ketuḥ
dhvajaḥ, patākā, dhvajapaṭaḥ, dhvajāṃśukaḥ, ketanam, ketuḥ , ketuvasanaḥ, vaijayantikā, vaijayantī, jayantaḥ, kadalī, kadalikā, ucchalaḥ
daṇḍasya ādhāreṇa samutthitā nānāvarṇīyā viśiṣṭavarṇīyā vā paṭṭikā yayā kasyāpi sattā ko'pi utsavaḥ saṅketaḥ vā sūcyate।
bhāratadeśasya dhvajaḥ cakrāṅkitaḥ asti।
ketuḥ
aniruddhaḥ, uṣāpatiḥ, brahmasūḥ, viśvaketuḥ
śrīkṛṣṇasya pautraḥ yaḥ pradyumnasya putraḥ āsīt।
dharmagranthānusāreṇa kāmadevaḥ eva aniruddhasya rūpeṇa āgataḥ।
ketuḥ
kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ, smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ , kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ
kāmasya devatā।
kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
ketuḥ
ketuḥ , śikhī, ketuḥ
navagrahāntargataḥ ekaḥ grahaḥ yaḥ purāṇānusāreṇa rākṣasaḥ asti।
śāstrānusāreṇa ketuḥ sūryam atikrāmati ataḥ sūryagrahaṇaṃ bhavati।
ketuḥ
dhūmaketuḥ , ketutārā, ketuḥ , agnyutpātaḥ, śikhāvajjyotiḥ, utpātaḥ, upagrahaḥ
utpātaviśeṣaḥ sauramaṇḍalīya dhūmābhā tārakā yā grahaḥ iva sūryaṃ paritaḥ bhramati।
dhūmaketuḥ kvacit eva dṛśyate।
ketuḥ
skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ , siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ
bhagavataḥ śivasya jyeṣṭhaputraḥ।
senānīnāmaham skandaḥ।
ketuḥ
cihnam, lakṣaṇam, vyañjanam, liṅgam, pratimā, pratirūpam, saṅketaḥ, ketuḥ , dhvajaḥ, patākā
saḥ yaḥ kasyāḥ api samaṣṭeḥ sūcakarupeṇa vidyate।
pratyekasya rāṣṭrasya rājyasya saṃsthāyāḥ vā svasya cihnam asti eva।
ketuḥ
jalaketuḥ
udīcyāṃ vartamānā ekā tārakā।
khagolaśāstrajñaḥ dvinetryā jalaketuṃ paśyati।
ketuḥ
araṇī, śrīparṇam, agnimanthaḥ, kaṇikā, gaṇikārikā, jayā, araṇiḥ, tejomanthaḥ, havirmanthaḥ, jyotiṣkaḥ, pāvakaḥ, vahnimanthaḥ, mathanaḥ, agnimathanaḥ, tarkārī, vaijayantikā, araṇīketuḥ , śrīparṇī, karṇikā, nādeyī, vijayā, anantā, nadījā
himālayeṣu vartamānaḥ vṛkṣaviśeṣaḥ yasya khādyaṃ phalaṃ bhavati evaṃ tasya bījamapi upayogāya vartate।
araṇī tu auṣadhavṛkṣaḥ bhavati।
ketuḥ
kuśadhvajaḥ, darbhaketuḥ
rājñaḥ janakasya anujaḥ।
kuśadhvajasya kanyayoḥ vivāhaḥ bharatena śatrughnena ca saha abhavat।
ketuḥ
pātālaketuḥ
ekaḥ daityaḥ yaḥ pātāle vasati।
pātālaketuṃ hantuṃ sūryaḥ kuvalayāśvaṃ praiṣayat।
ketuḥ
dhṛṣṭaketuḥ
mahābhārate varṇitaḥ ekaḥ rājā।
dhṛṣṭaketuḥ vasudevasya bhāmahaḥ āsīt।
ketuḥ
suketuḥ
ekaḥ rākṣasaḥ।
suketuḥ tāḍakasya pitā āsīt।
ketuḥ
yajñaketuḥ
rākṣasaviśeṣaḥ।
yajñaketoḥ varṇanaṃ purāṇeṣu asti।
ketuḥ
satyaketuḥ
akrūrasya ekaḥ putraḥ।
satyaketoḥ varṇanaṃ bhāgavate prāpyate।
ketuḥ
raśmiketuḥ
kaścana rākṣasaḥ।
raśmiketoḥ varṇanaṃ purāṇeṣu asti।
ketuḥ
raśmiketuḥ
dhūmaketuviśeṣaḥ।
raśmiketuḥ kṛtikānakṣatre udeti।
ketuḥ
ravijaketuḥ
pucchayuktaḥ tārakāviśeṣaḥ।
sūryāt ravijaketoḥ utpattiḥ iti matam।
ketuḥ
kālaketuḥ
ekaḥ rākṣasaḥ।
kālaketoḥ varṇanaṃ purāṇeṣu vartate।
ketuḥ
śvetaketuḥ
ṛṣiviśeṣaḥ yaḥ uddālakasya putraḥ āsīt।
śvetaketuḥ aṣṭāvakrasya mātulaḥ āsīt।
ketuḥ
dhūmraketuḥ
śivasya anucaraḥ।
dhūmraketuḥ balaśālī āsīt।
ketuḥ
dīptaketuḥ
dakṣasāvarṇeḥ manoḥ putraviśeṣaḥ।
dīptaketoḥ varṇanaṃ purāṇeṣu asti।
ketuḥ
ariṣṭam, yamaketuḥ
mṛtyoḥ lakṣaṇam।
ariṣṭeṇa saḥ svasya mṛtyoḥ viṣaye pūrvam eva jñātavān।
ketuḥ
satyaketuḥ
kekayanareśaḥ।
pratāpabhānuḥ arimardanaḥ ca satyaketoḥ dvau putrau āstām।
ketuḥ
ādityaketuḥ
dhṛtarāṣṭraputraḥ।
ādityaketoḥ varṇanaṃ mahābhārate asti।
ketuḥ
suketuḥ
kaśyapavaṃśīyaḥ rājā।
suketoḥ varṇanaṃ purāṇeṣu prāpyate।
ketuḥ
dharmaketuḥ
rājñaḥ suketoḥ putraḥ।
dharmaketoḥ varṇanaṃ purāṇeṣu prāpyate।
ketuḥ
ketuḥ , śikhī
navagrahāntargatagrahaviśeṣaḥ।
ketuḥ pāpagrahaḥ asti janāḥ manyante।
ketuḥ
ādityaketuḥ , udayabhātaḥ
dehalīnagarasya rājā yasya pūrvajānāṃ 375varṣaṃ yāvat dehalīnagare rājyam āsīt।
ādityaketuḥ jāṭajātīyaḥ rājā āsīt।
ketuḥ
dīptaketuḥ
paurāṇikaḥ rājā।
dīptaketoḥ varṇanaṃ purāṇeṣu prāpyate।
ketuḥ
vajraketuḥ
rākṣasaviśeṣaḥ।
vajraketoḥ narake adhikāraḥ āsīt।
ketuḥ
bhūtaketuḥ
dakṣasāvarṇeḥ putraḥ।
bhūtaketoḥ varṇanaṃ purāṇeṣu prāpyate।
ketuḥ
vṛṣaketuḥ
ekaḥ yoddhā ।
vṛṣaketoḥ varṇanaṃ vivaraṇapustikāyāṃ prāpyate
ketuḥ
vyāghraketuḥ
ekaḥ puruṣaḥ ।
vyāghraketoḥ varṇanaṃ mahābhārate harṣacarite ca prāpyate
ketuḥ
śaraketuḥ
ekaḥ puruṣaḥ ।
śaraketoḥ varṇanaṃ harṣacarite asti
ketuḥ
śarabhaketuḥ
ekaḥ puruṣaḥ ।
śarabhaketoḥ varṇanaṃ vāsavadattāyām asti
ketuḥ
bahuketuḥ
ekaḥ parvataḥ ।
rāmāyaṇe bahuketu iti parvatasya varṇanaṃ prāpyate
ketuḥ
bṛhatketuḥ
ekaḥ rājā ।
mahābhārate bṛhatketuḥ varṇitaḥ prāpyate
ketuḥ
brahmaketuḥ
ekaḥ puruṣaḥ ।
kośakāraiḥ brahmaketuḥ ullikhitaḥ
ketuḥ
bṛhatketuḥ
ekaḥ rājā ।
mahābhārate bṛhatketuḥ varṇitaḥ prāpyate
ketuḥ
brahmaketuḥ
ekaḥ puruṣaḥ ।
kośakāraiḥ brahmaketuḥ ullikhitaḥ
ketuḥ
vīraketuḥ
ayodhyāyāḥ ekaḥ rājā ।
vīraketoḥ ullekhaḥ kathāsaritsāgare asti
ketuḥ
vīraketuḥ
pāṭalyāḥ ekaḥ rājā ।
vīraketoḥ ullekhaḥ daśakumāracarite asti
ketuḥ
caṇḍaketuḥ
ekaḥ puruṣaḥ ।
caṇḍaketuḥ kathāsaritsāgare varṇitaḥ asti
ketuḥ
svaketuḥ
ekaḥ rājā ।
svaketoḥ ullekhaḥ viṣṇupurāṇe asti
ketuḥ
malayaketuḥ
ekaḥ rājaputraviśeṣaḥ ।
bilhaṇasya vikramāṅkadevacarite tathā ca viśākhadattasya mudrārākṣase malayaketuḥ nāma rājaputraḥ varṇitaḥ
ketuḥ
kapālaketuḥ
ekaḥ dhūmaketuḥ ।
kapālaketoḥ ullekhaḥ varāhamihirayoḥ bṛhatsaṃhitāyām asti
ketuḥ
kandarpaketuḥ
ekaḥ rājaputraḥ ।
kandarpaketoḥ ullekhaḥ hitopadeśe asti
ketuḥ
ūrdhvaketuḥ
ekaḥ puruṣaḥ ।
ūrdhvaketoḥ ullekhaḥ bhāgavatapurāṇe asti
ketuḥ
upaketuḥ
ekaḥ puruṣaḥ ।
upaketoḥ ullekhaḥ kāṭhakeṣu asti
ketuḥ
jvaradhūmaketuḥ
ekaḥ jvarāṅkuśaḥ ।
jvaradhumaketoḥ ullekhaḥ bhāvaprakāśe asti
ketuḥ
daṇḍaketuḥ
ekaḥ puruṣaḥ ।
daṇḍaketuḥ mahābhārate parigaṇitaḥ