jiṅgī | mañjiṣṭhā, vikasā, jiṅgī, samaṅgā, kālameṣikā, maṇḍūkaparṇī, bhaṇḍīrī, bhaṇḍī, yojanavallī, kālameṣī, kālī, jiṅgiḥ, bhaṇḍirī, bhaṇḍiḥ, hariṇī, raktā, gaurī, yojanāvallikā, vaprā, rohiṇī, citralatā, citrā, citrāṅgī, jananī, vijayā, mañjūṣā, raktayaṣṭikā, kṣatriṇī, rāgāḍhyā, kālabhāṇḍikā, aruṇā, jvarahantrī, chatrā, nāgakumārikā, bhaṇḍīralatikā, rāgāṅgī, vastrabhūṣaṇā  latāprakāraḥ yasyāḥ puṣpāṇi pītāni tathā ca laghūni santi। mañjiṣṭhāyāḥ daṇḍāt tathā ca sūlāt raktaḥ varṇaḥ prāpyate।
|