kṛṣṇaḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ , vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
kṛṣṇaḥ
kṛṣṇaḥ , nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
kṛṣṇaḥ
bālakṛṣṇaḥ , bālagovindaḥ, bālamukundaḥ, bālagopālaḥ
bālaḥ kṛṣṇaḥ।
bālakṛṣṇaḥ atīva ceṣṭāluḥ āsīt।
kṛṣṇaḥ
vyāsaḥ, vedavyāsaḥ, maharṣivyāsaḥ, kṛṣṇadvaipāyanaḥ, pārāśaraḥ, bādarāyaṇaḥ, vāsaveyaḥ, sātyavataḥ, kṛṣṇaḥ
ekaḥ ṛṣiḥ yena vedāḥ saṃgṛhītāḥ tathā ca sampāditāḥ।
vyāsena mahābhārataṃ likhituṃ śrīgaṇeśaḥ āmantritaḥ।
kṛṣṇaḥ
arjunaḥ, dhanañjayaḥ, pārthaḥ, śakranandanaḥ, gāṇḍivī, madhyamapāṇḍavaḥ, śvetavājī, kapidhvajaḥ, rādhābhedī, subhadreśaḥ, guḍākeśaḥ, bṛhannalaḥ, aindriḥ, phālgunaḥ, jiṣṇuḥ, kirīṭī, śvetavāhanaḥ, bībhatsuḥ, vijayaḥ, kṛṣṇaḥ , savyasācī, kṛṣṇaḥ , jiṣṇuḥ
kunteḥ tṛtīyaḥ putraḥ।
arjunaḥ mahān dhanurdharaḥ āsīt।
kṛṣṇaḥ
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ , kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ , pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ , phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
kṛṣṇaḥ
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ , kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ , pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ , phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
kṛṣṇaḥ
śikhigrīvam, śikhikaṇṭham, kṛṣṇaḥ , vitunnakaḥ, tūtakam, hemasāram, nīlam, kāṃsyanīlī, amṛtāsaṅgam, hematāram, tutthakam
tāmrasya lavaṇam।
śikhigrīvam rañjane tathāca mudraṇe upayujyate।
kṛṣṇaḥ
kṛṣṇaḥ , kṛṣṇavarṇaḥ, śyāmavarṇaḥ
kajjalasya aṅgārasya vā raṅgaḥ।
asya citrasya uttarabhāgaṃ kṛṣṇavarṇena varṇaya।
kṛṣṇaḥ
kṛṣṇaḥ , śyāmaḥ
saḥ puruṣaḥ yaḥ kṛṣṇavarṇīyaḥ asti।
kṛṣṇānāṃ vivāhe bādhā utpadyate।
kṛṣṇaḥ
marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ , kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam
latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate।
kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
kṛṣṇaḥ
kṛṣṇa-upaniṣad, kṛṣṇaḥ
ekā upaniṣad।
kṛṣṇa-upaniṣad atharvavedena sambandhitā।
kṛṣṇaḥ
kṛṣṇaḥ
chandoviśeṣaḥ।
kṛṣṇe 22 guruvarṇāḥ, 104laghuvarṇāḥ, 148 mātrāḥ bhavanti।
kṛṣṇaḥ
kṛṣṇaḥ
caturṇām akṣarāṇāṃ varṇavṛttaviśeṣaḥ।
kṛṣṇasya pratyekasmin caraṇe tagaṇaḥ laghuśca bhavati।
kṛṣṇaḥ
asīmakṛṣṇaḥ
parīkṣitasya vaṃśe jātaḥ ekaḥ rājā।
asīmakṛṣṇaḥ vīraḥ śreṣṭhaḥ ca āsīt।
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ kaviḥ ।
kṛṣṇasya ullekhaḥ ṛgvede vartate
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ paricaraḥ ।
kṛṣṇasya ullekhaḥ mahābhārate vartate
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ asuraḥ ।
kṛṣṇasya varṇanaṃ harivaṃśe vartate
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ nāgarājaḥ ।
kṛṣṇasya varṇanaṃ mahābhārate vartate
kṛṣṇaḥ
kṛṣṇaḥ
pīvarīśukayoḥ putraḥ ।
kṛṣṇasya varṇanaṃ harivaṃśe vartate
kṛṣṇaḥ
kṛṣṇaḥ
bharadvājasya śiṣyaḥ ।
kṛṣṇasya varṇanaṃ kathāsaritsāgare vartate
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ havirdhānaḥ ।
kṛṣṇasya ullekhaḥ harivaṃśe vartate
kṛṣṇaḥ
kṛṣṇaḥ
arjunasya putraḥ ।
kṛṣṇasya ullekhaḥ harivaṃśe vartate
kṛṣṇaḥ
kṛṣṇaḥ
asamañjasaḥ dattakaputraḥ ।
kṛṣṇasya ullekhaḥ kośe vartate
kṛṣṇaḥ
kṛṣṇaḥ
andhrāṇāṃ netā ।
kṛṣṇasya ullekhaḥ vāyupurāṇe vartate
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ ṭīkākāraḥ ।
kṛṣṇena mahābhārate ṭīkā viracitā
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ ṭīkākāraḥ ।
kṛṣṇena dayābhāge kṛtā ṭīkā khyātā
kṛṣṇaḥ
kṛṣṇaḥ
keśavārkasya putraḥ ।
kṛṣṇaḥ jayādityasya pautraḥ āsīt
kṛṣṇaḥ
kṛṣṇaḥ
tānabhaṭṭasya pitā ।
kṛṣṇaḥ raṅganāthasya pitṛvyaḥ āsīt
kṛṣṇaḥ
kṛṣṇaḥ
dāmodarasya pitā ।
kṛṣṇaḥ malhaṇasya pitṛvyaḥ āsīt
kṛṣṇaḥ
kṛṣṇaḥ
prabhūjīkasya pitā ।
kṛṣṇaḥ vidyādharasya pitṛvyaḥ āsīt
kṛṣṇaḥ
kṛṣṇaḥ
madanasya pitā ।
kṛṣṇasya ullekhaḥ kośe vartate
kṛṣṇaḥ
kṛṣṇaḥ rāmacandraḥ
ekaḥ vaiyākaraṇaḥ ।
kṛṣṇasya aparaḥ nāma rāmacandraḥ āsīt
kṛṣṇaḥ
kṛṣṇaḥ
vāruṇendrasya putraḥ ।
kṛṣṇaḥ lakṣmaṇasya pitā āsīt
kṛṣṇaḥ
kṛṣṇaḥ
hīrabhaṭṭasya pitā ।
kṛṣṇena carakabhāṣyaṃ likhitam
kṛṣṇaḥ
kṛṣṇaḥ
ekaḥ narakaḥ ।
kṛṣṇasya varṇanaṃ vāyupurāṇe vartate
kṛṣṇaḥ
kṛṣṇaḥ
śūdraviśeṣaḥ ।
kṛṣṇāḥ śālmaladvīpe nivasanti
kṛṣṇaḥ
veṅkaṭakṛṣṇaḥ
ekaḥ lekhakaḥ ।
veṅkaṭakṛṣṇasya ullekhaḥ vivaraṇapustikāyām asti
kṛṣṇaḥ
śivakṛṣṇaḥ
ekaḥ lekhakaḥ ।
śivakṛṣṇasya ullekhaḥ vivaraṇapustikāyām asti
kṛṣṇaḥ
gaurakṛṣṇaḥ
ekaḥ rājaputraḥ ।
gaurakṛṣṇasya ullekhaḥ matsya-purāṇe dṛśyate
kṛṣṇaḥ
manoharakṛṣṇaḥ
ekaḥ lekhakaḥ ।
manoharakṛṣṇaḥ kośeṣu varṇitaḥ