyan. Name of work nāma liṅgan. the gender of nouns or a work treating there of. nāma liṅgākhyākomudīf. Name of work nāma liṅgānuśāsanan. Name of work nāma māhātmyan. Name of work nāma mālāf. Name of several glossaries (also nāmamālākośa -kośa - m. and nāmamālikā likā - f. ) nāma mālākośam. nāmamālā nāma mālāsaṃgraham. Name of a stotra - . nāma mālikāf. nāmamālā nāma mātramfn. = having only the name of (Nominal verb ) nāma mātran. the mere name nāma mātrāvaśeṣitamfn. having only the name left id est dead nāma mātreṇaind. nominally, merely nāma mātrikānighaṇṭum. Name of a vocabulary. nāma mudrāf. a seal-ring with a name (engraved on it) nāma nn. (prob. neither fr. jñā - nor fr. mnā - [ see ]; in fine compositi or 'at the end of a compound' f. either = m. or mnī - ) a characteristic mark or sign, form, nature, kind, manner nāma nn. name, appellation etc. nāma nn. personal name (as opp. to gotre - ,family name; see nama -gotra - above ) on (often in fine compositi or 'at the end of a compound' = named, called exempli gratia, 'for example' viṣṇu -śarma -nāmā paṇḍitah - ,a sage named viṣṇu - ) nāma nn. merely the name (as opp. to reality; see nāma -dhāraka - , -mātra - , -śeṣa - etc.), a noun (as opp. to a verb) nāma nn. substance, essence (in the mīmāṃsā - philosophy opp. to guṇa - ,accidental quality) nāma nn. a good or great name, renown, fame (only in fine compositi or 'at the end of a compound' ; see śva - - , sum/antu - - ) nāma nn. water nāma nn. with kṛ - ( ) or vi -dhā - ( ) to call by a name nāma nn. nāma - (q.v ) with grabh - (grah - ) to mention or address by name etc. nāma nn. with bhṛ - , to bear or have a name nāma nn. with kṛ - ( ), dā - or dhā - ( ), to give a name call. [ confer, compare Zend na1man; Greek ; Latin no1men; Gothic namo1; German namoetc.; English name.] nāma namfn. (from Causal of nam - ) bending down, humiliating, nāma nadepression under the horizon, nāma nāmikam. Name of viṣṇu - nāma nauf. a ship only by name (not real) nāma nidhānan. Name of glossaries. nāma nighaṇṭum. nāma nirdeśam. pointing out by name nāma niyatapraveśam. Name of a samādhi - nāma padan. name nāma pārāyaṇan. nāma paṭhanastotran. Name of a stotra - . nāma prapañcam. Name of glossaries. nāma pūrvamfn. having a noun as first element nāma rasāyana m. or n. Name of stotra - s. nāma rasodayam. or n. Name of stotra - s. nāma ratnākaram. Name of work nāma ratnāvalīf. Name of work nāma ratnavivaraṇan. Name of work nāma rūpan. dual number name and form etc. ( nāmarūpātmaka pā tmaka - mfn. ) nāma rūpan. = individual being nāma rūpātmakamfn. nāmarūpa nāma saṃgraham. collection of, nouns nāma saṃgrahamālāf. Name of vocabulary. nāma saṃgrahanighaṇṭum. Name of vocabulary. nāma saṃkīrtanan. the glorification or incessant repetition of the name of a god nāma saṃkīrtanan. Name of chapter of nāma sāroddharam. Name of a glossary of nouns. nāma śeṣamfn. having only the name left id est dead nāma śeṣam. death nāma siddhāntam. nāma śuṇḍīf. a kind of gourd nāma sūtran. plural Name of a philos. and of a gramm. work nāma tasind. = ablative of nāman - nāma tasind. by name, namely (often with 1. nāma - ) etc. nāma tasind. with kṛ - , to give a person (accusative ) a name, call by the name of (accusative ) nāma tasind. with prach - , to inquire after the name of (accusative ) nāma thāind. by name nāma tikamf(ī - )n. (fr. 2. namata - ) dressed in woollen cloth nāma tīrtham. Name of an author nāma vācakamf(ikā - )n. expressing a name nāma vācakamf(ikā - )n. (gram.) a proper name nāma varjita mfn. nameless, stupid nāma vatmfn. having a name nāma vidhim. Name of chapter of nāma vismṛtif. forgetting the name (of any one) nāma vivarjitamfn. nameless, stupid nāma vyūham. Name of a samādhi - nāma yajñam. a sacrifice only in name nāma yāthārthyanirṇayam. Name of work abhināma dheya n. a surname, ādityanāma n n. Name of the sun agnāma rutau m. dual number agni - and marut - agnināma n n. a name of agni - , ahaṃnāma n mfn. named"self" ahināma bhṛt m. "bearing the name snake", Name of baladeva - (as identified with śeṣa - ) ahināma n n. any animal named snake ahitanāma n (/a -hita - - ) mfn. having as yet no name ajanāma ka m. "named aja - or viṣṇu - ", a mineral substance. anāma ka mfn. nameless, infamous anāma ka m. the intercalary month anāma ka n. piles, haemorrhoids. anāma n mfn. nameless anāma n mfn. infamous anāma n m. the ring-finger, Heat. ānāma na n. propitiation, gaining (a god's) favour, conciliation. anāma na mn. Name of a disease anāma tva n. namelessness. anāma ya mf(/ā - )n. not pernicious anāma ya mf(/ā - )n. free from disease, healthy, salubrious anāma ya m. śiva - anāma ya n. health. anāma yat mfn. "not causing pain" anāma yatā ind. instrumental case in good health anāma yitnu mfn. salubrious, curative aṅghrināma ka m. a synonym of aṅghri - , means always foot as well as root. aṅghrināma n n. a synonym of aṅghri - , means always foot as well as root. antanāma n (/anta - -), mfn. denoting"the end", antardhināma n mfn. named concealment, antarikṣanāma n mfn. called atmosphere, apanāma m. curve, flexion, apanāma m. a curve, . apanāma n n. a bad name apanāma n mfn. having a bad name apināma (in the beginning of a phrase) , perhaps, in all probability, I wish that asanāma mf(ā - )n. not having the same name, asaunāma n mfn. in asau - -n - aśvanāma n n. a horse's name, atināma n m. Name of a saptarṣi - of the sixth manvantara - . avanāma m. bending, bowing avanāma ka mfn. what depresses or causes to bow or bend bahunāma n mfn. having many names bālacaritanāma n n. Name of work bālāṣṭottaraśatanāma stotra n. Name of stotra - s. balīndrasahasranāma n n. Name of work baṭukabhairavasahasranāma n n. Name of work baṭukabhairavasahasranāma stotra n. Name of work baṭukāṣṭaśatanāma n n. Name of work bhadranāma n m. Name of a bird (the water wagtail or the woodpecker) bhagavannāma (in the beginning of a compound for man - ),"the name or names of bhagavat - id est viṣṇu - " bhagavannāma kaumudī f. Name of work bhagavannāma māhātmya n. Name of work bhagavannāma māhātmyasaṃgraha m. Name of work bhagavannāma smaraṇastuti f. Name of work bhāgavatasamuccayesahasranāma stotra n. Name of work bhairavasahasranāma n n. Name of work bhārgavanāma sahasra n. Name of work bhavadvirahanāma n. the mere mention of separation from you bhāvanāma ya mf(ī - )n. produced by imagination or meditation bhāvanāma yī f. (with vidyā - ) wisdom obtained by meditation bhavānīsahasranāma bījākṣarī f. Name of work bhavānīsahasranāma n n. Name of chapter of bhaviṣyottara -purāṇa - . bhavānīsahasranāma stotra n. Name of work bhavānīsahasranāma yantra n. Name of work bhūnāma n f. a kind of fragrant earth bhuvaneśvarīsahasranāma n n. Name of work bhuvaneśvarīsahasranāma stotra n. Name of work cakradattanāma kagrantha m. Name of work cakranāma n m. equals -sā hvaya - cakranāma n m. a pyritic ore of iron (mākṣika - ) caturdaśaguṇanāma n n. plural Name of work chandonāma mfn. "named metre", metrical chandonāma n mfn. idem or 'mfn. "named metre", metrical ' ḍambaranāma n mfn. having a high-sounding name, daśanāma ka See -mānika - . dattatreyāṣṭottaraśatanāma stotra n. Name of a chapter of deśīnāma mālā f. Name of a dictionary of provincialisms by devanāma m. plural Name of particular formulas devanāma n m. Name of a king and a varṣa - in kuśa -dvīpi - devīsahasranāma n n. Name of work devīśatanāma stotra n. Name of work dhanaṃjayanāma mālā f. Name of dictionary dhvāṅkṣanāma n m. a species of dark udumbara - durnāma ka n. hemorrhoids durnāma n m. "having a bad name", Name of a yakṣa - durnāma n f. (= m. or mnī - ) a cockle durnāma n f. hemorrhoids, piles (see -ṇāman - ) dvādaśanāma pañjara n. Name of a stotra - . dvināma n (dv/i - - ) mf(mnī - )n. having 2 names dvyākṣaranāma mālā f. Name of a dictionary. ekākṣaranāma mālā f. Name of vocabulary of monosyllabic words. ekārthanāma mālā f. Name of a glossary of synonymous words evaṃnāma n mfn. so called gaṇanāma hāmātra m. a minister of finance gandhanāma n m. a variety of Ocimum with red blossoms gandhanāma n f. (mnī - ) one of the minor diseases (kṣudra -roga - ) gaṇeśasahasranāma n n. Name of a part of the gaṇitanāma mālā f. Name of a mathematical work. ghanāma la m. Chenopodium album ghanāma ya m. the date tree gonāma plural Name of particular sacrificial formulas gonāma n n. a name for a cow gopālasahasranāma bhūṣaṇā f. "decorated with the thousand names of kṛṣṇa - ", Name of work gorakṣasahasranāma n n. "the thousand names of śiva - ", Name of work gotranāma n n. the family name gṛhītanāma dheya mfn. named, mentioned, gṛhītanāma n mfn. one who has received a name, named haitanāma n m. patronymic fr. hitanāman - haitanāma na m. idem or 'm. patronymic fr. hitanāman - ' hanumadaṣṭottaraśatanāma n n. hanumaddvādaśanāma n n. Name of work hanumatsahasranāma n n. Name of work hariharāṣṭottaraśatanāma n n. Name of work harināma kavaca n. Name of work harināma mālā f. Name of work harināma n n. the name of hari - or viṣṇu - harināma n m. the kidney-bean, Phaseolus Mungo harināma vyākhyā f. Name of work hayagrīvasahasranāma stotra n. Name of work hinvidhenāma n mfn. (of unknown meaning) hitanāma n m. Name of a man vArttika itināma n mfn. having such a name ityetannāma ka mfn. having those names (as aforesaid) jānakīsahasranāma stotra n. a hymn containing the 1000 names of sītā - janmanāma n n. the name received at birth (id est on the 12th day after) jayanāma n m. Name (also title or epithet) of a jaina - teacher, jinasahasranāma stotra n. Name of work jyotsnāma ya mfn. consisting of moonlight kākanāma n m. the plant Agati Grandiflora kālīsahasranāma n n. Name of work kāṇḍanāma n n. plural the names of the kāṇḍa - s, kapināma ka m. storax, liquid ambar kapināma n m. idem or 'm. storax, liquid ambar ' karmanāma n n. a name in accordance with or derived from actions karmanāma n n. a participle, kiṃnāma dheya mfn. idem or 'mf(ikā - )n. having what name? ' kiṃnāma ka mf(ikā - )n. having what name? kiṃnāma n mfn. idem or 'mfn. idem or 'mf(ikā - )n. having what name? ' ' , kīṭanāma n the plant Cissus pedata kṛtanāma ka mfn. named kunāma n m. "having a bad name", Name of a man gaRa bāhv -ādi - and kāśy -ādi - kunāma n n. a bad name, ill repute. kunāma n etc. See 1. ku - . kuśanāma n for śiśu -n - q.v labdhanāma n mfn. one who has gained a name, well spoken of, famous, celebrated ("for" locative case ;in Prakrit) . laghunāma n n. Agallochum laghusahasranāma stotra n. Name of work lakṣarāmanāma lekhanavrata n. Name of work lakṣmīdvādaśanāma mahiman m. Name of work lakṣmīdvādaśanāma mahimastotra n. Name of work lakṣmīnārāyaṇasahasranāma n n. Name of work lakṣmīnṛsiṃhasahasranāma n n. Name of work lakṣmīsahasranāma n n. Name of work lakṣmīsahasranāma stotra n. Name of work lakṣmyaṣṭottaraśatanāma n n. Name of work lalitāsahasranāma bhāṣya n. Name of work lalitāsahasranāma n n. plural Name of work lalitāṣṭottaraśatanāma n n. plural Name of work (tā ṣ - ) locanāma ya m. eye-disease lokasaṃvyavahāranāma kāṅka m. Name of work madhvasahasranāma bhāṣya n. Name of work mahādevasahasranāma n n. Name of work mahādevasahasranāma stotra n. Name of stotra - mahādevāṣṭottaraśatanāma n n. Name of work mahāgaṇapatisahasranāma stotra n. Name of work mahākālasahasranāma n n. Name of work mahālakṣmīnāma vidhi m. Name of work mahānāma n m. Name of a relation of gautama - buddha - māhānāma na mf(ī - )n. relating to the mahā -nāmnī - verses mahāsahasranāma n n. a list of 1000 names of rāma - from the mahāsarasvatīdvādaśanāma stotra n. Name of work mahātripurasundarīmantranāma sahasra n. Name of a chapter of the vāmakeśvara -tantra - . makārādisahasranāma n n. Name of chapter of the rudra -yāmala - (containing 1000 names of rāma - beginning with m - ). mallārisahasranāma n n. Name of work maṅgalyanāma dhsyā f. Hoija Viridifolia maṅgalyanāma n mfn. varia lectio for māṅg - q.v māṅgalyanāma n (ly/a - - ) mfn. having an auspicious name (varia lectio maṅg - ). mantrākṣaribhavānīsahasranāma stotra n. Name of work mantrasaṃnāma m. altering the mantra - s, manuṣyanāma m. plural Name of particular verses or formulas manuṣyanāma n n. a human name marunnāma mfn. containing names of the marut - s marunnāma mfn. plural verses or formulas containing names of the Maruts māsanāma n n. the name of a month mātṛnāma n n. (scilicet sū lkta - ) Name of a class of sacred texts in the atharva - - veda - mātṛnāma n m. Name of the reputed author and deity of these texts mātṛnāma n mf(mnī - )n. named after a mother meghanāma n m. "cloud-named", Cyperus Rotundus meruvirahatantrebhuvaneśvarīsahasranāma stotra n. Name of a stotra - . nadīnāma mf(ā - )n. having the name of a river, nāganāma ka n. tin nāganāma ka n. the blossom of Mesua Roxburghii nāganāma n m. holy basil (equals tulasī - ) nakṣatranāma mf(ā - )n. having the name of a Nakshatra, nakṣatranāma n n. nānāma nas (n/ānā - - ) mfn. of various minds nānāma ntraughasiddhimat mfn. having plenty of various magic. formulas nānānāma nirūpaṇa n. Name of chapter of naranāma n m. a kind of tree narasiṃhasahasranāma n n. plural Name of work nārāyaṇanāma vivaraṇa n. Name of work nṛsiṃhasahasranāma n n. Name of work nṛsiṃhasahasranāma stotra n. Name of work nṛsiṃhāṣṭottaraśatanāma n n. Name of work pādāvanāma m. bowing to a person's feet pañcanāma n mf(mnī - )n. (p/a - ) hiving 5 names pañcavidhanāma bhāṣya n. Name of work paṅktivihaṃgamanāma bhṛt m. equals -paṅkti -ratha - , or daśa -r - pāpanāma n (pāp/a - - ) mfn. having a bad name parabrahmāṣṭottaraśatanāma n n. Name of work paramahaṃsasahasranāma n n. Name of work paramapuruṣaprārthanāma ñjarī f. Name of work pārasīnāma mākā f. a Sanskrit-Persian vocabulary paraśuvanasahasranāma n n. "forest of axes", Name of a hell pārvatīsahasranāma n n. Name of work pāṭaliputranāma dheya n. (sc. nagara - ) a city called pāṭaliputra - pattranāma ka m. a cinnamon-leaf pitṛnāma n mfn. called after a father's name pracaṇḍacaṇḍikāsahasranāma stotra n. Name of a stotra - . prācīnāma laka m. Flacourtia Cataphracta prācīnāma laka n. its fruit prākṛtanāma liṅgānuśāsana n. pramāṇanāma mālā f. Name of work praśaṃsānāma n n. an expression of praise pratināma (pr/ati - - ) ind. by name, mentioning the name pratināma grahaṇam (pr/ati - - ) ind. mentioning each individual name pratināma n (pr/ati - - ) mf(minī - )n. having corresponding names, related by name pratyaṅgirāsahasranāma n n. Name of work pratyaṅgirāsahasranāma stotra n. Name of work prauḍhacaritanāma n n. plural Name of work by vallabhā cārya - on the titles of kṛṣṇa - derived from 128 of his exploits during adolescence. puṃnāma dheya mfn. "that which is called man", a male puṃnāma n mfn. (p/uṃ - - .) having a masculine name etc. puṃnāma n m. Rottleria Tinctoria punnāma n mfn. having the name Put, called Put puṇyanāma n m. Name of one of the attendants of skanda - puṇyanāma n mfn. having a holy name, puṇyanāma ślokāvalī f. Name of work puruṣottamasahasranāma n n. Name of work putranāma n mfn. having the name son, called son, rādhāsahasranāma n n. Name of work rājakīyanāma n n. the royal name rājalīlānāma n n. plural Name of vallabhā cārya - 's collection of epithets borne by kṛṣṇa - (having reference to 118 of his diversions when he had attained to royal rank) rājanāma n m. Trichosanthes Dioeca rājayakṣmanāma n m. Name of a particular mythical being (said to be connected with the foundation of a house) rājayakṣmannāma n m. Name of a particular mythical being (said to be connected with the foundation of a house) rakārādirāmasahasranāma n n. Name of a collection of the thousand names of rāma - (from the brahmayāmala - ). rāmadvādaśanāma stotra n. Name of a stotra - . rāmanāma " rāma - s's name"(in compound for -nāman - ) rāmanāma lekhanavidhi m. Name of work rāmanāma lekhanoyāpanavidhi m. Name of work rāmanāma māhātmya n. Name of work rāmanāma paddhati f. Name of work rāmanāma vrata n. a particular religious observance rāmasahasranāma n n. " rāma - s's thousand names", Name of chs. of the and rāmasahasranāma stotra n. Name of similar work rāmasahasranāma vivaraṇa n. Name of similar work rāmaṣoḍaśanāma n n. Name of work rāmāṣṭaviṃśatināma stotra n. Name of work rāmāṣṭottaraśatanāma n n. Name of work rāmatriṃśannāma stotra n. Name of work raṅganāma ka n. a particular kind of earth raṅganāthanāma ratna n. Name of work rasanāma la n. any impurity on the tongue rāśināma n n. a name given to a child taken from the rāśi - under which he is born rathāṅganāma ka m. ( ) equals ga -tulyā hvayana - above rathāṅganāma n m. ( ) equals ga -tulyā hvayana - above reṇukāsahasranāma n n. Name of work rudrasahasranāma n n. Name of a stotra - . rūpagosvāmiguṇaleśasūcakanāma daśaka n. of work śabdaprabhedanāma mālā f. equals śabda -bheda -prakāśa - . sadāśivanāma mantra m. Name of work sadāśivasahasranāma n n. Name of work sahasragaṇanāma n n. Name of work sahasranāma bhāṣya n. Name of work sahasranāma kārikā f. Name of work sahasranāma n mf(mnī - )n. thousand-named, containing a thousand names sahasranāma n n. plural (or -nāma - in the beginning of a compound ) the thousand names (of any deity, especially of viṣṇu - ) sahasranāma sarayu f. Name of work sahasranāma stotra n. Name of work sahasranāma stuti f. Name of work sahasranāma vivaraṇa n. Name of work śāhnāma = $ samānanāma n mfn. having the same name saṃkalpakalpanāma ya mf(ī - )n. proceeding from purpose or desire saṃkhyānāma n n. a numeral saṃnāma m. bowing down, submission saṃnāma m. changing saṃnāma yitavya mfn. (fr. Causal ) to be rendered submissive saṃskāranāma n n. the name given to a child at the name-giving ceremony (and corresponding to the name given at baptism) saṃyamināma mālikā f. Name of work (containing synonyms of names of ṛṣi - s, by śaṃkarā cārya - ) sanāma mf(ā - )n. having the same name as (genitive case ) sanāma grāha mf(ā - )n. together with mention of the name sanāma ka mf(ikā - )n. idem or 'mf(ā - )n. having the same name as (genitive case ) ' sanāma ka m. Hyperanthera Moringa sanāma n mf(mnī - )n. (s/a - - ) equals -nāma - sanāma n mf(mnī - )n. similar, like sannāma n n. good or beautiful name sannāma n etc. See . saptanāma n (t/a - - ) mfn. having 7 names śarabhasahasranāma n n. Name of work śāradāsahasranāma n n. Name of work śāradīyākhyanāma mālā f. Name of a glossary by harṣa -kīrti - (printed in Benares A.D. 1874). sarasvatīdvādaśanāma stotra n. Name of work sarjanāma n n. the resin of Vatica Robusta sarpanāma n. plural Name of particular texts sarvanāma n n. (in gram.) Name of a class of words beginning with sarva - (comprising the real pronouns and a series of pronominal adjectives, such as ubhaya - , viśva - , ekatara - etc.; see under sarva - ) etc. sarvanāma n mfn. having all names sarvanāma śaktivāda m. Name of work sarvanāma sthāna n. a case-termination before which the strong base of a noun is used sarvanāma tā f. the being a pronoun or a pronominal sarvanāma tva n. the being a pronoun or a pronominal sarvārthanāma n m. Name of a bodhi -sattva - sarvasāmrājyamedhasahasranāma n n. Name of work sasaṃnāma mfn. bending down, submissive, humble śaṭhakopasahasranāma n n. Name of work ṣaṭkūṭaślokānāma rthāḥ Name of work satyanāma mf(ā - )n. equals next satyanāma n mf(=m.or mnī - )n. having a true or correct name, rightly named ( satyanāmatā ma -tā - f. ) satyanāma n f. Polanisia Icosandra satyanāma tā f. satyanāman saumyanāma n mf(mnī - )n. having a soft or agreeable name śeṣasaṃgrahanāma mālā f. śiśunāma n m. a camel sītārāmāṣṭottaraśatanāma n n. Name of work sītāsahasranāma n n. Name of work sītāsahasranāma stotra n. Name of work śivādyaṣṭottaraśatanāma n n. Name of work śivasahasranāma n n. Name of work śivaśatanāma stotra n. Name of work śivāṣṭottaraśatanāma n n. Name of work skandasahasranāma n n. "the thousand names of skanda - ", Name of work śrīguṇasahasranāma n n. Name of work śrīgurusahasranāma stotra n. Name of work śrīmukhīsahasranāma n n. Name of work strīnāma n mfn. bearing a female name subrahmaṇyasahasranāma n n. Name of work sudarśanasahasranāma n n. Name of work sugṛhītanāma n mfn. (or -nāma -dheya - ) one whose name is invoked auspiciously (also said of yudhi -ṣṭhira - and others who are invoked early in the morning to secure good luck) etc. sugṛhītanāma n mfn. one who has received a good name, named according to the ordinances suhavītunāma n mfn. one whose name is to be invoked auspiciously or successfully sumaṅgalanāma n mfn. (l/a - - ) bearing an auspicious name sumantunāma n mfn. ( -m/antu - - ), bearing a well-known name sunāma dheya mfn. having an auspicious name sunāma dvādaśī f. a particular religious observance performed on the 12th day of the 12th month sunāma n mfn. well-named sunāma n m. Name of one of skanda - 's attendants sunāma n m. of a daitya - (varia lectio su -manas - ) sunāma n m. of a son of su -ketu - sunāma n m. of a son of ugra -sena - sunāma n m. of a son of vainateya - sūryasahasranāma n n. Name of work sūryāṣṭaśatanāma n n. plural Name of work sūryāṣṭottaraśatanāma n n. plural Name of work svanāma n n. one's own name svanāma n mfn. having a name or reputation through one's self śvetanāma n m. Clitoria Ternatea śyāmalāsahasranāma n n. Name of work śyāmāsahasranāma n n. Name of work tulyanāma n mfn. of the same name unnāma m. the act of bending one's self upwards, raising one's self, rising upanāma n n. a surname, nickname urvaśīnāma mālā f. Name of a lexicon by an anonymous author. vadanāma ya m. mouth-disease, face-sickness vagalāsahasranāma n n. Name of work vahnināma n m. "called after fire", the marking-nut plant vahnināma n m. lead-wort vanāma la m. Carissa Carandas vañcanāma ti m. Name of a man varāhanāma n m. Mimosa Pudica varāhanāma n m. an esculent root, yam vārāhīsahasranāma stotra n. Name of work vāsanāma ya mf(ī - )n. consisting in notions or ideas or in impressions of (compound ) ( vāsanāmayatva -tva - n. ) vāsanāma yatva n. vāsanāmaya vāsudevasahasranāma n n. Name of work vātanāma n n. plural Name of particular invocations of the wind (connected with particular libations) vedāntanāma ratnasahasravyākhyāna n. Name of work vedasārasahasranāma n n. Name of work vedasāraśivasahasranāma n n. Name of work veṅkaṭeśadvādaśanāma n n. Name of work veṅkaṭeśasahasranāma n n. Name of work veṅkaṭeśāṣṭottaraśatanāma n n. Name of work veṅkaṭeśvarasahasranāma n n. Name of work vighneśvarasahasranāma n n. vighneśvara vijayeśasahasranāma n n. plural Name of work vijjanāma n m. Name of a vihāra - called after vijjā - vināma m. crookedness (of the body, caused by pain) (also vināmaka maka - m. vināmikā mikā - f. ) vināma m. conversion into a cerebral letter, the substitution of ṣ - for s - and ṇ - for n - vināma ka m. vināma vināyakadvādaśanāma stotra n. Name of work vināyakasahasranāma n n. Name of work or chapter from work viṣṇudvādaśanāma stotra n. Name of a chapter of the āraṇya -parvan - (q.v ) viṣṇunāma māhātmaratnastotra n. Name of work viṣṇunāma māhātmyasaṃgraha m. Name of work viṣṇusahasranāma bhāṣya n. Name of śaṃkara - 's commentator or commentary on the thousand names of viṣṇu - . viṣṇusahasranāma kathana n. viṣṇusahasranāman viṣṇusahasranāma n n. the thousand names of viṣṇu - viṣṇusahasranāma n n. Name of a portion of the anuśāsana -parvan - of the mahā -bhārata - (also viṣṇusahasranāmakathana ma -kathana - n. or viṣṇusahasranāmastotra ma -stotra - n. ) and of a chapter of the viṣṇusahasranāma stotra n. viṣṇusahasranāman viṣṇuśatanāma stotra n. Name of a stotra - . viṣṇuvṛddhasahasranāma stotra n. Name of chapter of the padma -purāṇa - . viṣṇvaṣṭottaraśatanāma n n. Name of work viśvanāma n (viśv/a - - ) mf(mnī - )n. having all names viṭṭhalasahasranāma n n. Name of work viviktanāma n m. Name of one of the 7 sons of hiraṇyaretas - and of the varṣa - ruled by him vṛkṣanāma mfn. having the name of a tree, vṛṣanāma n (of unknown meaning) (according to to vṛṣa - equals varṣaṇa - ,and nāman - equals namana - ). vyarthanāma ka mfn. having a name inconsistent with one's character vyarthanāma n mfn. having a name inconsistent with one's character yannāma n mfn. having which name yannāma n yan -nimitta - etc. See . yathānāma mf(ā - )n. having whatever name yathānāma ind. name by name yathārthakṛtanāma n mfn. appropriately named yathārthanāma ka mfn. having an appropriate name ( yathārthanāmakatva -tva - n. ) yathārthanāma katva n. yathārthanāmaka yathārthanāma n mfn. idem or 'mfn. having an appropriate name ( yathārthanāmakatva -tva - n. ) ' etc. yogeśīsahasranāma stotra n. Name of work yugalakiśorasahasranāma stotra n. yugalasahasranāma n n. Name of stotra - s containing 1000 names of kṛṣṇa - .
Apte Search
18 results
nāma नाम ind. A particle used in the following senses:-1 Named, called, by name; हिमालयो नाम नगाधिराजः Ku. 1.1; तन्नन्दिनीं सुवृत्तां नाम Dk.7. -2 Indeed, certainly, truly, forsooth, verily, to be sure; मया नाम जितम् V.2. 17.; विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम Ś.1; आश्वासितस्य मम नाम V.5.16 'when I was just consoled'; तन्नाम निष्ठुराः पुरुषाः Mk.5.32 'that means men are cruel'. -3 Probably, perhaps; oft. with मा' अये पदशब्द इव मा नाम रक्षिणः Mk.3 'herhaps (but I hope not) that of guards'; मा नाम अकार्यं कुर्यात् Mk.4. -4 possibility; तवैव नामास्त्रगतिः Ku.3.19; त्वया नाम मुनिर्विमान्यः Ś.5.2 'is it possible &c.' (implying censure); frequently used with अपि in the sense of 'I wish', 'would that', 'is it likely that &c.'; see under अपि -5 A feigned or pretended action, pretence (अलीक); कार्न्तान्तिको नाम भूत्वा Dk.13; so भीतो नामावप्लुत्य 14 'as if afraid', परिश्रमं नाम विनीय च क्षणम् Ku.5.32. -6 (With imperatives) Granted, though, it may be, well, it may be; तद् भवतु नाम शोकावेगाय K.328; अतनुषु विभवेषु ज्ञातयः सन्तु नाम &Sacute.5.8; Bh.1.16; एवं नामास्तु 'be it so, if you like'; करोतु नाम नीतिज्ञो व्यवसायमितस्ततः H.2.14 'though he may exert himself'; Māl.1.7. -7 Anger or censure; ममापि नाम दशाननस्य परैः परिभवः G. M.; (the sentence may imply 'censure' also किं नाम विस्फुरन्ति शस्त्राणि U.4; ममापि नाम सत्त्वैरभिभूयन्ते गृहाः Ś.6. -8 Wonder; आश्चर्यमन्धो नाम पुत्रं द्रक्ष्यति Sk. -9 Recollection. नाम is often used with the interrogative pronoun and its derivatives कथम्, कदा &c. in the sense of 'possibly', 'indeed', 'I should like to know'; अयि कथं नामैतत् U.6; R.16.82; Bh.2.44; H.1.14; को नाम राज्ञां प्रियः Pt.1.146; को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे U.7.4. nāma dhā नामधा ind. By name. nāma dhaḥ नामधः धा m. Ved. A name-giver. nāma ka नामक (At the end of adj. comp.) = नामन्; as कृतनामक. nāma n नामन् n. [म्नायते अभ्यस्यते नम्यते अभिधीयते अर्थो$ नेन वा] 1 A name, appellation, personal name (opp. गोत्र); किं नु नामैतदस्याः Mu.1.1; नाम ग्रह् 'to address or call upon by name,' नामग्राहमरोदीत् सा Bk.5,5; नाम कृ or दा, नाम्ना or नामतः कृ 'to give a name, call, name'; चकार नाम्ना रघु- मात्मसंभवम् R.3.31;5.36; तौ कुशलवौ चकार किल नामतः 15.32; चन्द्रापीड इति नाम चक्रे K.74; मातरं नामतः पृच्छेयम् Ś.7. -2 The mere name; संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते Bh.2.67 'not even the name, i. e. no trace or mark is seen' &c.; Pt.1.25. -3 (In gram.) A noun, substantive (opp. आख्यात); तन्नाम येनाभिदधाति सत्त्वम्; सत्त्व- प्रधानानि नामानि Nir. -4 A word, name, synonymous word; इति वृक्षनामानि. -5 Substance (opp. गुण). -6 Water. -7 Ved. Mark, sign, token. -8 Form, mode, manner. -Comp. -अङ्क a. marked with a name; नामाङ्करावणशराङ्कितकेतुयष्टिम् (रथम्) R.12.13. -अनुशास- -नम्, -अभिधानम् 1 declaring one's name. -2 a dictionary, lexicon. -अपराधः abusing (a respectable man) by name, calling names. -आख्यातिक a. relating to nouns and verbs. -आवली a list of names (of a god). -करणम्, -कर्मन् n. 1 the ceremony of naming a child after birth. -2 a nominal affix. -ग्रहः, -ग्रहणम् addressing or mentioning by name, utterance of the name, calling to mind the name; पुण्यानि नामग्रहणान्यपि महामुनी- नाम् K.43; Ms.8.271; R.7.41;6.67. -ग्राहम् ind. by naming, by mentioning the name; नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके Bk.5.5. -त्यागः abandonment of name; स्वनामत्यागं करोमि Pt.1 'I shall forego my name'. -द्वादशी a kind of religious ceremony, the worship of Durgā daily under one of her 12 names, i. e. गौरी, काली, उमा, भद्रा, दुर्गा, कान्ति, सरस्वती, मङ्गला, वैष्णवी, लक्ष्मी, शिवा and नारायणी. -धातुः a nominal verb, denominative base (as पार्थायते, वृषस्यति &c.). -धारक, -धारिन् a. bearing only the name, in name only, nominal; (तथा) अर्थेन विहीनो$त्र पुरुषो नामधारकः Pt.2.84. -धेयम् 1 a name, appellation; वनज्योत्स्नेति कृतनामधेया Ś.1; किं नामधेया सा M.4; R.1.45;1.67;11.8; नामधेयस्य ये केचिदभिवादं न जानते Ms.2.123. -2 the ceremony of naming a child. ˚शब्दः a word or an expression which forms the name of a thing or an act; चोदकाच्च नामधेयशब्दो बलवत्तरः । ŚB. on MS.12.1.14. -नाभिकः an epithet of Viṣṇu. -निर्देशः indication by name. -मात्र a. having only the name, nominal, in name; काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते । न तेषां सन्निधौ भृत्यो नाममात्रो$पि तिष्ठति ॥ Pt.1.77;2.86.
(-त्रम्) the mere name or mention (of a thing); नाममात्रप्रस्तावो मे विषादाय कल्पते Ś.7; Pt.3.81; H.1.128; नाममात्रावशेषिताः शत्रवः Rām. -माला, -संग्रहः a list of names, glossary (of nouns). -मुद्रा a seal-ring, signetring; उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः Ś.1. -लिङ्गम् gender of nouns. ˚अनुशासनम् rules on the gender of nouns. -वर्जित a. 1 nameless. -2 stupid, foolish. -वाचक a. expressing a name. (-कम्) a proper name. -शेष a. having only the name left, remaining in name only, dead, deceased; त्वां नामशेषामपि दृश्यमानः U.2.6. -षः death. nāma taḥ नामतः ind. By name, namely; तन्नामतो$न्यद्व्यवहारमूलम् Bhāg.5.12.8. atināma n अतिनामन् N. of a ṛiṣi of the Saptarṣi group of the sixth Manvantara. anāma n अनामन् a. 1 Nameless. -2 Infamous. m. 1 'The nameless' month, an intercalary month. -2 The ringfinger; see अनामिका below. -n. [अननमनः, अनं जीवनम् अमयति रुजति, अम्-कनिन् Tv.] Piles (अर्शोरोग). anāma ka अनामक a. [न. ब. स्वार्थे कन्] Nameless, infamous. -कः, -कम् = अनामन् above. anāma ya अनामय a. [नास्ति आमयः रोगो यस्य] Free from disease, healthy, sound; तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् Rām.3. 5.18 not breeding disease; जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य- नामयम् Bg.2.51 where there is no unhappiness. -यः, -यम् Good or sound health; health, well-being, welfare; स भवन्तमनामयप्रश्नपूर्वकमाह Ś.5; महाश्वेता कादम्बरीमनामयं पप्रच्छ K.192 inquired about her health; अप्यनामयं राज्ञः Mv.1 how does the king do? ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धु- मनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च Ms.2.127. -यः [नास्ति आमयः यस्मात्] 1 N. of Viṣṇu (or Śiva according to some); पुण्यकीर्तिरनामयः, विष्णुर्हि बाह्याभ्यन्तरपीडां निवारयति तस्मादनामयः. -2 Final release (= मोक्षः) नियतं यातुमनामयाय कालः Bu. ch.5.7. anāma yat अनामयत् a. Ved. Not causing pain or hurt, not hurting. -n. Health (?) anāma yitnu अनामयित्नु a. 1 Not injuring or paining; हस्ताभ्याम- नामयित्नुभ्याम् Rv.1.137.7. -2 Salubrious, curative. apanāma n अपनामन् Having a bad name. -n. (-म) A bad name. unnāma ḥ उन्नामः Raising, lifting up; शतबुद्धिः कृतोन्नामः Pt.5.45 lifted up. upanāma n उपनामन् n. A surname, nickname. vāsanāma ya वासनामय a. Consisting in notions, ideas or impressions. vināma ḥ विनामः 1 (In gram.) Change into a lingual or cerebral letter, the substitution of ष् for स् and ण् for न्. -2 Crookedness (of the body). sanāma n सनामन् सनामक a. Having the same name; सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः Mb.1.13.29; चन्द्रस्य ग्रहणमिति श्रुतेः सनाम्नो मौर्येन्दोर्द्विषदभियोग इत्यवैति Mu.1.7.
Macdonell Vedic Search
1 result
nāma n ná̄-man, n. name, ii. 33, 8; 35, 11; vii. 103, 6 [Gk. ὄνομα, Lat. nōmen, Go. namō, Eng. name].
Macdonell Search
19 results
nāma dhāraka a. merely bear ing the name, being (nm.) only in name; -dhârin, a. bearing the name of, named (--°ree;); -dhéya, n. name-giving, appellation, name; ceremony of naming: -tas, ad.nominally. nāma ka a. (ikâ) 1. bearing the name of, named (--°ree;); 2. (√ nam) bending (--°ree;). nāma karaṇa n. ceremony of giving a name; -karman, n. id.; -kîrtana, n. mentioning the name of (g.); -gotra, n. du. personal and family name; -graha, m., -grahana, n. mention of a name; -grâhá, m. id.: (-gr&asharp;ha)-m, abs. mentioning the name; -gâti-graha, m.: -na, n. mention of the name and rank (of the caste). nāma mātra n. the mere name; a. being something (um.) merely in name; -mâlâ, f. dictionary of nouns; T. of a dic tionary; -mudrâ, f. signet ring with a name; -yagña, m. sacrifice only in name; -rûpá, n. du. name and form; -li&ndot;ga, n. gender of nouns; -vismriti, f. forgetting of the name; -sesha, a. of whom the name only survives, dead. nāma n n. (f. --°ree; a. -mnî or less commonly -man) mark, token; form, manner; name, appellation; mere name (opp. reality), trace; personal name (opp. family name or gotra); nature; kind, race; good name, fame (only --°ree; a.); noun (gr.): nâma kri, Â. take a name; -grah, mention the name; -bhri, bear a name; -kri, -dâ, or -dhâ, give a name; nâmnâ kri or vi-dhâ, name (2 ac.); n&asharp;ma, ad. by name (sts. nâmnâ or nâmatas is redun dantly added); indeed, certainly, of course; perhaps; with inter. then, pray; with impv. ever so much, no matter if; api nâma, with pot. at the beginning of a sentence, perhaps;emphasizes a preceding word more strongly than api; mâ nâma, ± pot. would that not, if only not; nanu nâma, surely. nāma tas ad. by name: -kri, give the name of (ac.) to (ac.); -prakh, ask the name of (ac.); in nâma nâmatas one of the two words is redundant. anāma ya a. not fatal; healthy, well; salutary; spared by (ab.); n. health, welfare; -prasna, m. enquiry after health. asanāma a. not having the same name. ahaṃnāma n a. called &open;I.&close; ityetannāma ka a. having the names just mentioned. etannāma ka a. having this name; -máya, a. (î) consisting of this, being of such a kind. karmanāma n n. name from an activity; participle; -nâsâ, f. N. of a river; -nishtha, a. diligent in (holy) works; -nyâsa, m. cessation of work; -pâka, m. ripening of works, retribution for worksdone in a former life; -pâtaka, n. sinful deed; -pravakanîya, m. (determining an action), designation of pre positions used with nouns and of some adverbs; -phala, n. result of actions: -hetu, a. to whom results of action are a motive; -bandha, m. bondage of action; -bâhulya, n. hard work; -buddhi, a. believing in human exertion; -bhûmi, f. land of works; sphere of action; -máya, a. (î) consisting of, produced by or having the nature of action; -mârga, m. road to action, thieves' slang for openings in walls &c.; -mîmâmsâ, f.=pûrva-mîmâmsâ; -yo ga, m. activity; practice of holy works; con nexion with a sacrifice; connexion with pre vious acts: ab. or -tas, in consequence of fate; -vidhi, m. rules of action or duty; -viparyaya, m. perverse action; -vipâka=karma-pâka; -samâpta, pp. having performed the sacred rites; -siddhi, f. success of an action; -sthâ na, n.administrative office. nalanāma n a. named Nala; -mârgana, n. search for Nala; -vâgin, m. horse of Nala; -sa&ndot;kâ, f. suspicion of its being Nala; -sâsana, n. command of Nala; -sam nidhi, f. presence of Nala; -sârathi, m. charioteer of Nala; -siddha, pp. prepared by Nala; -½amâtya, m. minister of Nala; -½asva, m. Nala's horse. bhavadvirahanāma n. mere mention of separation from you. māhānāma na a. belonging to the Mahânâmnî verses. yannāma n a. having what name; -nimitta, a. whereby occasioned: -m, ad. on which account, in consequence of which. vināma m. writhing of the body (from pain); change of a dental to a lingual (gr.); -nâya-ka, m. leader, guide; Remover of obstacles, ep. of Ganesa; N. saṃkhyānāma n n. numeral; -pada, n. id.; -ma&ndot;gala-granthi, m. au spicious ceremony of tying a knot in a cord corresponding to the number of years of one's age; -mâtra, n. mere enumeration; -vat, a. numbered; intelligent, learned. svanāma n n. one's name; a. having a name (=famous) through oneself; -nâsa, m. own destruction.
Vedic Index of Names and Subjects
3 results
nāma dheya ‘Name,’ is found in the Rigveda, and often in the later language. See Nāman. nāma n ‘Name,’ is a common word from the Rigveda onwards. The Grhya Sūtras give elaborate rules for the formation of the names of children, but more important is the distinction between the secret (guhya) and the ordinary name, though the rules as to the secret name are not at all consistent. The secret name is already recognized in the Rigveda, and is referred to in the Brāhmanas, one secret name, that of Arjuna for Indra, being given in the Satapatha Brāhmana. It is to be noted that the rule as to giving the designation of a Naksatra (lunar asterism) as the secret name or otherwise is not illustrated by a single recorded name of a teacher in the Brāhmanas. The śatapatha Brāhmana several times mentions the adoption of a second name with a view to securing success, and also refers to the adoption of another name for purposes of distinction. In actual practice two names are usually found in the Brāhmanas, the second being a patronymic or a metronymic, as in Kaksīvant Auśija (if the story of the slave woman Uśij as his mother is correct), or Brhaduktha Vāmneya, ‘ son of Vāmnī,’ though the relationship may, of course, be not direct parentage, but more remote descent. Three names are less common—for example, Kūśāmba Svāyava Lātavya, ‘ son of Svāyu, of the Lātavya (son of Latu) family,’ or Devataras Syāvasāyana Kāśyapa, where the patronymic and the Gotra name are both found. In other cases the names probably have a local reference—e.g., Kauśāmbeya and Gāñgya. Fre¬quently the patronymic only is given, as Bhārgava, Maudgalya, etc., or two patronymics are used. The simple name is often used for the patronymic—e.g., Trasadasyu. In a few cases the name of the wife is formed from the husband’s name, as Uśīnarānī, Purukutsānī, Mudgalānī. haitanāma na ‘Descendant of Hitanāman,’ is the patronymic of a teacher apparently called Áhrta in the Maitrāyani Saηihitā, though the verse is a strange one.
Bloomfield Vedic Concordance
26 results
nāma gṛṇāti nṛṇām RV.1.48.4d. nāma gṛhṇāty āyuṣe AVś.6.76.4d. nāma gṛhṇāmy āyataḥ AVś.6.82.1b. nāma ca kratuś ca ApMB.1.10.9. See bhagaś ca etc. nāma tṛtīyam adhi rocane (SV. rocanaṃ) divaḥ RV.1.155.3d; 9.75.2d; SV.2.51d. nāma tvaṣṭur apīcyam RV.1.84.15b; AVś.20.41.3b; SV.1.147b; 2.265b; MS.2.13.6b: 154.11; KS.39.12b; JB.3.65b; TB.1.5.8.1b; N.4.25b. nāma dadhānaḥ kavir asya yonau RV.9.92.2b. nāma nāmaiva nāma me TA.1.11.3a. nāma nāmnā johavīti AVś.10.7.31a. nāma rūpaṃ ca bhūtānām TB.3.12.7.5b. nāma svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. nāma svarīṇāṃ sadane guhā yat RV.10.68.7b; AVś.20.16.7b. nāma hy enayor veda AVP.1.112.1c. nāma grāhād vāco heḍāt AVP.7.8.6c. nāma ntravij juhuyān nāvipaścit Kauś.73.17d. nāma yati na rudati HG.2.4.5a; ApMB.2.13.5a (ApG.6.15.5). ajaiṣmādyāsanāma ca (AVś. -sanāmādya) # RV.8.47.18a; 10.164.5a; AVś.16.6.1a. P: ajaiṣma Kauś.49.19. anāma nāt saṃ śīryante # AVś.12.4.5c. anāma yatvaṃ ca durhārdaḥ # AVś.19.45.2c. See amāmagatyasta. anāma yāḥ sarvam āyur gamema # Kauś.70.1d. anāma yitnubhyāṃ tvā (AVś. hastābhyām; AVP. śaṃbhubhyām) # RV.10.137.7c; AVś.4.13.7c; AVP.5.18.8c. anāma yaidhi mā riṣāma indo # Kauś.74.20d. See apāma edhi, and amā ma edhi. anāma yopajihvikā # AVś.20.129.20. khanāma ḥ # śB.6.4.1.4,5. manāma he cāru devasya nāma # RV.1.24.1b,2b. yathānāma va īśmahe svāhā # AVś.4.38.7e.
Dictionary of Sanskrit Grammar KV Abhyankar
"nāma" has 11 results. kamenāma n literally noun showing action, participle. कर्मप्रवचनीय a technical term used in connection with a preposition which showed a verbal activity formerly, although for the present time it does not show it; the word is used as a technical term in grammar in connection with prefixes or उपसर्गs which are not used along.with a root, but without it confer, compare कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति M.Bh. on P.I.4.83; exempli gratia, for example शाकल्यस्य संहितामनु प्रावर्षत्, अन्वर्जुनं योद्धारः, अा कुमारं यशः पाणिनेः; confer, compare Kāś. on P.I.4.83 to 98. nāma ja a word or noun derived from a noun, as opposed to धातुज a word derived from a root. nāma dhātu a denominative root; the term सुब्धातु is also used for नामधातु; confer, compare सुब्धातुर्नामधातुरभिधीयते Kāśikāvivaraṇapañjikā, a commentary on the Kāśikāvṛtti by Jinendrabuddhi, called Nyāsa. on P. VI. 1.3. See the word धातु. nāma n noun, substantive; one of the four categories of words given in the Nirukta and other ancient grammer works; confer, compare चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च, Nirukta of Yāska. I.1. The word is defined as सत्त्वप्रधानानि नामानि by standard grammarians; confer, compare Nirukta of Yāska. I. 1.; confer, compare also सत्त्वाभिधायकं नाम, Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XIII.8; Vājasaneyi Prātiśākhya. VIII. 49 and commentary thereon. Panini divides words into two categories only, viz. सुबन्त and तिङन्त and includes नामन् ,उपसर्ग and निपात under सुबन्त. The Srngarapraksa defines नामन् as follows-अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि नामानि। तानि द्विविधानि। आविष्टलिङ्गानि अनाविष्टलिङ्गानि च । The word नामन् at the end of a sasthitatpurusa compound signifies a name or Samjna e. g. सर्वनामन्, दिङ्नामन् , छन्दोनामन्; confer, compare also. Bhasavrtti on संज्ञायां कन्थोशीनरेषु P. II.4. 20 and संज्ञायां भृत्. P. III. 2.46 where the author of the work explains the word संज्ञायां as नाम्नि. The word is used in the sense of 'a collection of words' in the Nirukta, confer, compare अन्तरिक्षनामानि, अपत्यनामानि, ईश्वरनामानि, उदकनामानि, et cetera, and others nāma liṅgānuśāsana a treatise in which words with their genders are given. The term is usually used in connection with the great dictionary by अमरसिंह which is called नामालिङ्गानुशासन or अमरकोष. vināma cerebralization; confer, compare the word नति; the word was used in ancient grammar works in the sense of णत्व ( change of न् into ण् ): confer, compare अग्रहणं चेन्नुङ्विधिलादेशविनामेषु ऋकारग्रहणम्: Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P.VIII.4.1 Vart. 2. sarvanāma n pronoun: literally standing for any noun. There is no definition as such given, of the word pronoun, but the words, called pronouns, are enumerated in Panini's grammar one after another in the class or group headed by सर्व ( सर्व, विश्व, उभ, उभय, words ending in the affixes डतर and डतम, अन्य et cetera, and others )which appear to be pronouns primarily. Some words such as पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर etc are treated as pronouns under certain conditions. In any case, attention has to be paid to the literal sense of the term सर्वनामन् which is an ancient term and none of these words when standing as a proper noun, is to be treated as a pronoun: confer, compare सर्वादीनि सर्वनामानि P. I.1. 27, confer, compare also संज्ञोपसर्जनीभूतास्तु न सर्वादयः: M.Bh. on P. I. 1. 27 Vart. 2; ( 2 ) The word सर्वनामन् means also a common term, a general term; confer, compare एकश्रुतिः स्वरसर्वनाम, यथा नपुंसकं लिङ्गसर्वनाम Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. VI. 4.174 Vart 4. sarvanāma sthāna a term used in Panini's grammar, for the first five case affixes सु, औ, अस्, अम् and औ as also for the nominative case. and acc. plural afix इ ( शि ) of the neuter gender. The term appears to be an old one, which was used, by a specific mention, for the first five case-affixes which caused a special change in the base before them in the case of many words; confer, compare शि सर्वनामस्थानम् । सुडनपुंसकस्य P.I.1.42-48. For details see Vyakaranamahabhasya Vol. VII. D. E. Society's edition p. 239 footnote. svarasarvanāma a common accent; the accent which is supposed to be . present in a word when none of the three accents are definite. confer, compare एकश्रुतिः स्वरसर्वनाम यथा नपुंसकं लिङ्गसर्वनाम Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. VI. 4.174. num augment न् inserted after the last vowel (1) of a root given in the Dhātupātha as ending with mute इ; exempli gratia, for example निन्दति, क्रन्दति, चिन्तयति, जिन्वति et cetera, and others ; confer, compare P VII.1.58; (2) of roots मुच् and others before the conjugational sign अ ( श ); e. g. मुञ्चति, लुम्पति; confer, compare P. VII.1.59; (3) of the roots मस्ज्, नश्, रध्, जभ् and लभ् under certain specified conditions, exempli gratia, for example मङ्क्त्वा, नंष्टा, रन्धयति, जम्भयति, लम्भयति, आलम्भ्यः et cetera, and others confer, compare P.VII. 1.60-69; (4) of declinable bases marked with the mute indicatory letter उ, ऋ or ऌ as also of the declinable wording अञ्च् from the root अञ्च् and युज्, exempli gratia, for example भवान्, श्रेयान् , प्राङ्, युङ्, confer, compare Kās. on P. VII.1. 70, 71; (5) of the declinable base in the neuter gender, ending with a vowel or with any consonant excepting a semivowel or a nasal, before a case-ending termed Sarvanāmasthāna; exempli gratia, for example यशांसि, वनानि, जतूनि et cetera, and others , confer, compare Kās. on VII.1.72; (6) of the declinable base in the neuter gender, ending with इ, उ,ऋ or ऌ before a case-ending beginning with a vowel; exempli gratia, for example मधुने, शुचिने et cetera, and others , confer, compare Kās, on P. VII.1.73; (7) of the affix शतृ ( अत् of the present tense. participle. ) under certain conditions याती यान्ती; पचन्ती, सीव्यन्ती, confer, compare I .VII.78-8 : (8) of the word अनडुह् before the nominative case. and vocative case. singular. affix सु;exempli gratia, for example अनड्वान् , हे अनड्वन्, confer, compare P. VII.1. 82; (9) of the words दृक्, स्ववस् and स्वतवस् before the nominative case. and vocative case. singular. affix सु in Vedic Literature, e. g. यादृङ्, स्ववान् , स्वतवान् , confer, compare P.VII.1.83. pañcapadī a term used in the AtharvaPrātiśākhya for the strong case affixes viz. the nominative case affixes and the accusative singular. and dual affixes; confer, compare चत्वारि क्षैप्रञ्च पञ्चपद्यामन्तोदात्तादीनि यात् Atharvaveda Prātiśākhya. I. 3.14. The term corresponds to the Sarvanāmasthāna of Pāņini, which is also termed सुट् ; confer, compare सुडनपुंसकस्य P. I. 1.43.
Vedabase Search
1501 results
nāma and the holy name SB 6.3.29 nāma as it was called SB 4.25.51 nāma as they are celebrated SB 8.10.5 nāma by name SB 10.67.2 SB 10.88.14 SB 11.2.15 SB 4.14.25 SB 4.15.4 SB 4.15.5 SB 9.14.4 SB 9.18.5 SB 9.3.2 nāma by names SB 11.28.37 nāma by that name SB 8.16.58 nāma by the name SB 10.3.32 SB 5.7.3 SB 8.1.29 SB 8.10.16-18 SB 8.5.2 SB 9.1.16 SB 9.1.2-3 SB 9.11.12 nāma by the name SB 9.11.12 SB 9.12.15 SB 9.2.18 SB 9.23.33 nāma called SB 3.21.38-39 SB 4.25.49 SB 4.25.52 nāma called SB 4.25.52 SB 4.25.53 nāma called SB 4.25.53 SB 4.3.3 nāma celebrated as such SB 5.12.5-6 nāma chanting of the holy name CC Antya 3.129 CC Antya 3.266 nāma different names CC Madhya 19.185 CC Madhya 20.328 nāma famous by the name Iso 3 nāma His name CC Madhya 6.71 nāma holy name CC Adi 17.22 CC Adi 17.96 CC Adi 7.94 CC Antya 3.179 CC Antya 4.31 CC Madhya 1.195 nāma holy name CC Madhya 1.195 CC Madhya 10.140 CC Madhya 11.192 nāma holy name CC Madhya 11.192 CC Madhya 18.123 CC Madhya 18.124 CC Madhya 25.141 CC Madhya 6.258 CC Madhya 9.262 CC Madhya 9.33 SB 1.18.19 SB 1.9.23 SB 11.2.40 SB 2.1.11 nāma holy names CC Adi 10.99 CC Adi 17.218 CC Adi 3.60 CC Antya 3.140 nāma holy names of the Lord CC Antya 3.176 nāma in chanting of the holy name CC Madhya 22.117 nāma in name only BG 16.17 SB 10.25.4 nāma in particular SB 10.51.13 nāma indeed SB 10.14.26 SB 12.6.52-53 SB 3.13.50 SB 3.31.18 SB 4.25.41 SB 4.26.15 SB 6.10.32 nāma known as CC Madhya 22.11 SB 4.6.23 SB 5.18.1 nāma name CC Adi 1.90 CC Adi 10.12 CC Adi 10.13 CC Adi 10.137 CC Adi 10.138 CC Adi 10.33 CC Adi 10.35 CC Adi 10.58 CC Adi 10.65 CC Adi 10.66 nāma name CC Adi 10.66 CC Adi 11.42 CC Adi 13.110 CC Adi 13.111 CC Adi 13.117 CC Adi 13.25 CC Adi 13.76 CC Adi 14.19 CC Adi 16.31 CC Adi 3.102 CC Adi 3.79 CC Adi 4.59 CC Adi 5.161 CC Adi 5.73 CC Adi 7.146 CC Adi 7.149 CC Adi 7.66 CC Adi 8.51 CC Adi 9.20 CC Antya 10.143 CC Antya 10.144 nāma name CC Antya 10.144 CC Antya 12.45 CC Antya 12.46-47 CC Antya 12.59 CC Antya 13.11 CC Antya 16.14 CC Antya 18.78 CC Antya 2.53 CC Antya 3.166 CC Antya 3.40 CC Antya 5.35-36 CC Antya 5.53 CC Antya 6.54 CC Antya 7.104 CC Antya 7.107 CC Antya 7.163 CC Madhya 10.103 CC Madhya 10.108 CC Madhya 11.20 CC Madhya 11.21 CC Madhya 12.85 CC Madhya 15.175 CC Madhya 15.263 CC Madhya 17.113 nāma name CC Madhya 17.113 CC Madhya 17.125 nāma name CC Madhya 17.125 CC Madhya 17.132 CC Madhya 18.207 CC Madhya 20.38 CC Madhya 24.164 CC Madhya 4.133 CC Madhya 5.118 CC Madhya 6.70 CC Madhya 6.72 CC Madhya 8.159 CC Madhya 9.294 SB 1.18.21 SB 10.34.17 SB 10.90.47 SB 2.1.13 SB 2.10.11 SB 2.10.36 SB 2.2.7 SB 2.5.6 SB 4.24.13 SB 4.25.33 SB 5.4.2 SB 6.19.13 nāma named CC Adi 10.145 CC Adi 13.37 CC Adi 13.60 nāma named CC Adi 13.60 CC Adi 13.74 CC Adi 14.62 CC Adi 16.10 CC Adi 16.62 CC Adi 17.38 CC Adi 2.101 CC Adi 4.162 CC Adi 4.64 CC Adi 4.68 CC Adi 4.87 CC Adi 5.33 CC Adi 5.45 CC Adi 9.7 CC Antya 1.200 CC Antya 10.15-16 CC Antya 13.50 CC Antya 19.79 CC Antya 2.104 CC Antya 2.89 CC Antya 3.190 CC Antya 4.224 CC Antya 4.227 CC Antya 4.229 CC Antya 4.230 CC Antya 6.203 CC Antya 6.250 CC Madhya 1.17 CC Madhya 1.20 CC Madhya 10.41 CC Madhya 10.42 nāma named CC Madhya 10.42 CC Madhya 10.94 CC Madhya 12.203 CC Madhya 12.204 CC Madhya 14.105 CC Madhya 14.196 CC Madhya 15.200 CC Madhya 16.23 CC Madhya 16.51 CC Madhya 19.178 CC Madhya 19.226 CC Madhya 20.125 CC Madhya 20.165 CC Madhya 20.171 CC Madhya 20.176 nāma named CC Madhya 20.176 CC Madhya 20.252 CC Madhya 20.268 CC Madhya 20.325 CC Madhya 20.402 CC Madhya 21.53 CC Madhya 21.55 CC Madhya 21.96 CC Madhya 23.53 CC Madhya 5.120 CC Madhya 5.121 CC Madhya 5.133 CC Madhya 6.12 CC Madhya 6.51 CC Madhya 8.151 CC Madhya 9.285 CC Madhya 9.299 CC Madhya 9.82 SB 10.58.32 SB 12.1.1-2 SB 3.15.16 SB 3.22.29-30 SB 3.22.32 SB 4.10.1 SB 4.25.10 SB 4.28.35-36 SB 4.4.14 SB 4.4.33 SB 5.1.24 nāma named SB 5.1.24 SB 5.1.34 nāma named SB 5.1.34 SB 5.15.14-15 SB 5.16.17 SB 5.2.3 SB 5.20.14 SB 5.20.20 SB 5.20.24 SB 5.20.30 SB 5.21.7 nāma named SB 5.21.7 nāma named SB 5.21.7 SB 5.24.17 SB 5.24.28 SB 5.24.29 SB 5.24.3 SB 5.26.4 SB 5.4.3 SB 6.14.61 SB 6.18.11 SB 6.18.12-13 nāma named SB 6.18.12-13 SB 6.4.21 SB 6.6.44 SB 6.9.52 SB 8.1.21 SB 8.1.23 SB 8.5.7 SB 9.21.30 SB 9.22.9 SB 9.24.27 nāma names CC Adi 1.108-109 CC Adi 10.43 CC Adi 13.14 CC Adi 13.23 CC Adi 2.10 CC Adi 3.48 CC Adi 6.33 CC Antya 10.9-11 CC Antya 12.39 CC Madhya 1.18 CC Madhya 12.197 CC Madhya 20.207 CC Madhya 20.240 SB 11.12.12 SB 11.21.6 SB 12.6.42 SB 3.17.18 SB 5.18.33 SB 6.1.41 SB 6.18.33-34 nāma no one SB 4.22.47 nāma of names CC Madhya 20.195 nāma of the holy name CC Adi 17.32 CC Antya 3.114-115 CC Madhya 17.133 CC Madhya 23.1 CC Madhya 8.179 SB 6.3.22 SB 6.3.23 nāma of the holy names CC Adi 4.40 SB 11.28.40 nāma of the name CC Adi 12.18 CC Adi 12.28 CC Adi 2.23 CC Adi 9.21 CC Madhya 1.42 CC Madhya 8.211 CC Madhya 8.72 SB 1.16.36 SB 1.3.10 SB 1.3.40 SB 2.1.8 SB 2.7.51 SB 2.8.28 SB 3.11.35 SB 4.1.8 SB 4.13.2 SB 4.21.27 SB 5.21.7 SB 5.7.10 SB 8.2.9-13 nāma of the names CC Adi 10.3 nāma specifically SB 1.18.14 nāma the absolute name SB 1.1.14 nāma the chanting of the holy name CC Madhya 24.193 nāma the holy name CC Adi 13.21 CC Adi 17.212 CC Adi 17.26 CC Adi 17.30 CC Adi 17.91 CC Adi 4.5 CC Adi 7.74 nāma the holy name CC Adi 7.74 CC Adi 7.77 nāma the holy name CC Adi 7.77 CC Adi 8.31 CC Antya 16.27 nāma the holy name CC Antya 16.27 CC Antya 16.69 CC Antya 20.20 CC Antya 3.122 CC Antya 3.242 CC Antya 3.60 CC Madhya 17.134 CC Madhya 19.72 nāma the holy name CC Madhya 19.72 CC Madhya 23.41 CC Madhya 6.205 CC Madhya 7.37 CC Madhya 8.179 CC Madhya 8.42 NoI 7 NoI 8 SB 2.3.19 SB 3.33.7 nāma the holy name SB 3.33.7 SB 5.25.11 SB 6.2.18 SB 6.2.7 SB 6.8.30 nāma the holy name of the Lord CC Adi 16.19 CC Antya 3.125 nāma the holy names CC Madhya 20.203 nāma the name CC Adi 1.76 CC Adi 10.58 CC Adi 16.61 CC Adi 17.197 CC Adi 17.210 CC Adi 17.247 CC Adi 17.248 CC Adi 17.69 CC Adi 3.34 CC Adi 3.43 CC Adi 3.61 CC Adi 4.165 CC Adi 4.46 CC Adi 6.29 CC Adi 6.31 CC Adi 9.7 CC Antya 10.117 CC Antya 16.130 CC Antya 16.131 CC Antya 2.111 CC Madhya 11.80 CC Madhya 14.186 CC Madhya 14.191 CC Madhya 16.108 CC Madhya 17.131 CC Madhya 19.177 CC Madhya 21.104 CC Madhya 21.107 CC Madhya 22.152 CC Madhya 4.118 CC Madhya 4.174 CC Madhya 4.20 CC Madhya 6.52 CC Madhya 8.157 MM 27 MM 47 SB 10.39.26 SB 10.69.15 SB 9.6.33-34 nāma the names CC Antya 10.33 CC Madhya 12.187 CC Madhya 23.58 nāma the very name SB 7.12.9 nāma their names CC Adi 12.65 SB 12.2.36 nāma then SB 3.31.9 nāma these names CC Madhya 1.208 nāma this name CC Madhya 1.200 nāma thus designated SB 10.18.2 nāma which is named CC Adi 16.78 nāma whose name CC Antya 3.102 nāma with names SB 10.84.24-25 SB 10.87.31 nāma abhigṛṇan chanting the holy name of the Lord SB 5.24.20 nāma abhigṛṇan chanting the holy name of the Lord SB 5.24.20 nāma dhare takes the name CC Madhya 20.263 nāma dhare takes the name CC Madhya 20.263 nāma dhari' taking the name CC Antya 14.47 nāma dhari' taking the name CC Antya 14.47 nāma diyā delivering the holy name CC Antya 20.107 nāma diyā delivering the holy name CC Antya 20.107 nāma haite by chanting the Hare Kṛṣṇa mantra CC Antya 3.177 nāma haite by chanting the Hare Kṛṣṇa mantra CC Antya 3.177 nāma haite by chanting the holy name CC Antya 3.177 nāma haite by chanting the holy name CC Antya 3.177 nāma haite simply by chanting the holy name CC Madhya 15.107 nāma haite simply by chanting the holy name CC Madhya 15.107 nāma la-ite after chanting purely the name of the Lord CC Madhya 25.199 nāma la-ite after chanting purely the name of the Lord CC Madhya 25.199 nāma la-ite after chanting purely the name of the Lord CC Madhya 25.199 nāma la-iye I take their different names CC Madhya 24.295 nāma la-iye I take their different names CC Madhya 24.295 nāma la-iye I take their different names CC Madhya 24.295 nāma laile if one chants the holy name CC Antya 4.71 nāma laile if one chants the holy name CC Antya 4.71 nāma lao chant the Hare Kṛṣṇa mantra CC Antya 3.137 nāma lao chant the Hare Kṛṣṇa mantra CC Antya 3.137 nāma laya chants the Hare Kṛṣṇa mahā-mantra CC Madhya 4.34 nāma laya chants the Hare Kṛṣṇa mahā-mantra CC Madhya 4.34 nāma laya chants the holy name CC Antya 7.108 nāma laya chants the holy name CC Antya 7.108 nāma laya one takes the holy name CC Antya 20.18 nāma laya one takes the holy name CC Antya 20.18 nāma laya takes Your name CC Madhya 17.127 nāma laya takes Your name CC Madhya 17.127 nāma puchilā inquired about his name CC Antya 12.45 nāma puchilā inquired about his name CC Antya 12.45 nāma pūrṇa haile as soon as the regular chanting is fulfilled CC Antya 3.121 nāma pūrṇa haile as soon as the regular chanting is fulfilled CC Antya 3.121 nāma pūrṇa haile as soon as the regular chanting is fulfilled CC Antya 3.121 nāma sańkīrtana chanting of the holy name CC Madhya 11.194 nāma sańkīrtana chanting of the holy name CC Madhya 11.194 nāma sańkīrtana chanting on beads CC Madhya 15.7 nāma sańkīrtana chanting on beads CC Madhya 15.7 nāma śune hears the holy name CC Antya 3.128 nāma śune hears the holy name CC Antya 3.128 nāma tāńra His name CC Madhya 17.117 nāma tāńra His name CC Madhya 17.117 nāma tumi your name CC Madhya 10.166 nāma tumi your name CC Madhya 10.166 nāma upadeśa kari' instructing about the process of chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.138 nāma upadeśa kari' instructing about the process of chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.138 nāma upadeśa kari' instructing about the process of chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.138 nāma vinu except for the holy name CC Adi 3.100 nāma vinu except for the holy name CC Adi 3.100 nāma -ābhāsa almost equal to the holy name CC Antya 3.55 nāma -ābhāsa almost equal to the holy name CC Antya 3.55 nāma -ābhāsa haite even on account of nāmābhāsa CC Antya 3.63 nāma -ābhāsa haite even on account of nāmābhāsa CC Antya 3.63 nāma -ābhāsa haite even on account of nāmābhāsa CC Antya 3.63 nāma -ābhāsa haite from a glimpse of the awakening of offenseless chanting of the holy name CC Antya 3.186 nāma -ābhāsa haite from a glimpse of the awakening of offenseless chanting of the holy name CC Antya 3.186 nāma -ābhāsa haite from a glimpse of the awakening of offenseless chanting of the holy name CC Antya 3.186 nāma -ābhāsa haite from the vibration of nāmābhāsa CC Antya 3.61 nāma -ābhāsa haite from the vibration of nāmābhāsa CC Antya 3.61 nāma -ābhāsa haite from the vibration of nāmābhāsa CC Antya 3.61 nāma -ābhāsa mātre simply by a glimpse of the chanting of the holy name CC Antya 3.195 nāma -ābhāsa mātre simply by a glimpse of the chanting of the holy name CC Antya 3.195 nāma -ābhāsa mātre simply by a glimpse of the chanting of the holy name CC Antya 3.195 nāma -ābhāse almost chanting the holy name of the Lord without offenses CC Antya 3.53 nāma -ābhāse almost chanting the holy name of the Lord without offenses CC Antya 3.53 nāma -ābhāse by a reflection of the pure chanting of the Hare Kṛṣṇa mahā-mantra CC Madhya 25.199 nāma -ābhāse by a reflection of the pure chanting of the Hare Kṛṣṇa mahā-mantra CC Madhya 25.199 nāma -ābhāse by the glimpse of awakening of pure chanting of the holy name CC Antya 3.192 nāma -ābhāse by the glimpse of awakening of pure chanting of the holy name CC Antya 3.192 nāma -ābhāse even by a slight appreciation of the Hare Kṛṣṇa mantra CC Madhya 25.30 nāma -ābhāse even by a slight appreciation of the Hare Kṛṣṇa mantra CC Madhya 25.30 nāma -ābhāse simply by a glimpse of the rays of the holy name CC Antya 3.65 nāma -ābhāse simply by a glimpse of the rays of the holy name CC Antya 3.65 nāma -ābhāse simply by the awakening of a glimpse of the pure chanting of the holy name CC Antya 3.194 nāma -ābhāse simply by the awakening of a glimpse of the pure chanting of the holy name CC Antya 3.194 nāma -ābhāse simply by the awakening of offenseless chanting of the holy name CC Antya 3.198 nāma -ābhāse simply by the awakening of offenseless chanting of the holy name CC Antya 3.198 nāma -ābhāse simply by the awakening of the holy name of the Lord CC Antya 3.199 nāma -ābhāse simply by the awakening of the holy name of the Lord CC Antya 3.199 nāma -ābhāsei simply by the dim reflection of chanting the holy name CC Madhya 1.194 nāma -ābhāsei simply by the dim reflection of chanting the holy name CC Madhya 1.194 nāma -ādi the holy name and so on CC Antya 7.88 nāma -ādi the holy name and so on CC Antya 7.88 nāma -akṣaram the letters of the name CC Antya 1.142 nāma -akṣaram the letters of the name CC Antya 1.142 nāma -amṛte in the nectar of the Hare Kṛṣṇa mantra CC Adi 13.13 nāma -amṛte in the nectar of the Hare Kṛṣṇa mantra CC Adi 13.13 nāma -aparādha offenses in chanting the holy name CC Madhya 24.336 nāma -aparādha offenses in chanting the holy name CC Madhya 24.336 nāma -āvalīm holy names CC Madhya 23.33 nāma -āvalīm holy names CC Madhya 23.33 nāma -āviṣṭa absorbed in chanting the holy name CC Antya 3.246 nāma -āviṣṭa absorbed in chanting the holy name CC Antya 3.246 nāma -bale by the strength of this chanting CC Adi 10.75 nāma -bale by the strength of this chanting CC Adi 10.75 nāma -bheda different names CC Madhya 1.18 nāma -bheda different names CC Madhya 1.18 nāma -bheda the difference of names CC Madhya 20.191 nāma -bheda the difference of names CC Madhya 20.191 nāma -bhedera of differences of names CC Madhya 20.221 nāma -bhedera of differences of names CC Madhya 20.221 nāma -dheya whose holy name is worth chanting SB 2.7.15 nāma -dheya whose holy name is worth chanting SB 2.7.15 nāma -dheyāni invoking the names of the demigods SB 2.6.26 nāma -dheyāni invoking the names of the demigods SB 2.6.26 nāma -gaṇana counting of the name CC Adi 3.47 nāma -gaṇana counting of the name CC Adi 3.47 nāma -gāne in chanting the holy names CC Madhya 23.18-19 nāma -gāne in chanting the holy names CC Madhya 23.18-19 CC Madhya 23.32 nāma -gāne in chanting the holy names CC Madhya 23.32 nāma -grahaṇa by the chanting of the name SB 10.6.24 nāma -grahaṇa by the chanting of the name SB 10.6.24 nāma -grahaṇam chanting the holy name SB 6.2.14 nāma -grahaṇam chanting the holy name SB 6.2.14 nāma -grahaṇam the chanting of the holy name SB 6.2.33 nāma -grahaṇam the chanting of the holy name SB 6.2.33 nāma -grahaṇe in chanting the name CC Antya 20.36 nāma -grahaṇe in chanting the name CC Antya 20.36 nāma -karaṇa the name-giving ceremony CC Adi 14.18 nāma -karaṇa the name-giving ceremony CC Adi 14.18 nāma -karaṇam the name-giving ceremony SB 10.8.11 nāma -karaṇam the name-giving ceremony SB 10.8.11 nāma -karaṇe in the name-giving ceremony CC Adi 3.35 nāma -karaṇe in the name-giving ceremony CC Adi 3.35 nāma -karma of names and different activities SB 6.3.13 nāma -karma of names and different activities SB 6.3.13 nāma -kīrtana chanting the holy name CC Madhya 22.128 nāma -kīrtana chanting the holy name CC Madhya 22.128 nāma -māhātmya of the glories of chanting the Hare Kṛṣṇa mahā-mantra CC Antya 5.86 nāma -māhātmya of the glories of chanting the Hare Kṛṣṇa mahā-mantra CC Antya 5.86 nāma -mahimā glories of the holy name CC Adi 17.72 nāma -mahimā glories of the holy name CC Adi 17.72 nāma -mahimā the glories of chanting the holy name CC Antya 1.122 nāma -mahimā the glories of chanting the holy name CC Antya 1.122 nāma -mahimā the glories of the holy name CC Madhya 24.336 nāma -mahimā the glories of the holy name CC Madhya 24.336 nāma -mātra in name only CC Madhya 17.120 nāma -mātra in name only CC Madhya 17.120 nāma -mātra only as a token record CC Madhya 9.6 nāma -mātra only as a token record CC Madhya 9.6 nāma -mātra that is also a token CC Adi 10.6 nāma -mātra that is also a token CC Adi 10.6 nāma -mātreṣu having names and forms SB 10.84.24-25 nāma -mātreṣu having names and forms SB 10.84.24-25 nāma -nāmīra of the name and the owner of the name CC Madhya 17.132 nāma -nāmīra of the name and the owner of the name CC Madhya 17.132 nāma -nirvācanam a name-giving ceremony, or nāma-karaṇa SB 9.20.37 nāma -nirvācanam a name-giving ceremony, or nāma-karaṇa SB 9.20.37 nāma -padaiḥ by the syllables of the holy name SB 6.2.11 nāma -padaiḥ by the syllables of the holy name SB 6.2.11 nāma -pracāre spreading the importance of the holy name of the Lord CC Antya 4.100 nāma -pracāre spreading the importance of the holy name of the Lord CC Antya 4.100 nāma -pravartana introduction of the holy name of the Lord CC Madhya 1.103 nāma -pravartana introduction of the holy name of the Lord CC Madhya 1.103 nāma -prema the holy name and love of Godhead CC Adi 4.220 nāma -prema the holy name and love of Godhead CC Adi 4.220 nāma -prema the holy name and love of Kṛṣṇa CC Antya 3.226 nāma -prema the holy name and love of Kṛṣṇa CC Antya 3.226 nāma -prema the holy name of Kṛṣṇa in love CC Antya 3.264 nāma -prema the holy name of Kṛṣṇa in love CC Antya 3.264 nāma -prema diyā bestowing upon them ecstatic love and the holy name CC Madhya 17.54 nāma -prema diyā bestowing upon them ecstatic love and the holy name CC Madhya 17.54 nāma -prema diyā bestowing upon them ecstatic love and the holy name CC Madhya 17.54 nāma -rūpa material names and forms SB 6.4.26 nāma -rūpa material names and forms SB 6.4.26 nāma -rūpa names and forms SB 5.16.4 nāma -rūpa names and forms SB 5.16.4 nāma -rūpa of different names and different forms SB 8.3.22-24 nāma -rūpa of different names and different forms SB 8.3.22-24 nāma -rūpa-ākṛtibhiḥ by names, forms and qualities SB 5.3.4-5 nāma -rūpa-ākṛtibhiḥ by names, forms and qualities SB 5.3.4-5 nāma -rūpa-ākṛtibhiḥ by names, forms and qualities SB 5.3.4-5 nāma -rūpa-lakṣaṇataḥ according to their names, forms and symptoms SB 5.26.7 nāma -rūpa-lakṣaṇataḥ according to their names, forms and symptoms SB 5.26.7 nāma -rūpa-lakṣaṇataḥ according to their names, forms and symptoms SB 5.26.7 nāma -rūpābhyām without fame and ability SB 1.8.38 nāma -rūpābhyām without fame and ability SB 1.8.38 nāma -rūpayā possessing different names and forms SB 8.14.10 nāma -rūpayā possessing different names and forms SB 8.14.10 nāma -rūpe any material name or material form SB 8.3.8-9 nāma -rūpe any material name or material form SB 8.3.8-9 nāma -rūpe in the form of the holy name CC Adi 17.22 nāma -rūpe in the form of the holy name CC Adi 17.22 nāma -rūpe the name and form SB 10.2.36 nāma -rūpe the name and form SB 10.2.36 nāma -rūpiṇī having names and forms SB 10.84.17 nāma -rūpiṇī having names and forms SB 10.84.17 nāma -samāpana finishing of the chanting of the holy name CC Antya 3.248 nāma -samāpana finishing of the chanting of the holy name CC Antya 3.248 nāma -sańkīrtana and congregational chanting of the holy name CC Adi 4.39 nāma -sańkīrtana and congregational chanting of the holy name CC Adi 4.39 nāma -sańkīrtana chanting Kṛṣṇa's name CC Madhya 7.95 nāma -sańkīrtana chanting Kṛṣṇa's name CC Madhya 7.95 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mahā-mantra CC Adi 13.66 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mahā-mantra CC Adi 13.66 CC Madhya 6.37 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mahā-mantra CC Madhya 6.37 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mantra CC Adi 16.15 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mantra CC Adi 16.15 CC Antya 6.253 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mantra CC Antya 6.253 CC Madhya 25.165 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mantra CC Madhya 25.165 CC Madhya 25.63 nāma -sańkīrtana chanting of the Hare Kṛṣṇa mantra CC Madhya 25.63 nāma -sańkīrtana chanting of the holy name CC Adi 3.19 nāma -sańkīrtana chanting of the holy name CC Adi 3.19 CC Antya 17.20 nāma -sańkīrtana chanting of the holy name CC Antya 17.20 CC Antya 3.100 nāma -sańkīrtana chanting of the holy name CC Antya 3.100 CC Antya 3.114-115 nāma -sańkīrtana chanting of the holy name CC Antya 3.114-115 CC Antya 3.243 nāma -sańkīrtana chanting of the holy name CC Antya 3.243 CC Antya 4.101 nāma -sańkīrtana chanting of the holy name CC Antya 4.101 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 20.8 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 20.8 CC Antya 3.121 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 3.121 CC Antya 3.225 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 3.225 CC Antya 4.71 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 4.71 CC Antya 6.218 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 6.218 CC Antya 6.223 nāma -sańkīrtana chanting of the holy name of the Lord CC Antya 6.223 CC Madhya 18.81 nāma -sańkīrtana chanting of the holy name of the Lord CC Madhya 18.81 CC Madhya 6.241 nāma -sańkīrtana chanting of the holy name of the Lord CC Madhya 6.241 nāma -sańkīrtana chanting of the holy names CC Antya 3.242 nāma -sańkīrtana chanting of the holy names CC Antya 3.242 nāma -sańkīrtana chanting of the holy names of the Lord CC Antya 20.11 nāma -sańkīrtana chanting of the holy names of the Lord CC Antya 20.11 nāma -sańkīrtana chanting the Hare Kṛṣṇa mantra CC Madhya 3.139 nāma -sańkīrtana chanting the Hare Kṛṣṇa mantra CC Madhya 3.139 nāma -sańkīrtana chanting the holy name of the Lord CC Antya 6.226 nāma -sańkīrtana chanting the holy name of the Lord CC Antya 6.226 CC Madhya 16.70 nāma -sańkīrtana chanting the holy name of the Lord CC Madhya 16.70 CC Madhya 18.78 nāma -sańkīrtana chanting the holy name of the Lord CC Madhya 18.78 nāma -sańkīrtana chanting the mahā-mantra CC Antya 20.35 nāma -sańkīrtana chanting the mahā-mantra CC Antya 20.35 nāma -sańkīrtana congregational chanting CC Antya 11.49 nāma -sańkīrtana congregational chanting CC Antya 11.49 nāma -sańkīrtana congregational chanting of the holy name CC Adi 1.96 nāma -sańkīrtana congregational chanting of the holy name CC Adi 1.96 CC Adi 3.50 nāma -sańkīrtana congregational chanting of the holy name CC Adi 3.50 nāma -sańkīrtana the sańkīrtana movement CC Adi 13.27 nāma -sańkīrtana the sańkīrtana movement CC Adi 13.27 CC Adi 16.8 nāma -sańkīrtana the sańkīrtana movement CC Adi 16.8 nāma -sańkīrtana kare performs chanting of the holy name CC Madhya 18.80 nāma -sańkīrtana kare performs chanting of the holy name CC Madhya 18.80 nāma -sańkīrtana kare performs chanting of the holy name CC Madhya 18.80 nāma -sańkīrtana karena was chanting the holy name of the Lord CC Antya 3.229 nāma -sańkīrtana karena was chanting the holy name of the Lord CC Antya 3.229 nāma -sańkīrtana karena was chanting the holy name of the Lord CC Antya 3.229 nāma -sańkīrtana kari' chanting the Hare Kṛṣṇa mantra CC Antya 19.57 nāma -sańkīrtana kari' chanting the Hare Kṛṣṇa mantra CC Antya 19.57 nāma -sańkīrtana kari' chanting the Hare Kṛṣṇa mantra CC Antya 19.57 nāma -sańkīrtanam chanting the Hare Kṛṣṇa mahā-mantra CC Madhya 22.132 nāma -sańkīrtanam chanting the Hare Kṛṣṇa mahā-mantra CC Madhya 22.132 nāma -sańkīrtanam the congregational chanting of the holy name SB 12.13.23 nāma -sańkīrtanam the congregational chanting of the holy name SB 12.13.23 nāma -sańkīrtanāt from chanting the holy name SB 3.29.18 nāma -sańkīrtanāt from chanting the holy name SB 3.29.18 nāma -sańkīrtane because of chanting the holy name of the Lord CC Madhya 19.130 nāma -sańkīrtane because of chanting the holy name of the Lord CC Madhya 19.130 nāma -sańkīrtane chanting of the holy name CC Madhya 11.185 nāma -sańkīrtane chanting of the holy name CC Madhya 11.185 nāma -sańkīrtane in congregational chanting CC Madhya 4.209 nāma -sańkīrtane in congregational chanting CC Madhya 4.209 nāma -udaya of the appearance of the holy name CC Antya 3.185 nāma -udaya of the appearance of the holy name CC Antya 3.185 nāma -vibheda difference of names CC Madhya 20.172 nāma -vibheda difference of names CC Madhya 20.172 nāma -vyāharaṇam chanting of the holy name SB 6.2.9-10 nāma -vyāharaṇam chanting of the holy name SB 6.2.9-10 nāma bhiḥ by different names SB 2.2.2 SB 6.3.13 nāma bhiḥ by His holy name, etc. SB 1.9.47 nāma bhīḥ by imprinting the holy names of the Lord SB 10.6.20 nāma bhiḥ by name SB 10.15.10-12 nāma bhiḥ by names SB 1.5.14 SB 4.29.3 SB 5.19.26 SB 9.6.19 nāma bhiḥ by nomenclatures SB 1.13.42 nāma bhiḥ by the names SB 4.1.62 SB 5.19.17-18 nāma bhiḥ name SB 4.21.34 nāma bhiḥ names SB 5.17.5 nāma bhiḥ with the chanting of the holy names CC Adi 13.19 nāma bhyaḥ named SB 5.20.14 nāma dheya of the name CC Madhya 16.186 CC Madhya 18.125 nāma dheya the name SB 3.33.6 nāma dheya to chant His name is also auspicious SB 8.17.8 nāma dheyaiḥ who are named MM 36 nāma dheyam holy name SB 4.10.30 SB 5.1.35 nāma dheyam name SB 12.3.44 nāma dheyam of the name SB 4.22.56 nāma dheyam the name SB 4.19.18 nāma dheyāni different names SB 10.2.10 nāma dheyāni names SB 5.3.12 nāma dheyāni the different names SB 6.6.3 nāma ḥ the holy name CC Madhya 17.133 nāma su in names only SB 2.2.3 nāma taḥ than simply by name SB 5.12.8 abhidheya nāma the process called abhidheya, or devotional activities CC Adi 7.142 abhidheya-nāma is called activities in that relationship CC Madhya 25.103 sumatiḥ nāma -abhihitaḥ named Sumati SB 5.15.1 abhijit nāma called abhijit SB 3.18.27 ādi-līlā nāma are called ādi-līlā CC Madhya 1.15 śrī-kṛṣṇa-nāma -ādi Lord Kṛṣṇa's name, form, qualities, pastimes and so on CC Madhya 17.136 prajalpa-ādi-nāma named prajalpa and so on CC Madhya 23.60 agha-nāma a very powerful demon by the name Agha SB 10.12.13 airāvataḥ nāma of the name Airāvata SB 8.8.4 ajitaḥ nāma by the name Ajita SB 8.5.9 amṛta-keli-nāma named amṛta-keli CC Madhya 4.117 kṛṣṇa-nāma -amṛta of the nectar of the holy name of Kṛṣṇa CC Madhya 7.118 aṃśumān nāma was known as Aṃśumān SB 9.8.14 anāma without mundane designation SB 1.10.22 anāma -rūpam without a material name and form SB 5.19.4 anāma with no material name SB 6.4.33 anāma with no material name SB 6.16.21 anāma -rūpam one who has no material name or form SB 9.8.24 anāma yam without miseries BG 2.51 anāma yam without any sinful reaction BG 14.6 anāma yam health is all right SB 1.14.39 anāma yam quite hale and hearty SB 1.16.19 anāma yam health SB 6.14.17 anāma yam all-auspicious inquiries SB 10.5.22 anāma yam the well-being SB 10.29.18 anāma yam about health SB 10.65.4-6 anāma yam and health SB 10.68.20 anāma yam health SB 10.82.40 anāma yarn freedom from disease SB 10.39.4 āńgirasam nāma known as Āńgirasa SB 10.23.3 bhagavat-nāma -rūpa-anukīrtanāt by glorifying the transcendental form, name, attributes and paraphernalia of the Supreme Personality of Godhead SB 6.8.27-28 arciḥ nāma of the name Arci SB 4.23.19 arhat-nāma whose name was Arhat (now known as the Jain) SB 5.6.9 arjunaḥ nāma the one known as Arjuna SB 10.89.32 kāraṇa-arṇava nāma an ocean called Kāraṇa CC Adi 5.51 asiknī nāma of the name Asiknī SB 6.4.51 śrī-kṛṣṇa-nāma -ātmakaḥ consisting of the holy name of Lord Kṛṣṇa CC Madhya 15.110 avanāma m obeisances SB 1.6.25 avatāra nāma by the name 'incarnation.' CC Adi 5.81 avatāra nāma the name avatāra CC Madhya 20.264 āveśa-avatāra-nāma all of them are called empowered incarnations CC Madhya 20.369 āveśa-avatāra-nāma all of them are called empowered incarnations CC Madhya 20.369 bahu-nāma of different names SB 10.4.13 bakaḥ nāma by the name Bakāsura SB 10.11.48 bale kṛṣṇa-nāma chants the Hare Kṛṣṇa mantra CC Madhya 18.203 balvalaḥ nāma named Balvala SB 10.78.38 bhagavat-nāma the holy name of the Supreme Personality of Godhead SB 6.2.13 bhagavat-nāma the holy name of the Supreme Personality of Godhead SB 6.2.34 bhagavat-nāma the holy name of the Lord SB 6.2.45 bhagavat-nāma -rūpa-anukīrtanāt by glorifying the transcendental form, name, attributes and paraphernalia of the Supreme Personality of Godhead SB 6.8.27-28 śrī-bhāgavata-sandarbha-nāma the Bhāgavata-sandarbha CC Madhya 1.43 bhāṇḍīrakam nāma named Bhāṇḍīraka SB 10.18.22 bharataḥ nāma rājā a King named Mahārāja Bharata SB 5.12.14 bhartuḥ nāma the holy name of their master SB 6.1.30 sthāyi-bhāva-nāma called sthāyi-bhāva CC Madhya 23.4 bhīṣmakaḥ nāma named Bhīṣmaka SB 10.52.21 bhoja-kaṭam nāma named Bhojakaṭa SB 10.54.51 caitanya-nāma Lord Śrī Caitanya Mahāprabhu's name CC Adi 8.22 caitanya-nāma the name of Lord Caitanya Mahāprabhu CC Madhya 1.29 caitanya-dāsa nāma the name is Caitanya dāsa CC Antya 10.142 kṛṣṇa-caitanya-nāma holy name of Lord Kṛṣṇa Caitanya CC Antya 11.34 kṛṣṇa-nāma -guṇa chāḍi leaving aside the transcendental qualities and the name of the Lord CC Madhya 1.270 choṭa-haridāsa nāma a devotee named Choṭa Haridāsa CC Antya 2.102 dāsa nāma designated as Dāsa CC Madhya 10.43 caitanya-dāsa nāma the name is Caitanya dāsa CC Antya 10.142 kāli-dāsa nāma a man named Kālidāsa CC Antya 16.5 devatājit-nāma named Devatājit SB 5.15.2 dhare nāma is known CC Adi 5.91 śeṣa nāma dhare assumes the name Śeṣa Nāga CC Adi 5.124 dharilā nāma held the name CC Antya 12.49 dhundhu-nāma of the name Dhundhu SB 9.6.22 divya-unmāda-nāma named transcendental madness CC Madhya 23.61 kṛṣṇa-nāma diyā giving them the holy name of Lord Kṛṣṇa CC Madhya 17.46 dui-nāma -milane by combining the two names CC Adi 6.30 dui-nāma two names (Rāma and Kṛṣṇa) CC Madhya 9.31 dui nāma two names CC Madhya 22.165 dui-vidha nāma two different varieties CC Madhya 24.286 dvādaśa nāma twelve names CC Madhya 20.202 dvīpa-nāma the name of the island SB 5.20.18 dyumān nāma named Dyumān SB 10.76.26 tat-ekātma nāma the name is tad-ekātma CC Madhya 20.183 kṛṣṇa-nāma gāñā chanting the Hare Kṛṣṇa mantra CC Madhya 24.276 kṛṣṇa-nāma gāya chant the holy name of Kṛṣṇa CC Madhya 17.224 śrī-gopāla nāma the name Śrī Gopāla CC Madhya 4.41 śrī-gopāla-nāma named Śrī Gopāla CC Madhya 12.143 govinda mora nāma my name is Govinda CC Madhya 10.132 rāma-nāma -grahaṇa chanting the holy name of Lord Rāmacandra CC Madhya 9.26 koṭi-nāma -grahaṇa chanting ten million names CC Antya 3.124 guhya-nāma bhiḥ with transcendental names SB 8.17.24 kṛṣṇa-nāma -guṇa chāḍi leaving aside the transcendental qualities and the name of the Lord CC Madhya 1.270 kṛṣṇa-nāma ha-ila the holy name of Kṛṣṇa became CC Madhya 12.113 hareḥ nāma the holy name of Hari SB 6.2.49 hareḥ nāma the holy name of the Lord CC Adi 7.76 hareḥ nāma the holy name of the Lord CC Adi 7.76 hareḥ nāma the holy name of the Lord CC Adi 7.76 hareḥ nāma the holy name of the Lord CC Adi 17.21 hareḥ nāma the holy name of the Lord CC Adi 17.21 hareḥ nāma the holy name of the Lord CC Adi 17.21 hareḥ nāma the holy name of the Lord Hari CC Madhya 6.242 hareḥ nāma the holy name of the Lord Hari CC Madhya 6.242 hareḥ nāma the holy name of the Lord CC Madhya 6.242 hareḥ nāma the holy name of the Supreme Lord CC Antya 3.64 hareḥ nāma the holy name of the Lord CC Antya 3.181 hareḥ nāma the holy name of the Supreme Lord CC Antya 3.187 harer nāma ślokera of the verse celebrated as such CC Adi 17.20 harer nāma of the holy name of Lord Hari CC Adi 17.23 harer nāma -ślokera of the verse beginning harer nāma harer nāma CC Madhya 25.29 hari-nāma the holy name of the Lord SB 2.3.24 hari-nāma dheyaiḥ meditating on the holy name of the Lord CC Adi 8.25 hari-nāma the holy name of the Lord CC Adi 13.22 hari-nāma the holy name of the Lord CC Adi 14.22 hari-nāma the holy name of Lord Hari CC Madhya 3.15 choṭa-haridāsa nāma a devotee named Choṭa Haridāsa CC Antya 2.102 ijya-nāma bhiḥ by different names of demigods SB 4.21.41 kṛṣṇa-nāma ha-ila the holy name of Kṛṣṇa became CC Madhya 12.113 ilāvṛtam nāma named Ilāvṛta-varṣa SB 5.16.7 ińhāra nāma His name CC Madhya 11.83 kṛṣṇa-nāma la-ite chanting the holy name of Kṛṣṇa CC Antya 18.116 jagadīśa nāma of the name Jagadīśa CC Adi 12.27 jagannātha nāma also known as Jagannātha CC Madhya 20.215 jambū nāma nadī a river named Jambū-nadī SB 5.16.19 jāmbū-nadam nāma named Jāmbū-nada SB 5.16.20-21 kaha kṛṣṇa-nāma kindly chant the Hare Kṛṣṇa mantra CC Madhya 7.101 kaha kṛṣṇa-nāma my dear friend, chant Kṛṣṇa's holy name CC Antya 2.21 kṛṣṇa-nāma kahe chant the Hare Kṛṣṇa mahā-mantra CC Madhya 9.89 kahe kṛṣṇa-nāma -sańkīrtana chants the holy name of Kṛṣṇa CC Antya 14.59 kāli-dāsa nāma a man named Kālidāsa CC Antya 16.5 kāma-nāma the name 'lust.' CC Madhya 8.215 kāraṇa-arṇava nāma an ocean called Kāraṇa CC Adi 5.51 karaye pranāma offered obeisances CC Madhya 16.106 kare nāma uccāraṇa chants the name of Kṛṣṇa CC Antya 5.155 kata nāma how many names CC Madhya 3.153-155 kata nāma how many names CC Antya 10.24 bhoja-kaṭam nāma named Bhojakaṭa SB 10.54.51 amṛta-keli-nāma named amṛta-keli CC Madhya 4.117 ki nāma tāhāra what is his name CC Madhya 21.60 koṭarā nāma named Koṭarā SB 10.63.20 koṭi-nāma -grahaṇa chanting ten million names CC Antya 3.124 krauñcaḥ nāma named Krauñca SB 5.20.18 kravyādāḥ nāma named kravyāda SB 5.26.12 kṛṣṇa-nāma named Kṛṣṇa SB 12.1.21-26 kṛṣṇa-nāma of chanting the name of Lord Kṛṣṇa CC Adi 3.78 kṛṣṇa-nāma -parāyaṇa addicted to the name of Lord Kṛṣṇa CC Adi 5.228 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.73 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.83 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.92 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.95-96 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.95-96 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.150 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.163 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.166 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 8.24 kṛṣṇa-nāma holy name of the Lord CC Adi 8.29-30 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 8.29-30 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 13.30 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Adi 17.1 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.201-202 kṛṣṇa-nāma chanting of the holy name of Kṛṣṇa CC Adi 17.217 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.249 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.249 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.316 kṛṣṇa-nāma -saha along with the holy name of Lord Kṛṣṇa CC Adi 17.325 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 1.105 kṛṣṇa-nāma the name of Lord Kṛṣṇa CC Madhya 1.112 kṛṣṇa-nāma -guṇa chāḍi leaving aside the transcendental qualities and the name of the Lord CC Madhya 1.270 kṛṣṇa-nāma the holy name of the Lord CC Madhya 3.190 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 6.220 kaha kṛṣṇa-nāma kindly chant the Hare Kṛṣṇa mantra CC Madhya 7.101 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 7.117 kṛṣṇa-nāma -amṛta of the nectar of the holy name of Kṛṣṇa CC Madhya 7.118 kṛṣṇa-nāma the holy name of the Lord CC Madhya 7.127 kṛṣṇa kṛṣṇa nāma the holy name of Lord Kṛṣṇa CC Madhya 7.147 kṛṣṇa kṛṣṇa nāma the holy name of Lord Kṛṣṇa CC Madhya 7.147 kṛṣṇa-nāma -sańkīrtane chanting of the holy name of Lord Kṛṣṇa CC Madhya 8.13 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 8.252 rādhā-kṛṣṇa nāma the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa CC Madhya 8.256 kṛṣṇa-nāma Lord Kṛṣṇa's holy name CC Madhya 9.15 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.22 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 9.24 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.26 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.27 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.27 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 9.36 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.59 kṛṣṇa-nāma kahe chant the Hare Kṛṣṇa mahā-mantra CC Madhya 9.89 kṛṣṇa-nāma vinā without chanting the Hare Kṛṣṇa mahā-mantra CC Madhya 9.90 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 10.176 kṛṣṇa-nāma śuni' by hearing the holy name of Lord Kṛṣṇa CC Madhya 11.57 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Madhya 11.98 kṛṣṇa-nāma ha-ila the holy name of Kṛṣṇa became CC Madhya 12.113 kṛṣṇa kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 12.114 kṛṣṇa kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 12.114 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 15.104 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 15.106 śrī-kṛṣṇa-nāma -ātmakaḥ consisting of the holy name of Lord Kṛṣṇa CC Madhya 15.110 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 15.111 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 15.276 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 15.277 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 15.285 kṛṣṇa-nāma laya chants the Hare Kṛṣṇa mahā-mantra CC Madhya 15.296 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 16.72 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 16.74 laya kṛṣṇa-nāma chanted the holy name of Kṛṣṇa CC Madhya 16.180 kṛṣṇa-nāma lañā chanting the holy name of Kṛṣṇa CC Madhya 17.25 kṛṣṇa-nāma diyā giving them the holy name of Lord Kṛṣṇa CC Madhya 17.46 kṛṣṇa-nāma chanting of the Hare Kṛṣṇa mantra CC Madhya 17.48-49 kṛṣṇa-nāma the holy name of the Lord CC Madhya 17.111 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.127 kṛṣṇa-nāma the holy name 'Kṛṣṇa' CC Madhya 17.130 kṛṣṇa-nāma the holy name 'Kṛṣṇa' CC Madhya 17.130 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.135 śrī-kṛṣṇa-nāma -ādi Lord Kṛṣṇa's name, form, qualities, pastimes and so on CC Madhya 17.136 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.143 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 17.151 kṛṣṇa-nāma -prema the holy name of Kṛṣṇa and His ecstatic love CC Madhya 17.152 kṛṣṇa-nāma lañā taking the holy name of Lord Kṛṣṇa CC Madhya 17.162 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 17.221 kṛṣṇa-nāma gāya chant the holy name of Kṛṣṇa CC Madhya 17.224 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.121-122 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.128 bale kṛṣṇa-nāma chants the Hare Kṛṣṇa mantra CC Madhya 18.203 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.205 kṛṣṇa-nāma śuni' hearing the chanting of the holy name of Kṛṣṇa CC Madhya 19.70 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 19.71 kṛṣṇa-nāma chanting the holy name of Lord Kṛṣṇa CC Madhya 19.129 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 20.339 kṛṣṇa-nāma the Hare Kṛṣṇa mantra CC Madhya 23.32 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 24.261 kṛṣṇa-nāma gāñā chanting the Hare Kṛṣṇa mantra CC Madhya 24.276 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Kṛṣṇa CC Madhya 25.154 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Kṛṣṇa CC Madhya 25.198 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 25.200 kaha kṛṣṇa-nāma my dear friend, chant Kṛṣṇa's holy name CC Antya 2.21 kṛṣṇa-nāma of the holy name of Kṛṣṇa CC Antya 3.252-253 kṛṣṇa-nāma laite to chant the holy name of Lord Kṛṣṇa CC Antya 3.252-253 kṛṣṇa-nāma upadeśi' instructing about chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.252-253 kṛṣṇa-nāma laite to chant the Hare Kṛṣṇa mahā-mantra CC Antya 3.256 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 3.257 kṛṣṇa nāma the holy name of Lord Kṛṣṇa CC Antya 3.258 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 3.263 laha kṛṣṇa-nāma chanting the holy name of Kṛṣṇa CC Antya 4.49 kṛṣṇa-nāma the holy name of the Lord CC Antya 6.237 kṛṣṇa-nāma -sańkīrtana chanting the holy name of Lord Kṛṣṇa CC Antya 7.11 kṛṣṇa-nāma prakāśe manifestation of the holy name of Lord Kṛṣṇa CC Antya 7.13 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 7.52 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 7.83 kṛṣṇa-nāma of the name of Lord Kṛṣṇa CC Antya 7.94 kṛṣṇa-nāma -laha chant the name of Kṛṣṇa CC Antya 7.104 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Lord Kṛṣṇa CC Antya 8.19 kṛṣṇa-nāma the name of Lord Kṛṣṇa CC Antya 8.29 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 8.29 laya kṛṣṇa-nāma was chanting the Hare Kṛṣṇa mahā-mantra CC Antya 9.56 kṛṣṇa-caitanya-nāma holy name of Lord Kṛṣṇa Caitanya CC Antya 11.34 laha kṛṣṇa-nāma chant the Hare Kṛṣṇa mantra CC Antya 13.121 kahe kṛṣṇa-nāma -sańkīrtana chants the holy name of Kṛṣṇa CC Antya 14.59 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 14.69 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 14.70 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.5 kṛṣṇa-nāma -sańkete with chanting of the holy name of Kṛṣṇa CC Antya 16.6 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Antya 16.63 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.67 kṛṣṇa-nāma the name of Kṛṣṇa CC Antya 16.68 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.69 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.70 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.71 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 18.74 kṛṣṇa-nāma la-ite chanting the holy name of Kṛṣṇa CC Antya 18.116 kṛṣṇa-nāma laya chants the holy name of Kṛṣṇa CC Antya 20.26 kṛṣṇadāsa nāma of the name Kṛṣṇadāsa CC Madhya 18.82 kṛṣṇa-nāma la-ite chanting the holy name of Kṛṣṇa CC Antya 18.116 laha kṛṣṇa-nāma chanting the holy name of Kṛṣṇa CC Antya 4.49 kṛṣṇa-nāma -laha chant the name of Kṛṣṇa CC Antya 7.104 laha kṛṣṇa-nāma chant the Hare Kṛṣṇa mantra CC Antya 13.121 kṛṣṇa-nāma laite to chant the holy name of Lord Kṛṣṇa CC Antya 3.252-253 kṛṣṇa-nāma laite to chant the Hare Kṛṣṇa mahā-mantra CC Antya 3.256 tina-lakṣa nāma 300,000 holy names of the Lord CC Antya 7.48 kṛṣṇa-nāma lañā chanting the holy name of Kṛṣṇa CC Madhya 17.25 kṛṣṇa-nāma lañā taking the holy name of Lord Kṛṣṇa CC Madhya 17.162 kṛṣṇa-nāma laya chants the Hare Kṛṣṇa mahā-mantra CC Madhya 15.296 laya kṛṣṇa-nāma chanted the holy name of Kṛṣṇa CC Madhya 16.180 laya sei nāma they are also chanting the same holy name CC Antya 3.54 laya kṛṣṇa-nāma was chanting the Hare Kṛṣṇa mahā-mantra CC Antya 9.56 kṛṣṇa-nāma laya chants the holy name of Kṛṣṇa CC Antya 20.26 madhya-līlā nāma named the middle pastimes CC Adi 13.37 ādi-līlā nāma are called ādi-līlā CC Madhya 1.15 viṣṇu-loka-nāma known as Viṣṇuloka CC Madhya 21.46 lokāloka-nāma named Lokāloka SB 5.20.34 madhya-līlā nāma named the middle pastimes CC Adi 13.37 mahā-viṣṇu nāma called Lord Mahā-Viṣṇu CC Madhya 20.278 mahā-prasāda nāma called mahā-prasādam CC Antya 16.59 śrī-nāma -mańgala the auspicious Hare Kṛṣṇa mahā-mantra CC Adi 10.75 māyā nāma called by the name māyā SB 3.5.25 dui-nāma -milane by combining the two names CC Adi 6.30 śrī-upendra-miśra-nāma by the name of Upendra Miśra CC Adi 13.56 mora nāma my name CC Adi 5.206 mora nāma my name CC Adi 5.206 govinda mora nāma my name is Govinda CC Madhya 10.132 mora nāma my name CC Madhya 24.242 jāmbū-nadam nāma named Jāmbū-nada SB 5.16.20-21 jambū nāma nadī a river named Jambū-nadī SB 5.16.19 hari-nāma the holy name of the Lord SB 2.3.24 māyā nāma called by the name māyā SB 3.5.25 abhijit nāma called abhijit SB 3.18.27 tat-nāma known by that name SB 4.6.23 arciḥ nāma of the name Arci SB 4.23.19 arhat-nāma whose name was Arhat (now known as the Jain) SB 5.6.9 bharataḥ nāma rājā a King named Mahārāja Bharata SB 5.12.14 sumatiḥ nāma -abhihitaḥ named Sumati SB 5.15.1 devatājit-nāma named Devatājit SB 5.15.2 ilāvṛtam nāma named Ilāvṛta-varṣa SB 5.16.7 jambū nāma nadī a river named Jambū-nadī SB 5.16.19 jāmbū-nadam nāma named Jāmbū-nada SB 5.16.20-21 śata-valśaḥ nāma the tree named Śatavalśa (because of having hundreds of trunks) SB 5.16.24 krauñcaḥ nāma named Krauñca SB 5.20.18 dvīpa-nāma the name of the island SB 5.20.18 vītihotraḥ nāma named Vītihotra SB 5.20.31 lokāloka-nāma named Lokāloka SB 5.20.34 paṇayaḥ nāma named Paṇis SB 5.24.30 sāńkarṣaṇaḥ nāma named Sāńkarṣaṇa SB 5.25.3 kravyādāḥ nāma named kravyāda SB 5.26.12 bhartuḥ nāma the holy name of their master SB 6.1.30 bhagavat-nāma the holy name of the Supreme Personality of Godhead SB 6.2.13 bhagavat-nāma the holy name of the Supreme Personality of Godhead SB 6.2.34 bhagavat-nāma the holy name of the Lord SB 6.2.45 hareḥ nāma the holy name of Hari SB 6.2.49 asiknī nāma of the name Asiknī SB 6.4.51 bhagavat-nāma -rūpa-anukīrtanāt by glorifying the transcendental form, name, attributes and paraphernalia of the Supreme Personality of Godhead SB 6.8.27-28 yat-nāma whose name SB 6.16.44 ajitaḥ nāma by the name Ajita SB 8.5.9 uccaiḥśravāḥ nāma by the name Uccaiḥśravā SB 8.8.3 airāvataḥ nāma of the name Airāvata SB 8.8.4 vijayā-nāma by the name Vijayā SB 8.18.6 yat-nāma the holy name of the Lord SB 9.5.16 dhundhu-nāma of the name Dhundhu SB 9.6.22 aṃśumān nāma was known as Aṃśumān SB 9.8.14 bahu-nāma of different names SB 10.4.13 vṛndāvanam nāma named Vṛndāvana SB 10.11.28 bakaḥ nāma by the name Bakāsura SB 10.11.48 agha-nāma a very powerful demon by the name Agha SB 10.12.13 śrīdāmā nāma named Śrīdāmā SB 10.15.20 bhāṇḍīrakam nāma named Bhāṇḍīraka SB 10.18.22 āńgirasam nāma known as Āńgirasa SB 10.23.3 sāṃvartakam nāma named Sāṃvartaka SB 10.25.2 sāndīpanim nāma named Sāndīpani SB 10.45.30-31 saṃyamanīm nāma known as Saṃyamanī SB 10.45.42-44 bhīṣmakaḥ nāma named Bhīṣmaka SB 10.52.21 bhoja-kaṭam nāma named Bhojakaṭa SB 10.54.51 ūṣā nāma named Ūṣā SB 10.62.10 koṭarā nāma named Koṭarā SB 10.63.20 nṛgaḥ nāma named Nṛga SB 10.64.10 dyumān nāma named Dyumān SB 10.76.26 balvalaḥ nāma named Balvala SB 10.78.38 arjunaḥ nāma the one known as Arjuna SB 10.89.32 pińgalā nāma of the name Pińgalā SB 11.8.22 kṛṣṇa-nāma named Kṛṣṇa SB 12.1.21-26 vaivasvata-nāma named Vaivasvata CC Adi 3.9 viśvambhara nāma the name Viśvambhara CC Adi 3.32 kṛṣṇa-nāma of chanting the name of Lord Kṛṣṇa CC Adi 3.78 vṛndāvana nāma also named Vṛndāvana CC Adi 5.17 śuddha-sattva nāma named śuddha-sattva, pure existence, free from material contamination CC Adi 5.43 sańkarṣaṇa nāma named Sańkarṣaṇa CC Adi 5.48 kāraṇa-arṇava nāma an ocean called Kāraṇa CC Adi 5.51 puruṣa nāma known as puruṣa, Lord Viṣṇu CC Adi 5.76 avatāra nāma by the name 'incarnation.' CC Adi 5.81 dhare nāma is known CC Adi 5.91 śvetadvīpa nāma the island named Śvetadvīpa CC Adi 5.111 śeṣa nāma dhare assumes the name Śeṣa Nāga CC Adi 5.124 mora nāma my name CC Adi 5.206 mora nāma my name CC Adi 5.206 kṛṣṇa-nāma -parāyaṇa addicted to the name of Lord Kṛṣṇa CC Adi 5.228 yāńra nāma whose name CC Adi 6.12 pūrṇa nāma full name CC Adi 6.26 dui-nāma -milane by combining the two names CC Adi 6.30 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.73 hareḥ nāma the holy name of the Lord CC Adi 7.76 hareḥ nāma the holy name of the Lord CC Adi 7.76 hareḥ nāma the holy name of the Lord CC Adi 7.76 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.83 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.92 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.95-96 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.95-96 abhidheya nāma the process called abhidheya, or devotional activities CC Adi 7.142 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 7.150 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.163 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 7.166 caitanya-nāma Lord Śrī Caitanya Mahāprabhu's name CC Adi 8.22 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 8.24 kṛṣṇa-nāma holy name of the Lord CC Adi 8.29-30 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Adi 8.29-30 yāńra nāma whose name CC Adi 10.14 śrī-nāma -mańgala the auspicious Hare Kṛṣṇa mahā-mantra CC Adi 10.75 jagadīśa nāma of the name Jagadīśa CC Adi 12.27 hari-nāma the holy name of the Lord CC Adi 13.22 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 13.30 prema-nāma love of Kṛṣṇa and the holy name of Kṛṣṇa CC Adi 13.36 madhya-līlā nāma named the middle pastimes CC Adi 13.37 śrī-upendra-miśra-nāma by the name of Upendra Miśra CC Adi 13.56 hari-nāma the holy name of the Lord CC Adi 14.22 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Adi 17.1 prema-nāma the holy name of the Lord, which induces one to become a devotee CC Adi 17.4 harer nāma ślokera of the verse celebrated as such CC Adi 17.20 hareḥ nāma the holy name of the Lord CC Adi 17.21 hareḥ nāma the holy name of the Lord CC Adi 17.21 hareḥ nāma the holy name of the Lord CC Adi 17.21 harer nāma of the holy name of Lord Hari CC Adi 17.23 sahasra-nāma one thousand names CC Adi 17.90 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.201-202 kṛṣṇa-nāma chanting of the holy name of Kṛṣṇa CC Adi 17.217 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.249 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.249 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Adi 17.316 kṛṣṇa-nāma -saha along with the holy name of Lord Kṛṣṇa CC Adi 17.325 ādi-līlā nāma are called ādi-līlā CC Madhya 1.15 caitanya-nāma the name of Lord Caitanya Mahāprabhu CC Madhya 1.29 śrī-bhāgavata-sandarbha-nāma the Bhāgavata-sandarbha CC Madhya 1.43 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 1.105 kṛṣṇa-nāma the name of Lord Kṛṣṇa CC Madhya 1.112 kṛṣṇa-nāma -guṇa chāḍi leaving aside the transcendental qualities and the name of the Lord CC Madhya 1.270 hari-nāma the holy name of Lord Hari CC Madhya 3.15 kata nāma how many names CC Madhya 3.153-155 kṛṣṇa-nāma the holy name of the Lord CC Madhya 3.190 tāńra nāma His name CC Madhya 4.19 śrī-gopāla nāma the name Śrī Gopāla CC Madhya 4.41 amṛta-keli-nāma named amṛta-keli CC Madhya 4.117 viṣṇu-nāma the holy name of Lord Viṣṇu CC Madhya 6.95 tāra nāma His holy name CC Madhya 6.99 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 6.220 hareḥ nāma the holy name of the Lord Hari CC Madhya 6.242 hareḥ nāma the holy name of the Lord Hari CC Madhya 6.242 hareḥ nāma the holy name of the Lord CC Madhya 6.242 tāńra nāma her name CC Madhya 7.52 kaha kṛṣṇa-nāma kindly chant the Hare Kṛṣṇa mantra CC Madhya 7.101 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 7.117 kṛṣṇa-nāma -amṛta of the nectar of the holy name of Kṛṣṇa CC Madhya 7.118 kṛṣṇa-nāma the holy name of the Lord CC Madhya 7.127 vāsudeva-nāma of the name Vāsudeva CC Madhya 7.136 kṛṣṇa kṛṣṇa nāma the holy name of Lord Kṛṣṇa CC Madhya 7.147 prabhura nāma Lord Śrī Caitanya Mahāprabhu's holy name CC Madhya 7.150 kṛṣṇa-nāma -sańkīrtane chanting of the holy name of Lord Kṛṣṇa CC Madhya 8.13 kāma-nāma the name 'lust.' CC Madhya 8.215 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 8.252 rādhā-kṛṣṇa nāma the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa CC Madhya 8.256 kṛṣṇa-nāma Lord Kṛṣṇa's holy name CC Madhya 9.15 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.19 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.22 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.24 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 9.24 rāma-nāma -grahaṇa chanting the holy name of Lord Rāmacandra CC Madhya 9.26 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.26 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.27 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.27 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.27 dui-nāma two names (Rāma and Kṛṣṇa) CC Madhya 9.31 rāma-nāma the holy name of Rāma CC Madhya 9.32 rāma-nāma the holy name of Lord Rāma CC Madhya 9.35 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 9.36 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 9.59 kṛṣṇa-nāma kahe chant the Hare Kṛṣṇa mahā-mantra CC Madhya 9.89 kṛṣṇa-nāma vinā without chanting the Hare Kṛṣṇa mahā-mantra CC Madhya 9.90 dāsa nāma designated as Dāsa CC Madhya 10.43 govinda mora nāma my name is Govinda CC Madhya 10.132 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 10.176 kṛṣṇa-nāma śuni' by hearing the holy name of Lord Kṛṣṇa CC Madhya 11.57 ińhāra nāma His name CC Madhya 11.83 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Madhya 11.98 rājā-nāma the name ''king.'' CC Madhya 12.54 kṛṣṇa-nāma ha-ila the holy name of Kṛṣṇa became CC Madhya 12.113 kṛṣṇa kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 12.114 śrī-gopāla-nāma named Śrī Gopāla CC Madhya 12.143 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 15.104 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 15.106 śrī-kṛṣṇa-nāma -ātmakaḥ consisting of the holy name of Lord Kṛṣṇa CC Madhya 15.110 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 15.111 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 15.276 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 15.277 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 15.285 kṛṣṇa-nāma laya chants the Hare Kṛṣṇa mahā-mantra CC Madhya 15.296 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 16.72 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 16.74 laya kṛṣṇa-nāma chanted the holy name of Kṛṣṇa CC Madhya 16.180 śrī-nāma -śravaṇe by hearing the holy name CC Madhya 16.184 rūpa sanātana nāma the two brothers named Rūpa and Sanātana CC Madhya 16.260 kṛṣṇa-nāma lañā chanting the holy name of Kṛṣṇa CC Madhya 17.25 kṛṣṇa-nāma diyā giving them the holy name of Lord Kṛṣṇa CC Madhya 17.46 kṛṣṇa-nāma chanting of the Hare Kṛṣṇa mantra CC Madhya 17.48-49 kṛṣṇa-nāma the holy name of the Lord CC Madhya 17.111 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.127 kṛṣṇa-nāma the holy name 'Kṛṣṇa' CC Madhya 17.130 kṛṣṇa-nāma the holy name 'Kṛṣṇa' CC Madhya 17.130 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.135 śrī-kṛṣṇa-nāma -ādi Lord Kṛṣṇa's name, form, qualities, pastimes and so on CC Madhya 17.136 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 17.143 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 17.151 kṛṣṇa-nāma -prema the holy name of Kṛṣṇa and His ecstatic love CC Madhya 17.152 kṛṣṇa-nāma lañā taking the holy name of Lord Kṛṣṇa CC Madhya 17.162 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 17.221 kṛṣṇa-nāma gāya chant the holy name of Kṛṣṇa CC Madhya 17.224 kṛṣṇadāsa nāma of the name Kṛṣṇadāsa CC Madhya 18.82 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.121-122 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.128 bale kṛṣṇa-nāma chants the Hare Kṛṣṇa mantra CC Madhya 18.203 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 18.205 tāńra nāma his name CC Madhya 18.207 tāńra nāma his name CC Madhya 19.36 kṛṣṇa-nāma śuni' hearing the chanting of the holy name of Kṛṣṇa CC Madhya 19.70 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Madhya 19.71 kṛṣṇa-nāma chanting the holy name of Lord Kṛṣṇa CC Madhya 19.129 para nāma another name CC Madhya 20.155 tat-ekātma nāma the name is tad-ekātma CC Madhya 20.183 tāńra nāma His name CC Madhya 20.187 dvādaśa nāma twelve names CC Madhya 20.202 jagannātha nāma also known as Jagannātha CC Madhya 20.215 avatāra nāma the name avatāra CC Madhya 20.264 mahā-viṣṇu nāma called Lord Mahā-Viṣṇu CC Madhya 20.278 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 20.339 āveśa-avatāra-nāma all of them are called empowered incarnations CC Madhya 20.369 viṣṇu-loka-nāma known as Viṣṇuloka CC Madhya 21.46 ki nāma tāhāra what is his name CC Madhya 21.60 dui nāma two names CC Madhya 22.165 sthāyi-bhāva-nāma called sthāyi-bhāva CC Madhya 23.4 prema-nāma the name love of Godhead CC Madhya 23.13 kṛṣṇa-nāma the Hare Kṛṣṇa mantra CC Madhya 23.32 prajalpa-ādi-nāma named prajalpa and so on CC Madhya 23.60 divya-unmāda-nāma named transcendental madness CC Madhya 23.61 mora nāma my name CC Madhya 24.242 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Madhya 24.261 kṛṣṇa-nāma gāñā chanting the Hare Kṛṣṇa mantra CC Madhya 24.276 dui-vidha nāma two different varieties CC Madhya 24.286 harer nāma -ślokera of the verse beginning harer nāma harer nāma CC Madhya 25.29 abhidheya-nāma is called activities in that relationship CC Madhya 25.103 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Kṛṣṇa CC Madhya 25.154 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Kṛṣṇa CC Madhya 25.198 kṛṣṇa-nāma the Hare Kṛṣṇa mahā-mantra CC Madhya 25.200 pravartaka nāma the introduction called pravartaka CC Antya 1.134 udghātyaka' nāma a dancing appearance of the player, technically known as udghātyaka CC Antya 1.185 kaha kṛṣṇa-nāma my dear friend, chant Kṛṣṇa's holy name CC Antya 2.21 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 2.37 nija-nāma real name CC Antya 2.53 choṭa-haridāsa nāma a devotee named Choṭa Haridāsa CC Antya 2.102 laya sei nāma they are also chanting the same holy name CC Antya 3.54 yat-nāma whose holy name CC Antya 3.62 hareḥ nāma the holy name of the Supreme Lord CC Antya 3.64 sańkhyā-nāma the number of holy names CC Antya 3.114-115 koṭi-nāma -grahaṇa chanting ten million names CC Antya 3.124 hareḥ nāma the holy name of the Lord CC Antya 3.181 hareḥ nāma the holy name of the Supreme Lord CC Antya 3.187 sańkhyā-nāma -sańkīrtana numerical chanting of the holy name CC Antya 3.240 śrī-nāma -śravaṇa hearing the holy name CC Antya 3.243 kṛṣṇa-nāma of the holy name of Kṛṣṇa CC Antya 3.252-253 kṛṣṇa-nāma laite to chant the holy name of Lord Kṛṣṇa CC Antya 3.252-253 kṛṣṇa-nāma upadeśi' instructing about chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.252-253 rāma-nāma the holy name of Lord Rāma CC Antya 3.256 kṛṣṇa-nāma laite to chant the Hare Kṛṣṇa mahā-mantra CC Antya 3.256 rāma-nāma the holy name of Lord Rāma CC Antya 3.257 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 3.257 kṛṣṇa nāma the holy name of Lord Kṛṣṇa CC Antya 3.258 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 3.263 laha kṛṣṇa-nāma chanting the holy name of Kṛṣṇa CC Antya 4.49 kare nāma uccāraṇa chants the name of Kṛṣṇa CC Antya 5.155 sei nāma that holy name CC Antya 5.155 kṛṣṇa-nāma the holy name of the Lord CC Antya 6.237 kṛṣṇa-nāma -sańkīrtana chanting the holy name of Lord Kṛṣṇa CC Antya 7.11 kṛṣṇa-nāma prakāśe manifestation of the holy name of Lord Kṛṣṇa CC Antya 7.13 tāńra nāma His name CC Antya 7.18 tina-lakṣa nāma 300,000 holy names of the Lord CC Antya 7.48 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 7.52 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 7.83 sańkhyā-nāma a fixed number of rounds CC Antya 7.83 kṛṣṇa-nāma of the name of Lord Kṛṣṇa CC Antya 7.94 kṛṣṇa-nāma -laha chant the name of Kṛṣṇa CC Antya 7.104 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Lord Kṛṣṇa CC Antya 8.19 kṛṣṇa-nāma the name of Lord Kṛṣṇa CC Antya 8.29 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 8.29 laya kṛṣṇa-nāma was chanting the Hare Kṛṣṇa mahā-mantra CC Antya 9.56 kata nāma how many names CC Antya 10.24 sabāra nāma everyone's name CC Antya 10.124 caitanya-dāsa nāma the name is Caitanya dāsa CC Antya 10.142 sei nāma that name CC Antya 10.145 kṛṣṇa-caitanya-nāma holy name of Lord Kṛṣṇa Caitanya CC Antya 11.34 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 12.34 dharilā nāma held the name CC Antya 12.49 tāra nāma his name CC Antya 12.54 strī-nāma the word 'woman' CC Antya 13.84 rāma-nāma the holy name of Lord Rāma CC Antya 13.93 laha kṛṣṇa-nāma chant the Hare Kṛṣṇa mantra CC Antya 13.121 kahe kṛṣṇa-nāma -sańkīrtana chants the holy name of Kṛṣṇa CC Antya 14.59 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 14.69 kṛṣṇa-nāma the holy name of Lord Kṛṣṇa CC Antya 14.70 kāli-dāsa nāma a man named Kālidāsa CC Antya 16.5 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.5 kṛṣṇa-nāma -sańkete with chanting of the holy name of Kṛṣṇa CC Antya 16.6 mahā-prasāda nāma called mahā-prasādam CC Antya 16.59 kṛṣṇa-nāma of the holy name of Lord Kṛṣṇa CC Antya 16.63 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.67 kṛṣṇa-nāma the name of Kṛṣṇa CC Antya 16.68 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.69 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.70 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 16.71 phelā-nāma the name is phelā CC Antya 16.98 kṛṣṇa-nāma the holy name of Kṛṣṇa CC Antya 18.74 kṛṣṇa-nāma la-ite chanting the holy name of Kṛṣṇa CC Antya 18.116 tāńra nāma his name CC Antya 19.69 kṛṣṇa-nāma laya chants the holy name of Kṛṣṇa CC Antya 20.26 ijya-nāma bhiḥ by different names of demigods SB 4.21.41 pṛthak-nāma bhiḥ with separate names SB 5.11.5 sva-nāma bhiḥ by His holy names SB 6.8.29 guhya-nāma bhiḥ with transcendental names SB 8.17.24 sahasra-nāma bhiḥ with the one thousand names CC Madhya 9.32 sapta-varṣa-nāma bhyaḥ for whom the seven tracts of land were named SB 5.20.2 hari-nāma dheyaiḥ meditating on the holy name of the Lord CC Adi 8.25 rūpa-nāma nī forms and names SB 1.10.22 putra-nāma su possessing the names of his sons SB 5.20.20 rūpa-nāma su among their forms and names SB 12.7.20 nanāma offered obeisances SB 1.7.42 nanāma bowed down SB 2.9.18 nanāma bent down SB 4.8.79 nanāma he bowed SB 4.9.45 nanāma offered obeisances SB 4.12.21 nanāma offered obeisances SB 6.4.40 nanāma offered obeisances SB 7.3.24 nanāma offered respectful obeisances SB 7.9.4 nanāma offered respectful obeisances SB 8.17.5 nanāma he offered obeisances SB 8.22.14 nanāma offered obeisances SB 8.22.15 nanāma bowed down SB 10.41.43 nanāma bowed down SB 10.48.13-14 nanāma bowed down SB 10.53.31 nanāma he bowed down SB 10.85.35 nanāma He bowed down SB 10.89.8-9 nanāma bowed down SB 12.8.35 nanāma he offered his obeisances SB 12.10.14 nija-nāma real name CC Antya 2.53 nṛgaḥ nāma named Nṛga SB 10.64.10 paṇayaḥ nāma named Paṇis SB 5.24.30 para nāma another name CC Madhya 20.155 kṛṣṇa-nāma -parāyaṇa addicted to the name of Lord Kṛṣṇa CC Adi 5.228 phelā-nāma the name is phelā CC Antya 16.98 pińgalā nāma of the name Pińgalā SB 11.8.22 prabhura nāma Lord Śrī Caitanya Mahāprabhu's holy name CC Madhya 7.150 prajalpa-ādi-nāma named prajalpa and so on CC Madhya 23.60 kṛṣṇa-nāma prakāśe manifestation of the holy name of Lord Kṛṣṇa CC Antya 7.13 karaye pranāma offered obeisances CC Madhya 16.106 mahā-prasāda nāma called mahā-prasādam CC Antya 16.59 pravartaka nāma the introduction called pravartaka CC Antya 1.134 prema-nāma love of Kṛṣṇa and the holy name of Kṛṣṇa CC Adi 13.36 prema-nāma the holy name of the Lord, which induces one to become a devotee CC Adi 17.4 kṛṣṇa-nāma -prema the holy name of Kṛṣṇa and His ecstatic love CC Madhya 17.152 prema-nāma the name love of Godhead CC Madhya 23.13 pṛthak-nāma bhiḥ with separate names SB 5.11.5 pūrṇa nāma full name CC Adi 6.26 puruṣa nāma known as puruṣa, Lord Viṣṇu CC Adi 5.76 putra-nāma su possessing the names of his sons SB 5.20.20 rādhā-kṛṣṇa nāma the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa CC Madhya 8.256 bharataḥ nāma rājā a King named Mahārāja Bharata SB 5.12.14 rājā-nāma the name ''king.'' CC Madhya 12.54 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.19 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.24 rāma-nāma -grahaṇa chanting the holy name of Lord Rāmacandra CC Madhya 9.26 rāma-nāma the holy name of Lord Rāmacandra CC Madhya 9.27 rāma-nāma the holy name of Rāma CC Madhya 9.32 rāma-nāma the holy name of Lord Rāma CC Madhya 9.35 rāma-nāma the holy name of Lord Rāma CC Antya 3.256 rāma-nāma the holy name of Lord Rāma CC Antya 3.257 rāma-nāma the holy name of Lord Rāma CC Antya 13.93 rūpa-nāma nī forms and names SB 1.10.22 bhagavat-nāma -rūpa-anukīrtanāt by glorifying the transcendental form, name, attributes and paraphernalia of the Supreme Personality of Godhead SB 6.8.27-28 rūpa-nāma su among their forms and names SB 12.7.20 rūpa sanātana nāma the two brothers named Rūpa and Sanātana CC Madhya 16.260 anāma -rūpam without a material name and form SB 5.19.4 anāma -rūpam one who has no material name or form SB 9.8.24 sabāra nāma everyone's name CC Antya 10.124 kṛṣṇa-nāma -saha along with the holy name of Lord Kṛṣṇa CC Adi 17.325 sahasra-nāma one thousand names CC Adi 17.90 sahasra-nāma bhiḥ with the one thousand names CC Madhya 9.32 sāṃvartakam nāma named Sāṃvartaka SB 10.25.2 saṃyamanīm nāma known as Saṃyamanī SB 10.45.42-44 rūpa sanātana nāma the two brothers named Rūpa and Sanātana CC Madhya 16.260 śrī-bhāgavata-sandarbha-nāma the Bhāgavata-sandarbha CC Madhya 1.43 sāndīpanim nāma named Sāndīpani SB 10.45.30-31 sańkarṣaṇa nāma named Sańkarṣaṇa CC Adi 5.48 sāńkarṣaṇaḥ nāma named Sāńkarṣaṇa SB 5.25.3 kṛṣṇa-nāma -sańkete with chanting of the holy name of Kṛṣṇa CC Antya 16.6 sańkhyā-nāma the number of holy names CC Antya 3.114-115 sańkhyā-nāma -sańkīrtana numerical chanting of the holy name CC Antya 3.240 sańkhyā-nāma a fixed number of rounds CC Antya 7.83 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 15.104 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Lord Kṛṣṇa CC Madhya 20.339 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Kṛṣṇa CC Madhya 25.154 kṛṣṇa-nāma -sańkīrtana chanting of the holy name of Kṛṣṇa CC Madhya 25.198 sańkhyā-nāma -sańkīrtana numerical chanting of the holy name CC Antya 3.240 kṛṣṇa-nāma -sańkīrtana chanting the holy name of Lord Kṛṣṇa CC Antya 7.11 kṛṣṇa-nāma -sańkīrtana the chanting of the holy name of Lord Kṛṣṇa CC Antya 8.19 kahe kṛṣṇa-nāma -sańkīrtana chants the holy name of Kṛṣṇa CC Antya 14.59 kṛṣṇa-nāma -sańkīrtane chanting of the holy name of Lord Kṛṣṇa CC Madhya 8.13 sapta-varṣa-nāma bhyaḥ for whom the seven tracts of land were named SB 5.20.2 śata-valśaḥ nāma the tree named Śatavalśa (because of having hundreds of trunks) SB 5.16.24 śuddha-sattva nāma named śuddha-sattva, pure existence, free from material contamination CC Adi 5.43 laya sei nāma they are also chanting the same holy name CC Antya 3.54 sei nāma that holy name CC Antya 5.155 sei nāma that name CC Antya 10.145 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 2.37 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 12.34 śeṣa nāma dhare assumes the name Śeṣa Nāga CC Adi 5.124 harer nāma ślokera of the verse celebrated as such CC Adi 17.20 harer nāma -ślokera of the verse beginning harer nāma harer nāma CC Madhya 25.29 śrī-nāma -śravaṇa hearing the holy name CC Antya 3.243 śrī-nāma -śravaṇe by hearing the holy name CC Madhya 16.184 śrī-nāma -mańgala the auspicious Hare Kṛṣṇa mahā-mantra CC Adi 10.75 śrī-upendra-miśra-nāma by the name of Upendra Miśra CC Adi 13.56 śrī-bhāgavata-sandarbha-nāma the Bhāgavata-sandarbha CC Madhya 1.43 śrī-gopāla nāma the name Śrī Gopāla CC Madhya 4.41 śrī-gopāla-nāma named Śrī Gopāla CC Madhya 12.143 śrī-kṛṣṇa-nāma -ātmakaḥ consisting of the holy name of Lord Kṛṣṇa CC Madhya 15.110 śrī-nāma -śravaṇe by hearing the holy name CC Madhya 16.184 śrī-kṛṣṇa-nāma -ādi Lord Kṛṣṇa's name, form, qualities, pastimes and so on CC Madhya 17.136 śrī-nāma -śravaṇa hearing the holy name CC Antya 3.243 śrīdāmā nāma named Śrīdāmā SB 10.15.20 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 2.37 śrīkānta-sena nāma named Śrīkānta Sena CC Antya 12.34 sthāyi-bhāva-nāma called sthāyi-bhāva CC Madhya 23.4 strī-nāma the word 'woman' CC Antya 13.84 śuddha-sattva nāma named śuddha-sattva, pure existence, free from material contamination CC Adi 5.43 sumatiḥ nāma -abhihitaḥ named Sumati SB 5.15.1 kṛṣṇa-nāma śuni' by hearing the holy name of Lord Kṛṣṇa CC Madhya 11.57 kṛṣṇa-nāma śuni' hearing the chanting of the holy name of Kṛṣṇa CC Madhya 19.70 sva-nāma bhiḥ by His holy names SB 6.8.29 śvetadvīpa nāma the island named Śvetadvīpa CC Adi 5.111 ki nāma tāhāra what is his name CC Madhya 21.60 tāńra nāma His name CC Madhya 4.19 tāńra nāma her name CC Madhya 7.52 tāńra nāma his name CC Madhya 18.207 tāńra nāma his name CC Madhya 19.36 tāńra nāma His name CC Madhya 20.187 tāńra nāma His name CC Antya 7.18 tāńra nāma his name CC Antya 19.69 tāra nāma His holy name CC Madhya 6.99 tāra nāma his name CC Antya 12.54 tat-nāma known by that name SB 4.6.23 tat-ekātma nāma the name is tad-ekātma CC Madhya 20.183 tina-lakṣa nāma 300,000 holy names of the Lord CC Antya 7.48 uccaiḥśravāḥ nāma by the name Uccaiḥśravā SB 8.8.3 kare nāma uccāraṇa chants the name of Kṛṣṇa CC Antya 5.155 udghātyaka' nāma a dancing appearance of the player, technically known as udghātyaka CC Antya 1.185 divya-unmāda-nāma named transcendental madness CC Madhya 23.61 kṛṣṇa-nāma upadeśi' instructing about chanting the Hare Kṛṣṇa mahā-mantra CC Antya 3.252-253 śrī-upendra-miśra-nāma by the name of Upendra Miśra CC Adi 13.56 ūṣā nāma named Ūṣā SB 10.62.10 vaivasvata-nāma named Vaivasvata CC Adi 3.9 śata-valśaḥ nāma the tree named Śatavalśa (because of having hundreds of trunks) SB 5.16.24 sapta-varṣa-nāma bhyaḥ for whom the seven tracts of land were named SB 5.20.2 vāsudeva-nāma of the name Vāsudeva CC Madhya 7.136 dui-vidha nāma two different varieties CC Madhya 24.286 vijayā-nāma by the name Vijayā SB 8.18.6 kṛṣṇa-nāma vinā without chanting the Hare Kṛṣṇa mahā-mantra CC Madhya 9.90 viṣṇu-nāma the holy name of Lord Viṣṇu CC Madhya 6.95 mahā-viṣṇu nāma called Lord Mahā-Viṣṇu CC Madhya 20.278 viṣṇu-loka-nāma known as Viṣṇuloka CC Madhya 21.46 viśvambhara nāma the name Viśvambhara CC Adi 3.32 vītihotraḥ nāma named Vītihotra SB 5.20.31 vṛndāvana nāma also named Vṛndāvana CC Adi 5.17 vṛndāvanam nāma named Vṛndāvana SB 10.11.28 yāńra nāma whose name CC Adi 6.12 yāńra nāma whose name CC Adi 10.14 yat-nāma whose name SB 6.16.44 yat-nāma the holy name of the Lord SB 9.5.16 yat-nāma whose holy name CC Antya 3.62
DCS with thanks
91 results
nāma indeclinable by name i.e. named (Monier-Williams, Sir M. (1988))
called (Monier-Williams, Sir M. (1988))
certainly (Monier-Williams, Sir M. (1988))
however (Monier-Williams, Sir M. (1988))
indeed (Monier-Williams, Sir M. (1988))
nevertheless (Monier-Williams, Sir M. (1988))
of course (Monier-Williams, Sir M. (1988))
only in appearance (Monier-Williams, Sir M. (1988))
quasi (Monier-Williams, Sir M. (1988))
really (Monier-Williams, Sir M. (1988))Frequency rank 104/72933 nāma bhedā noun (feminine) [rel.] name of DevīFrequency rank 55884/72933 nāma dheya noun (neuter) a name (Monier-Williams, Sir M. (1988))
appellation (Monier-Williams, Sir M. (1988))
the ceremony of giving a name to a child (Monier-Williams, Sir M. (1988))
title (Monier-Williams, Sir M. (1988))Frequency rank 4435/72933 nāma dhāraka adjective bearing only the name of (nom.) (Monier-Williams, Sir M. (1988))Frequency rank 36194/72933 nāma dhārin adjective bearing the name of (Monier-Williams, Sir M. (1988))
being called (Monier-Williams, Sir M. (1988))Frequency rank 55883/72933 nāma grahaṇa noun (neuter) Frequency rank 55881/72933 nāma grāha noun (masculine) naming (Monier-Williams, Sir M. (1988))Frequency rank 55882/72933 nāma ka adjective called
having the name (ifc.)Frequency rank 4949/72933 nāma ka adjective called
namedFrequency rank 14228/72933 nāma karaṇa noun (neuter) the calling of a person by the name of (Monier-Williams, Sir M. (1988))
the ceremony of naming a child after birth (Monier-Williams, Sir M. (1988))Frequency rank 16892/72933 nāma karman noun (neuter) name-giving (Monier-Williams, Sir M. (1988))Frequency rank 28610/72933 nāma liṅgānuśāsana noun (neuter) name of a workFrequency rank 36195/72933 nāma n noun (neuter) a characteristic mark or sign (Monier-Williams, Sir M. (1988))
a good or great name (Monier-Williams, Sir M. (1988))
a noun (as opp. to a verb) (Monier-Williams, Sir M. (1988))
appellation (Monier-Williams, Sir M. (1988))
essence (in the Mimiṃsā phil. opp. to guṇa) (Monier-Williams, Sir M. (1988))
fame (Monier-Williams, Sir M. (1988))
form (Monier-Williams, Sir M. (1988))
kind (Monier-Williams, Sir M. (1988))
manner (Monier-Williams, Sir M. (1988))
merely the name (as opp. to reality) (Monier-Williams, Sir M. (1988))
name (Monier-Williams, Sir M. (1988))
nature (Monier-Williams, Sir M. (1988))
personal name (as opp. to gotra) (Monier-Williams, Sir M. (1988))
renown (Monier-Williams, Sir M. (1988))
substance (Monier-Williams, Sir M. (1988))
water (Monier-Williams, Sir M. (1988))Frequency rank 241/72933 nāma pada noun (neuter) name (Monier-Williams, Sir M. (1988))Frequency rank 28611/72933 nāma saṃkīrtana noun (neuter) name of chapter of ShivPur (Monier-Williams, Sir M. (1988))Frequency rank 36196/72933 nāma vant adjective having a name (Monier-Williams, Sir M. (1988))Frequency rank 24356/72933 nāma y verb (class 10 parasmaipada) (in gram.) to change a dental letter into a cerebral (Monier-Williams, Sir M. (1988))
to aim at (gen.) (Monier-Williams, Sir M. (1988))
to bend a bow (Monier-Williams, Sir M. (1988))
to cause to bow or sink (Monier-Williams, Sir M. (1988))
to incline (Monier-Williams, Sir M. (1988))
to turn away or ward off (Monier-Williams, Sir M. (1988))Frequency rank 11310/72933 atināma n noun (masculine) name of a Saptarshi of the sixth Manvantara (Monier-Williams, Sir M. (1988))Frequency rank 31532/72933 anāma n adjective infamous (Monier-Williams, Sir M. (1988))
nameless (Monier-Williams, Sir M. (1988))Frequency rank 26297/72933 anāma n noun (masculine feminine) the ring-finger (Monier-Williams, Sir M. (1988))Frequency rank 18782/72933 anāma ka adjective infamous (Monier-Williams, Sir M. (1988))
nameless (Monier-Williams, Sir M. (1988))Frequency rank 42868/72933 anāma ntrya indeclinable Frequency rank 31810/72933 anāma ya noun (neuter) health (Monier-Williams, Sir M. (1988))
[rel.] final emancipationFrequency rank 6289/72933 anāma ya noun (masculine) name of Śiva (Monier-Williams, Sir M. (1988))Frequency rank 42869/72933 anāma ya adjective healthy (Monier-Williams, Sir M. (1988))
salubrious (Monier-Williams, Sir M. (1988))Frequency rank 3993/72933 anāma rśana noun (neuter) (Trika:) Nicht-ErkennenFrequency rank 31811/72933 anunāma y verb (class 10 parasmaipada) to cause to bow (Monier-Williams, Sir M. (1988))Frequency rank 43156/72933 abhyavanāma y verb (class 10 parasmaipada) Frequency rank 44475/72933 avanāma y verb (class 10 parasmaipada) to bend (a bow) (Monier-Williams, Sir M. (1988))
to bend down (Monier-Williams, Sir M. (1988))Frequency rank 16484/72933 asanāma n adjective not having the same nameFrequency rank 45768/72933 ānāma noun (masculine) bending ???Frequency rank 46420/72933 ānāma y verb (class 10 parasmaipada) to cause to bend (Monier-Williams, Sir M. (1988))
to inflect (Monier-Williams, Sir M. (1988))
to subdue (Monier-Williams, Sir M. (1988))Frequency rank 33071/72933 unnāma noun (masculine) raising one's self (Monier-Williams, Sir M. (1988))
rising (Monier-Williams, Sir M. (1988))
the act of bending one's self upwards (Monier-Williams, Sir M. (1988))Frequency rank 33463/72933 unnāma y verb (class 10 parasmaipada) to bend upwards (Monier-Williams, Sir M. (1988))
to elevate (Monier-Williams, Sir M. (1988))
to raise (Monier-Williams, Sir M. (1988))Frequency rank 13406/72933 upanāma na noun (neuter) ??Frequency rank 47522/72933 upanāma y verb (class 10 parasmaipada) to hand to (Monier-Williams, Sir M. (1988))
to lead towards or into the presence of (Monier-Williams, Sir M. (1988))
to offer (Monier-Williams, Sir M. (1988))
to present (Monier-Williams, Sir M. (1988))
to present any one (gen.) (Monier-Williams, Sir M. (1988))
to reach (Monier-Williams, Sir M. (1988))Frequency rank 47523/72933 evaṃnāma n adjective so called (Monier-Williams, Sir M. (1988))Frequency rank 27293/72933 kapināma ka noun (masculine) liquid ambar (Monier-Williams, Sir M. (1988))
storax (Monier-Williams, Sir M. (1988))Frequency rank 48548/72933 kiṃnāma n adjective having what name? (Monier-Williams, Sir M. (1988))Frequency rank 14101/72933 kiṃnāma dheya adjective having what name? (Monier-Williams, Sir M. (1988))Frequency rank 27540/72933 kaulanāma n noun (masculine) Piper LongumFrequency rank 50278/72933 gandhanāma n noun (masculine) a variety of Ocimum with red blossoms (Monier-Williams, Sir M. (1988))
[medic.] a kind of pustuleFrequency rank 51066/72933 gonāma n noun (neuter) a name for a cow (Monier-Williams, Sir M. (1988))Frequency rank 51543/72933 ghanāma ya noun (masculine) the date tree (Monier-Williams, Sir M. (1988))Frequency rank 34797/72933 ghanāma la noun (masculine) Chenopodium album (Monier-Williams, Sir M. (1988))Frequency rank 51804/72933 cakranāma n noun (masculine) a pyritic ore of iron (mākṣika) (Monier-Williams, Sir M. (1988))Frequency rank 34827/72933 carmanāma n noun (masculine) a kind of plantFrequency rank 52149/72933 dadhināma n noun (masculine neuter) dadhittha kapittha (cmp. comm. ad Su, Utt. 50.27)
a kind of substanceFrequency rank 35577/72933 durnāma n noun (feminine neuter) a cockle (Monier-Williams, Sir M. (1988))
a kind of fish
hemorrhoids (Monier-Williams, Sir M. (1988))
piles (Monier-Williams, Sir M. (1988))Frequency rank 5038/72933 nakhanāma n noun (masculine) Name einer PflanzeFrequency rank 55601/72933 nirnāma n adjective namelessFrequency rank 56235/72933 pañcanāma n noun (masculine) pañcamūlaFrequency rank 56894/72933 pañcanāma n adjective having 5 names (Monier-Williams, Sir M. (1988))Frequency rank 56895/72933 pattranāma ka noun (masculine) a cinnamon-leaf (Monier-Williams, Sir M. (1988))Frequency rank 57027/72933 punnāma n adjective called Put (Monier-Williams, Sir M. (1988))
having the name Put (Monier-Williams, Sir M. (1988))Frequency rank 14287/72933 puṃnāma n adjective having a masculine name (Monier-Williams, Sir M. (1988))Frequency rank 29071/72933 puṃnāma n noun (masculine) Rottleria Tinctoria (Monier-Williams, Sir M. (1988))Frequency rank 58346/72933 puṃnāma dheya adjective a male (Monier-Williams, Sir M. (1988))Frequency rank 58347/72933 pratināma n adjective having corresponding names (Monier-Williams, Sir M. (1988))Frequency rank 58787/72933 pratināma indeclinable per nameFrequency rank 58788/72933 prācīnāma laka noun (neuter) the fruit of Flacourtia Cataphracta (Monier-Williams, Sir M. (1988))Frequency rank 18213/72933 prācīnāma laka noun (masculine) Flacourtia Cataphracta (Monier-Williams, Sir M. (1988))Frequency rank 37446/72933 brahmanāma n noun (feminine) a kind of plantFrequency rank 60420/72933 mātṛnāma n noun (neuter) name of a class of sacred texts in the Atharvaveda (Monier-Williams, Sir M. (1988))Frequency rank 62017/72933 meghanāma n noun (masculine) Cyperus Rotundus (Monier-Williams, Sir M. (1988))Frequency rank 62535/72933 rathanāma n noun (masculine) a kind of plantFrequency rank 63363/72933 rājanāma n noun (masculine) Trichosanthes DioecaFrequency rank 38715/72933 rudrasahasranāma kathana noun (neuter) name of Liṅgapurāṇa, 1.65Frequency rank 63753/72933 lohanāma n noun (masculine) aloe wood (??)Frequency rank 64341/72933 vahnināma n noun (masculine) lead-wort (Monier-Williams, Sir M. (1988))
the marking-nut plant (Monier-Williams, Sir M. (1988))Frequency rank 64946/72933 vināma noun (masculine) conversion into a cerebral letter (Monier-Williams, Sir M. (1988))
crookedness (of the body; caused by pain) (Monier-Williams, Sir M. (1988))
the substitution of ṣ and ṇ (Monier-Williams, Sir M. (1988))Frequency rank 20052/72933 vināma ka noun (masculine) [medic.] name of a diseaseFrequency rank 65693/72933 vināma y verb (class 10 parasmaipada) Frequency rank 30204/72933 veganāma n noun (masculine neuter) a kind of plantFrequency rank 66532/72933 vyāghranāma ka noun (masculine) Unguis OdoratusFrequency rank 66894/72933 vyānāma y verb (class 10 parasmaipada) Frequency rank 66920/72933 śubhanāma n noun (masculine) a kind of plantFrequency rank 67895/72933 śrīviṣṇusahasranāma stotranirūpaṇa noun (neuter) name of Garuḍapurāṇa, 1.15Frequency rank 68230/72933 śvetanāma n noun (masculine) Clitoria Ternatea (Monier-Williams, Sir M. (1988))Frequency rank 68390/72933 sanāma n adjective having the same name asFrequency rank 16221/72933 sanāma ka adjective having the same name (Monier-Williams, Sir M. (1988))Frequency rank 68766/72933 sanāma adjective having the same name as (gen.) (Monier-Williams, Sir M. (1988))Frequency rank 68767/72933 sarjanāma n noun (neuter) the resin of Vatica Robusta (Monier-Williams, Sir M. (1988))Frequency rank 69387/72933 sarvanāma n noun (neuter) (in gram.) name of a class of words beginning with sarva (comprising the real pronouns and a series of pronominal adjectives) (Monier-Williams, Sir M. (1988))Frequency rank 8702/72933 sarvanāma sthāna noun (neuter) [gramm.] die Endungen der starken Casus
[gramm.] die Kasusendung i im Akk. und Nom. Pl. NeutrumFrequency rank 13827/72933 sahasranāma n noun (neuter) the thousand names (of any deity) (Monier-Williams, Sir M. (1988))Frequency rank 40583/72933 saṃnāma noun (masculine) bowing down (Monier-Williams, Sir M. (1988))
changing (Monier-Williams, Sir M. (1988))
name of a servant of Śiva
submission (Monier-Williams, Sir M. (1988))Frequency rank 69913/72933 saṃnāma y verb (class 10 parasmaipada) to arrange
to bend
to bend in a particular direction
to bring about
to cause to bow or sink
to make right
to prepare
to subdueFrequency rank 25790/72933 sunāma n noun (masculine) name of a Daitya (Monier-Williams, Sir M. (1988))
name of a son of Suketu (Monier-Williams, Sir M. (1988))
name of a son of Ugrasena (Monier-Williams, Sir M. (1988))
name of a son of Vainateya (Monier-Williams, Sir M. (1988))
name of one of Skanda's attendants (Monier-Williams, Sir M. (1988))Frequency rank 20325/72933 hatanāma n noun (neuter) arśas pilesFrequency rank 41358/72933 harināma ka noun (neuter) copperFrequency rank 72378/72933
Ayurvedic Medical Dictionary Dr. Potturu with thanks
Purchase Kindle edition
Wordnet Search
"nāma" has 81 results.
nāma
nāma hīna, anāma
nāmnā vihīnaḥ।
rāmeṇa anāthāśramāt ekaḥ nāmahīnaḥ bālakaḥ abhigṛhītaḥ।
nāma
nāma ka, abhidheya, nāma dhārin
nāma dhārayati asau।
prācīne kāle ayodhyāyāṃ raghuḥ nāmakaḥ rājā śaśāsa।
nāma
nāma dheyam, nāma , nāma dheyaḥ, saṃjñā, abhidhānam, abhidhā, abhidheyam, ākhyā, abhikhyā, āhvā, āhvayaḥ, upādhiḥ
saḥ śabdaḥ yena kiñcit vastu kaścit vyaktiḥ budhyate sambodhyate vā।
asmākaṃ prācāryasya nāmadheyaṃ puṣpaka bhaṭṭācārya iti asti।
nāma
upanāma , kulanāma , upākhyā
kulasya vṛtteḥ sūcakaṃ nāma yat svanāmnā saha likhyate।
mohanaḥ nāmnaḥ paścāt upanāma na likhati।
nāma
upanāma
pitṛdattāt nāmnaḥ bhinnaṃ nāma।
kavi rāmadhārī siṃha mahodayaḥ dinakara iti upanāmnā prasiddhaḥ।
nāma
nirāmaya, vārta, kalya, uttama, kuśala, kuśalavat, nīruja, kuśalin, kuśali, nirvyādhi, paṭu, ullāgha, laghu, agada, nirjvara, vigada, viroga, anāma ya, aruk aroga, arogin, arogya āyuṣmat, ārogyavat, nirātaṅka, ayakṣma, sahārogya, sustha, susthita
nirgataḥ āmayo yasmāt।
sarve nirāmayāḥ santu।
nāma
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma , pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
nāma
krodhaḥ, kopaḥ, amarṣaḥ, roṣaḥ, cetovikāraḥ, krudh, pratighaḥ, roṣaḥ, ruṭ, manyuḥ, utsavaḥ, āstu, nāma n
pratikūle sati taikṣṇyasya prabodhaḥ।
mama krodhaḥ śāmyati।
nāma
kukhyāta, kuprasiddha, durnāma
yasya durguṇāḥ prasiddhāḥ santi।
vīrappana ityākhyaḥ ekaḥ kukhyātaḥ aparāddhaḥ asti।
nāma
kharjuraḥ, ghanāma yaḥ, jarā
marusthale vartamānaḥ vṛkṣaḥ yasya phalāni badrikāphalasadṛśāni miṣṭāni ca santi।
saḥ kharjuram atti।
nāma
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāma laḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
nāma
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāma laḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
nāma
arśaḥ, anāma kam, gudakīlaḥ, gudakīlakaḥ, gudāṅkuraḥ, gudodbhavaḥ, durnāma n
vyādhiviśeṣaḥ- yasmin gude māṃsakīlaḥ jāyate।
saḥ arśeṇa pīḍitaḥ asti।
nāma
evaṃnāma n
yaḥ kevalaṃ kathāsu vartamānā na tu vastutaḥ।
saḥ ekaḥ evaṃnāmnā sādhuḥ asti।
nāma
anāma ka
yasyopari lekhakasya nāma nāsti।
adya aham anāmakaṃ patraṃ prāptavān।
nāma
saṃjñā, nāma
vyākaraṇaśāstre prayujyamānaḥ saḥ śabdaḥ yaḥ vāstavikaṃ kalpitaṃ vā vastu bodhayati।
saḥ saṃjñāyāḥ viṣaye adhyayanaṃ karoti।
nāma
nāma karaṇam
nāmaniściteḥ kriyā।
puruṣasya vastunaḥ vā nāmakaraṇaṃ tasya paricayārthe āvaśyakameva asti।
nāma
nāma karaṇasaṃskāra
ṣoḍaśasaṃskāre ekaḥ saṃskāraḥ।
navajātasya nāmakaraṇasaṃskāraḥ kriyate।
nāma
nāma kīrtanam, nāma saṃkīrtanam
īśvarasya nāmnaḥ japaḥ।
harekṛṣṇamandire nityaṃ nāmakīrtanaṃ pracalati।
nāma
nāma saṅketau
kasyacit nāma saṅketaśca।
mastake jātena āghātena santoṣaḥ svasya nāmasaṅketau api vismṛtavān।
nāma
nāmāṅkanam, nāma likhanam, nāmāropaṇam, nāmābhilekhanam, pañjīkaraṇam
kasyāñcit pañjikāyāṃ sūcyāṃ vā nāmnaḥ samāveśanam।
ekā paricārikā rugṇālaye rogiṇāṃ nāmāṅkanaṃ kurvatī āsīt।
nāma
padam, śabdaḥ, nāma , vācakaḥ
akṣaravarṇādibhiḥ yuktaḥ tathā ca mukhena uccāryamāṇaḥ likhyamānaḥ vā saḥ saṅketaḥ yaḥ kasyāpi bhāvasya kāryasya vā bodhakaḥ asti।
padānām ucitena saṃyojanena vākyaṃ bhavati।
nāma
sarvanāma
vyākaraṇaśāstre tat padaṃ yat saṃjñāvācakasya padasya sthāne prayujyate।
aham, tvam, saḥ ityādini sarvanāmāni santi।
nāma
svanāma khyāta
yaḥ svasya nāmnā khyātaḥ asti।
samrāṭ aśokaḥ svanāmakhyātaḥ puruṣaḥ āsīt।
nāma
upādhiḥ, abhidhānam, padanāma
kasyacit padasya viśeṣaṃ nāma।
brigeḍiyara iti ekaḥ upādhiḥ asti।
nāma
sūcanāma ntrī
saḥ mantrī yasya adhikāre sūcanāsambandhīni sarvāṇi kāryāṇi santi।
suṣamā svarāja mahodayā sūcanāmantrī āsīt।
nāma
nirdoṣa, doṣahīna, doṣarahita, pāpaśūnya, amala, anāma ya, adoṣa, anavadya, apadoṣa, amalina, avyalīka, niṣkalaṅka
doṣāt vihīnaḥ।
adyayāvat mayā nirdoṣaḥ puruṣaḥ na dṛṣṭaḥ।
nāma
nāma devaḥ
ekaḥ bhaktaḥ yaḥ vāmadevasya dauhitraḥ āsīt।
nāmadevaḥ kṛṣṇasya upāsakaḥ āsīt।
nāma
nāma devaḥ, nāma devavaryaḥ
ekaḥ prasiddhaḥ kaviḥ evaṃ sādhuḥ yaḥ trayodaśe śatābde janim alabhata।
nāmadevasya janmaḥ mahārāṣṭre abhavat।
nāma
viyatanāma deśaḥ
eśiyāmahādvīpasya āgneye sthitaḥ ekaḥ deśaḥ।
viyatanāmadeśe pracalitaṃ yuddham atīva bhayaḍa़karam āsīt।
nāma
viyatanāma deśīyaḥ
viyatanāmadeśasya nivāsī।
raṇabaddhāḥ viyatanāmadeśīyāḥ pramucyante।
nāma
viyatanāma deśīya-bhāṣā
viyatanāmadeśe bhāṣitā bhāṣā।
viyatanāmadeśīyabhāṣāyāḥ śikṣaṇaṃ tasya duṣkaram abhavat।
nāma
viyatanāma deśīya
viyatanāmadeśena sambaddhaṃ viyatanāmadeśasya vā।
eṣaḥ viyatanāmadeśīyaḥ dhvajaḥ।
nāma
anāma rājyam
viyatanāmadeśasya ekaṃ kṣetram।
anāmarājyam dakṣiṇasya cīnamahāsāgarasya ekasmin taṭāt anyasmin taṭararyantam saḍa़kīrṇaḥ paṭṭaḥ iva vartate।
nāma
anāma nivāsī
anāmarājyasya nivāsī।
ahaṃ tam anāmanivāsīṃ sādhurupeṇa jānāmi।
nāma
anāma rājya-bhāṣā
anāmarājyasya janānāṃ bhāṣā।
anāmarājya-bhāṣā tu māna-khamerabhāṣāyāḥ prakāraḥ eva।
nāma
sunāma dvādaśī
ekaḥ vrataviśeṣaḥ।
sunāmadvādaśyāḥ anuṣṭhānaṃ māsasya śuklapakṣasya dvādaśatame dine kriyate।
nāma
nāma phalakaḥ, nāma phalakam, nāma paṭṭakaḥ
saḥ phalakaḥ yasmin kasyacana janasya āpaṇakasya athavā saṃsthāyāḥ nāma athavā kimapi vijñāpanaṃ likhitam।
nāmaphalake sundareṣu akṣareṣu adhyāpakasya nāma likhitam।
nāma
phanāma -penhanagaram
kamboḍiyādeśasya rājadhānī।
phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।
nāma
pannāma ṇḍalam, pannājilhā
bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ maṇḍalaṃ jilhāpradeśaḥ vā।
lokapālāḥ yācanāpūrtyarthe pannāmaṇḍale samāyātāḥ।
nāma
muraināma ṇḍalam
madhyapradeśarājye vartamānam ekaṃ maṇḍalam।
muraināmaṇḍalasya mukhyālayaḥmurainānagare asti।
nāma
tiruvannāma laīnagaram
tamilanāḍurājye vartamānam ekaṃ nagaram।
tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।
nāma
tiruvannāma laīmaṇḍalam
tamilanāḍurājye vartamānam ekaṃ maṇḍalam।
tiruvannāmalaīmaṇḍalasya mukhyālayaḥ tiruvannāmalaīnagare asti।
nāma
nāma kkalanagaram
tamilanāḍoḥ nagaraviśeṣaḥ।
nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।
nāma
nāma kkalamaṇḍalam
tamilanāḍurājye vartamānam ekaṃ maṇḍalam।
nāmakkalamaṇḍalasya mukhyālayaḥ nāmakkalanagare asti।
nāma
uttaracaubīsaparaganāma ṇḍalam
paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam।
uttaracaubīsaparaganāmaṇḍalasya mukhyālayaḥ bārāsātanagare asti।
nāma
dakṣiṇacaubīsaparaganāma ṇḍalam
paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam।
dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
nāma
mehasānāma ṇḍalam
gujarātaprānte vartamānam ekaṃ maṇḍalam।
mehasānāmaṇḍalasya mukhyālayaḥ mehasānānagare vartate।
nāma
ludhiyānāma ṇḍalam
pañjābarājye vartamānaṃ maṇḍalam।
ludhiyānāmaṇḍalasya mukhyālayaḥ ludhiyānānagare asti।
nāma
paṭanāma ṇḍalam
bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam।
paṭanāmaṇḍalasya mukhyālayaḥ paṭanānagare asti।
nāma
gunāma ṇḍalam
bhāratadeśasya madhyapradeśarājye vartamānaṃ maṇḍalam।
gunāmaṇḍalasya mukhyālayaḥ gunānagare asti।
nāma
nāma cīnagaram
bhāratasya sikkimarājye vartamānaṃ maṇḍalam।
dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।
nāma
nāma padī
ekā devakanyā yām indraḥ śaradvataḥ samīpe apreṣayat।
nāmapadīṃ dṛṣṭvā śaradvān kāmāndhaḥ jātaḥ।
nāma
annāma lāīnagaram
tamilanāḍurājye vartamānaṃ nagaram।
annāmalāīnagaraṃ prekṣaṇīyam asti।
nāma
gaṇakamahāmātraḥ, gaṇanāma hāmātraḥ
rājyasya rāṣṭrasya vā āyavyayayoḥ yaḥ nirīkṣaṇaṃ karoti।
pī.cidambaram bhāratadeśasya gaṇakamahāmātraḥ āsīt।
nāma
upanāma
vaṃśasya nāma।
prapatrasya asmin bhāge svasya upanāma likhantu।
nāma
sunāma ḥ
dhṛtarāṣṭraputraḥ।
sunāmasya varṇanaṃ mahābhārate prāpyate।
nāma
sunāma n
kaṃsasya ekaḥ anujaḥ।
sunāmā iti kaṃsasya aṣṭasu bhrātṛṣu ekaḥ bhrātā।
nāma
sunāma n
kārtikeyasya anucaraḥ।
sunāmā purāṇeṣu varṇitaḥ vartate।
nāma
nāma lekhanī
pātre nāmanirdeśanārthe prayuktaṃ saulvikasya upakaraṇam।
saulvikaḥ nāmalekhanyā pātre mama nāma likhati।
nāma
anāma katvam
anāmakasya avasthā bhāvaḥ vā।
tena anāmakatvasya andhaḥkāre eva svajīvanaṃ yāpitam।
nāma
nāma devaḥ
ekaḥ puruṣaḥ ।
nāmadevasya ullekhaḥ kośe vartate
nāma
arkakāntā, ādityakāntā, ādityatejas, ādityaparṇikā, ādityaparṇinī, bhāskareṣṭā, ravīṣṭā, varadā, saptanāmā, satyanāma n, sutejā, surasambhavā, sūryāvartā, suvarcalā, sūryalatā, ādityaparṇin, saura, sauri, mārtaṇḍavallabhā
ekaḥ kṣupaḥ ।
arkakāntāyāḥ ullekhaḥ kośe vartate
nāma
gaṇitanāma mālā
ekaḥ gaṇitīyagranthaḥ ।
gaṇitanāmamālāyāḥ varṇanaṃ kośe samupalabhyate
nāma
gaṇeśasahasranāma
ekaḥ gaṇeśapurāṇasya bhāgaḥ ।
gaṇeśasahasranāma gaṇeśapurāṇe vartate
nāma
gonāma
yajñīyaprakriyā ।
gonāmnaḥ ullekhaḥ maitrāyaṇī-saṃhitāyāṃ dṛśyate
nāma
ekārthanāma mālā
ekārthānām śabdānāṃ koṣaḥ ।
ekārthanāmamālāyāḥ ullekhaḥ koṣe asti
nāma
ekākṣaranāma mālā
ekākṣarayuktānāṃ śabdānāṃ koṣaḥ ।
ekākṣaranāmamālāyāḥ ullekhaḥ koṣe asti
nāma
urvaśīnāma mālā
anāmakena lekhakena racitaḥ ekaḥ koṣaḥ ।
urvaśīnāmamālā koṣe varṇitā
nāma
deśīnāma mālā
ekā nāmamālā ।
deśīnāmamālā hemacandreṇa likhitā
nāma
dvyākṣaranāma mālā
ekā nāmamālā ।
dvyākṣaranāmamālāyāḥ ullekhaḥ kośe vartate
nāma
devatarathaḥ iti nāma kānāṃ naikeṣāṃ śikṣakāṇām ullekhaḥ vaṃśa-brāhmaṇe asti
devataratha ।
śikṣakāṇāṃ nāmaviśeṣaḥ
nāma
deśīnāma mālā
hemacandreṇa racitaḥ deśīkośaḥ ।
deśīnāmamālāyāḥ ullekhaḥ koṣe asti
nāma
nāma tīrthaḥ
ekaḥ lekhakaḥ ।
nāmatīrthasya ullekhaḥ vivaraṇapustikāyām asti
nāma
nāma nidhānam
ekā śabdāvalī ।
nāmanidhānasya ullekhaḥ koṣe asti
nāma
nāma prapañcaḥ
ekā śabdāvalī ।
nāmaprapañcasya ullekhaḥ koṣe asti
nāma
nāma mātrikānighaṇṭuḥ
ekaḥ śabdakośaḥ ।
nāmamātrikānighaṇṭoḥ ullekhaḥ koṣe asti
nāma
nāma saṅagrahanighaṇṭuḥ
ekaḥ śabdakośaḥ ।
nāmasaṅgrahanighaṇṭoḥ ullekhaḥ koṣe asti
nāma
nāma saṅgrahanighaṇṭuḥ
ekaḥ śabdakośaḥ ।
nāmasaṅgrahanighaṇṭoḥ ullekhaḥ koṣe asti
nāma
nāma sāroddharaḥ
nāmnāṃ koṣaḥ ।
nāmasāroddharasya ullekhaḥ koṣe asti
nāma
dhanañjayanāma mālā
ekaḥ kośaḥ ।
dhanañjayanāmamālāyāḥ ullekhaḥ koṣe asti