ghātaḥ
ārambhaḥ, prārambhaḥ, ādiḥ, samārambhaḥ, prārabdhiḥ, upakramaḥ, prakramaḥ, udghātaḥ , upodghātaḥ , abhyādānam
kāryādiṣu prathamakṛtiḥ।
yasya ārambhaḥ samīcīnaṃ jātaṃ tasya antamapi samīcīnaṃ bhavati।
ghātaḥ
āghātaḥ , abhighātaḥ , ghātaḥ , āhatiḥ, hatiḥ, prahāraḥ, tāḍanam, pātaḥ, pātanam
kasmiṃścit vastuni anyena vastunā āhananam।
tena daṇḍena āghātaḥ kṛtaḥ।
ghātaḥ
vyādhiḥ, gadaḥ, āmayaḥ, apāṭavaḥ, āmaḥ, ātaṅkaḥ, bhayaḥ, upaghātaḥ , bhaṅgaḥ, artiḥ, ruk, rujā, upatāpaḥ
śarīrādiṣu āgataḥ doṣaḥ।
śarīraṃ vyādhīnāṃ gṛham।
ghātaḥ
samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ , samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ , samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam
ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni।
asmin samudāye naikāḥ mahilāḥ santi।
ghātaḥ
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ , saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
ghātaḥ
ākramaṇam, abhiyogaḥ, avagoraṇam, abhyāghātaḥ , āghātaḥ , upaghātaḥ
balena senayā saha svaṃ pradeśam ullaṃghya aparasya prānte gamanam।
śatrusenā sīmābhāge ākramaṇam akarot।
ghātaḥ
adhyāyaḥ, pāṭhaḥ, paricchedaḥ, sargaḥ, vargaḥ, udghātaḥ , aṅkaḥ, saṃgrahaḥ, ucchvāsaḥ, parivartaḥ, paṭalaḥ, parvaḥ, āhnikam, prakaraṇam
granthasandhiḥ।
upādhyāyena pravacane gītāyāḥ pañcamasya adhyāyasya vivaraṇaṃ kṛtam।
ghātaḥ
jhajhanam, samāghātaḥ , saṃghaṭṭaḥ, saṅghaṭanam, saṅghuṣṭaḥ, jhaḥ, kvaṇitam, varvvaraḥ
kasminnapi viṣaye jātaḥ visaṃvādaḥ।
adya tena saha mama jhajhanaṃ jātam।
ghātaḥ
jhañjhāvātaḥ, jhaññānīlaḥ, jhañjhā, nirghātaḥ , prabhañjanaḥ, vātarūṣaḥ, vāyugulmaḥ, vāyuvegaḥ, vātyā, prabalavāyuḥ, pracaṇḍavāyuḥ, caṇḍavātaḥ, tīvravātaḥ, pavanāghātaḥ , javānilaḥ
prāvṛṣijavāyuḥ।
jhañjhāvāte gṛhasya chādaḥ bhagnaḥ।
ghātaḥ
pādāghātaḥ , padapātaḥ, caraṇapātaḥ, pādāsphālanam, pādādhyāsaḥ, caraṇaskandanam, pramathanam
padasya āsphālanam।
kasyacit pādāghātaḥ śrūyate।
ghātaḥ
pratighātaḥ , pratiprahāraḥ
ekasya āghātasya pratikriyārupeṇa kṛtaḥ āghātaḥ।
gāndhī mahodayāya pratighātaḥ amānyaḥ āsīt।
ghātaḥ
vātyā, ativātaḥ, caṇḍavātaḥ, pracaṇḍavātaḥ, jhañjhāvātaḥ, jhañjhānilaḥ, javānilaḥ, vātarūṣaḥ, vātyāvegaḥ, pavanāghātaḥ , vātūlaḥ
sadhūlajhañjhādhvaniyuktaḥ prāvṛṣijavāyuḥ।
jhañjhāvātena aparimitaḥ nāśaḥ jātaḥ।
ghātaḥ
viśvāsaghātaḥ
viśvāsasya viparītaṃ kṛtaṃ kāryam।
indirā gāndhī mahodayāyāḥ viśvāsaghātaḥ tasyāḥ aṅgarakṣakaiḥ kṛtaḥ।
ghātaḥ
dārvāghāṭaḥ, dārvāghātaḥ , kāṣṭhakuṭṭaḥ, śatapatrakaḥ, śatacchadaḥ, bhadranāmā, kuṭhākuḥ, kuṭhāruḥ
khagaviśeṣaḥ yaḥ kāṣṭham āhanti।
dārvāghāṭasya cañcuḥ dīrghā asti।
ghātaḥ
ātmaghātaḥ , ātmavadhaḥ, ātmahananam, ātmavyāpādanam, prāṇatyāgaḥ, dehatyāgaḥ, jīvitatyāgaḥ, jīvotsargaḥ, ātmadrohaḥ, kāmyamaraṇam, ātmahatyā
svaprāṇanāśanam।
ātmaghātaḥ mahāpāpam।
ghātaḥ
capeṭikā, talāghātaḥ
sampūrṇahastena kṛtaḥ āghātaḥ।
tena mahyaṃ capeṭikā dattā।
ghātaḥ
anudghātaḥ
māsārthe paśupakṣiṇoḥ hananasya sā kriyā yasyām astrasya ekena eva āghātena taṃ ghnanti।
yavanāḥ anuddhāttena chinnaṃ māsaṃ na khādanti।
ghātaḥ
mānasikāghātaḥ , manoghātaḥ
manasi jāto bhūto vā āghātaḥ।
tasya kathanena mānasikāghātam anubhavāmi।
ghātaḥ
pādaprahāraḥ, pādāghātaḥ , lattāprahāraḥ
pādena kṛtaḥ āghātaḥ।
ārakṣakasya pādaprahāreṇa coraḥ pīḍitaḥ।
ghātaḥ
pakṣāghātaḥ , aṅgaghātaḥ
rogaviśeṣaḥ- yasyām aṅgārdhaṃ vā pūrṇāṅgaṃ kriyāhīnaṃ bhavati।
saḥ pakṣāghātena pīḍitaḥ।
ghātaḥ
vadhaḥ, hatyā, hananam, ghātaḥ , māraṇam, nāśaḥ, niṣūdanam, hiṃsā, hiṃsanam, ālambhaḥ, viśasanam, vyāpādanam, pramāpaṇam, nibarhaṇam, nikāraṇam, viśāraṇam, pravāsanam, parāsanam, saṃjñapanam, nirgranthanam, nistarhaṇam, kṣaṇanam, parivarjanam, nirvāpaṇam, pramathanam, krathanam, ujjāsanam, piñjaḥ, viśaraḥ, unmāthaḥ
saṃharaṇam yasmin prāṇaiḥ viyujyate।
duṣṭānāṃ vadhaṃ kartuṃ īśvaraḥ avatarati।
ghātaḥ
āragvadhaḥ, rājavṛkṣaḥ, sampākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ , kṛtamālaḥ, suvarṇakaḥ, manthānaḥ, rocanaḥ, dīrghaphalaḥ, nṛpadṛmaḥ, himapuṣpaḥ, rājatanuḥ, kaṇḍughnaḥ, jvarāntakaḥ, arujaḥ, svarṇapuṣpam, svarṇadruḥ, kuṣṭhasudanaḥ, karṇābharaṇakaḥ, mahārājadrumaḥ, karṇikāraḥ, svarṇāṅgaḥ, pragrahaḥ, śampākaḥ, śampātaḥ
vṛkṣaviśeṣaḥ yasya māṣaḥ dīrghaḥ asti।
āragvadhasya puṣpāṇi pītāni tathā ca parṇāni śirīṣasadṛśāni bhavanti।
ghātaḥ
tāḍanam, āghātaḥ , prahāraḥ, prahārakaraṇam, praharaṇam, āhananam, viṣpandaḥ
āghātanasya kriyā।
adya tasya tāḍanaṃ bhaviṣyati।
ghātaḥ
āghātaḥ , abhyāghātaḥ
ekasya vastunaḥ anyena vastunā saha vegena jātaḥ sparśaḥ।
tasya kārayānena āghātaḥ jātaḥ।
ghātaḥ
saṃghātaḥ , saṃkṣepaḥ
kasyāpi dravapadārthasya ghanīkaraṇasya kriyā।
jalasya saṃghātena himaḥ jāyate।
ghātaḥ
āghātaḥ
mṛdaṅgādiṣu hastena kriyamāṇaṃ tāḍanam।
tasya balapūrṇena āghātena ūrdhvakaḥ bhagnaḥ jātaḥ।
ghātaḥ
vajrāghātaḥ
akasmāt bhūtā durghaṭanā।
śravaṇasya mṛtyoḥ vārtāṃ śrutvā tasya netrahīnayoḥ pitroḥ upari vajrāghātaḥ abhavat।
ghātaḥ
samāghātaḥ , saṅghaṭṭaḥ, sampātaḥ
saṃhanasya kriyā।
vane coraiḥ saha samāghātaḥ jātaḥ।
ghātaḥ
samāghātaḥ , pratighātaḥ , sammardaḥ, gharṣaṇam, ghanāghanaḥ
parasparasamāghātaḥ।
lokayānasya bhāravāhakena saha jāte samāghāte daśajanāḥ pīḍitāḥ।
ghātaḥ
anāghātaḥ
saṅgīte tālaviśeṣaḥ।
saḥ anāghātaṃ paṭhati।
ghātaḥ
nirodhaḥ, nivāraṇam, pratirodhaḥ, pratibandhaḥ, pratikāraḥ, vyāghātaḥ , pratiṣedhaḥ; pratikṛtiḥ
kasyacana anucitasya kāryasya avasthāyāḥ vā avarodhanasya kriyā।
sarakāraḥ kaiṃsararogasya nirodhāya prayatate।
ghātaḥ
ghātaḥ , viśasanam, pramāthaḥ, niṣūdam, pramāpaṇam, halyā, vadhaḥ, hananam, ghātaḥ , māraṇam, nāśaḥ, hiṃsā-sanam, ālaṃbhaḥ, viśasanam
ekasamayāvacchede janānāṃ krūrā hatyā।
asmin māse ātaṃkavādibhiḥ kopi ghātaḥ na kṛtaḥ।
ghātaḥ
upaghātaḥ
laghuḥ āghātaḥ।
tvaksphoṭaṃ vedhanāya upaghātaḥ paryāptaḥ।
ghātaḥ
abhighātaḥ
puruṣasya vāmataḥ striyāḥ dakṣiṇataḥ vidyamānaḥ kiṇaḥ।
abhighātaḥ aśubhaḥ mataḥ।
ghātaḥ
hatyā, vadhaḥ, ghātaḥ , sūdanaṃ, hiṃsā
hananasya kriyā athavā bhāvaḥ।
kasyāpi hatyāyai dhairyam apekṣate।
ghātaḥ
saṅghātaḥ
narakaviśeṣaḥ।
saṅghāte lohayantreṇa tilasya vapanam iva kasyāpi vastunaḥ vapanaṃ kriyate।
ghātaḥ
vināśaḥ, nāśaḥ, vidhvaṃsaḥ, dhvaṃsanam, pradhvaṃsaḥ, nipātaḥ, nibarhaṇam, vicchedaḥ, ucchedanam, upasaṃhāram, kṣayam, dalanam, vimardaḥ, mardanam, samudghātaḥ
keṣāṃcana vastvādīnāṃ nāśanasya kriyā।
īśvaraḥ śatrūṇāṃ vināśāya eva avatarati।
ghātaḥ
avyāghātaḥ
vyāghātasya abhāvaḥ।
manasaḥ śāntyarthe avyāghātaḥ āvaśyakaḥ।
ghātaḥ
vyāghātaḥ
kasyacit adhikāre jāyamānaḥ āghātaḥ।
vyāghātāt rakṣituṃ saḥ vidhijñam āśritaḥ।
ghātaḥ
vyāghātaḥ
jyotiṣaśāstre saptaviṃśatiyogāntargatatrayodaśayogaḥ।
vyāghāte śubhakāryaṃ varjitam।
ghātaḥ
vyāghātaḥ
kāvye arthālaṅkāraviśeṣaḥ।
vyāghāte ekena eva upāyena dvayoḥ viruddhayoḥ kāryayoḥ varṇanaṃ bhavati।
ghātaḥ
mūtrāghātaḥ
mūtrāvarodhakarogaviśeṣaḥ।
mūtrāghātasya dvādaśa prakārāḥ santi।
ghātaḥ
ākramaṇam, abhyāghātaḥ , āghātaḥ , upaghātaḥ
prahartuṃ nipatanasya kriyā।
siṃhasya ākramaṇena āhataḥ puruṣaḥ rugṇālayam ānīyata।
ghātaḥ
ākramaṇam, āghātaḥ , abhyāghātaḥ , upaghātaḥ
kenāpi astreṇa śastreṇa vā kṛtaḥ prahāraḥ।
grāmīṇāḥ ātatāyinām ākramaṇaṃ kiyatkālaparyantaṃ saheran।
ghātaḥ
ājñābhaṅgaḥ, ājñāpratighātaḥ
ājñāyāḥ ullaṅghanasya kriyā।
ājñābhaṅgasya kāraṇāt karmakaraḥ kāryālayāt niṣkāsitaḥ।
ghātaḥ
āghātaḥ
gamanasamaye śarīrabhāgasya kenacit vastunā hananam।
gamanasamaye pāṣāṇena āghātaḥ jātaḥ।
ghātaḥ
āṃśikāṅgaghātaḥ , āṃśikapakṣāghātaḥ
aṃśataḥ jātaḥ pakṣāghātaḥ।
pitāmahaḥ āṃśikāṅgaghātena pīḍitaḥ।
ghātaḥ
hṛdayāghātaḥ , hṛdgrahaḥ
sā avasthā yasyāṃ hṛdayaḥ svakāryaṃ sthagayati।
mānasikī ātatiḥ hṛdayāghātasya kāraṇam asti।
ghātaḥ
hṛdayāghātaḥ , hṛdgrahaḥ
hṛdayasya kārye akasmādeva jātā aniyamitatā।
asmin eva varṣe dvivāraṃ tasya hṛdayāghātaḥ jātaḥ।
ghātaḥ
saṅghātaḥ
narakasya ekaḥ vibhāgaḥ ।
saṅghātasya ullekhaḥ bauddhasāhitye vartate