|
dāsa | apavādaḥ, niṣedhaḥ, vyāvṛtiḥ, varjaḥ, varjanam, apāsanam, paryudāsaḥ, vyudāsaḥ, apahāniḥ, vinirmokaḥ, parihāraḥ, pariharaṇam, vyatirekaḥ  sāmānyaniyamavirodhī। asya niyamasya apavādāḥ santi।
|
dāsa | śūdraḥ, pādajaḥ, avaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ  hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ। adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
|
dāsa | bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ  yaḥ sevate। mama bhṛtyaḥ gṛhaṃ gataḥ।
|
dāsa | anudāsaḥ  dāsasya dāsaḥ। vibhīṣaṇaḥ dīnabhāvena prabhurāmacandraṃ kathitavān ahaṃ bhavataḥ anudāsaḥ asmi।
|
dāsa | dāsaḥ, kiṃkaraḥ, preṣyaḥ, vaśyaḥ, kaḍāraḥ, gopyaḥ, gopyakaḥ, ceṭaḥ, ceṭakaḥ, celaḥ, dāśaḥ, bhaṭaḥ, bhujiṣyaḥ  svasya sevārthe mūlyaṃ dattvā krītā vyaktiḥ। purākāle dāsānāṃ krayavikrayasya rītiḥ āsīt।
|
dāsa | baṭukaḥ, bhṛtyakaḥ, dāsakaḥ  saḥ kumāraḥ yaḥ dāsakarma karoti। śreṣṭhinā baṭukena saha kaṣāyapeyaṃ kāryālaye preṣitam।
|
dāsa | dāsaprathā  mūlyaṃ dattvā kamapi sevituṃ krayaṇasya prathā। mugalakāle dāsaprathā atīva pracalitā āsīt।
|
dāsa | rohidāsaḥ, bhaktarohidāsaḥ  dalitajātīyaḥ ekaḥ sajjanaḥ। rohidāsaḥ atīva mahān sajjanaḥ asti।
|
dāsa | śamaya, upaśamaya, praśamaya, saṃśamaya, praviśāmaya, nāśaya, nirvāpaya, parihan, udvāpaya, vidhmāpaya, vilopaya, śoṣaya, saṃsādhaya, samāstṛ, upadāsaya, saṃprakṣāpaya  kecana padārthena agnipraśamanapreraṇānukūlaḥ vyāpāraḥ। saḥ dīpaṃ śamayati।
|
dāsa | mahātmāgāndhīmahodayaḥ, mohanadāsakaramacandagāndhīmahodayaḥ  bhāratadeśasya rāṣṭrapitā yena bhāratadeśasya svatantratāyai mahatvapūrṇaṃ kāryam ūḍham। mahātmāgāndhīmahodayasya janma ākṭobaramāsasya dvitīye dināṅke ekasahastra-aṣṭaśatādhika-navaṣaṣṭitame varṣe abhavat।
|
dāsa | pādāsanam, upadhānam, āsādaḥ, caraṇopadhānam  yānādiṣu pādau sthāpayituṃ nirmitaṃ sthānam। yāne upaveṣṭuṃ saḥ pādāsane padam asthāpayat।
|
dāsa | dhīvaraḥ, dhīvā, śākunikaḥ, śākunī, kaivartaḥ, kaivartakaḥ, kevartaḥ, jālikaḥ, ānāyī, abdhijīvī, kupinī, choṭī, jalacarājīvaḥ, timighātī, dāśaḥ, dāsaḥ, dāśeraḥ, dāseraḥ, dāśerakaḥ, dāserakaḥ, puñjiṣṭhaḥ, matsyaghātī, matsyajīvā, matsyajīvī, matsyabandhaḥ, matsyahā, matsyopajīvī, mātsikaḥ, mātsyikaḥ, mīnaghātī, mīnāriḥ, mainālaḥ, vāryupajīvī, śākulikaḥ, śāpharikaḥ, salilopajīvī  yaḥ matsyān jāle baddhvā krīṇāti। vārdalāt dhīvarāḥ samudre matsyabandhanārthe na gatāḥ।
|
dāsa | sūradāsaḥ  ṣoḍaśatame saṃvatsare vartamānaḥ ekaḥ hindībhāṣakaḥ kaviḥ yaḥ andhaḥ āsīt। sūradāsasya racanāḥ kṛṣṇasya bhaktyā paripūrṇāḥ santi।
|
dāsa | trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ  ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā। pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।
|
dāsa | nābhādāsaḥ  ekaḥ bhaktakaviḥ yaḥ bhaktamāla iti granthasya racayitā। nābhādāsaḥ bhaktikāle ajāyata।
|
dāsa | rāmadāsaḥ, śrīsamarthaḥ, rāmadāsasvāmī  dakṣiṇabhārate jātaḥ ekaḥ mahātmā। rāmadāsaḥ śivājīmahārājasya guruḥ āsīt।
|
dāsa | rāmadāsaḥ  śīkhadharmiyāṇāṃ caturthaḥ guruḥ। amaradāsāt anantaraṃ rāmadāsaḥ śīkhadharmiyāṇāṃ guruḥ abhavat।
|
dāsa | tulasīdāsaḥ  rāmasya paramabhaktaḥ ekaḥ sādhuḥ। tulasīdāsena racitaṃ rāmacaritamānasam atīva lokapriyam asti।
|
dāsa | kālidāsaḥ  saṃskṛtasya ekaḥ prasiddhaḥ vidvān। kālidāsasya racanāyāṃ tasya vidvattā parilakṣyate।
|
dāsa | bhṛtyatā, bhṛtyatvam, dāsyam, bhṛtyābhāvaḥ, bhṛtyabhāvaḥ, dāsabhāvaḥ, preṣyatā, śūdratā, preṣyam, praiṣyam, preṣyatvam, bhaujiṣyam  bhṛtyasya karma bhāvaḥ vā। tasya bhṛtyatāyāḥ prasannaḥ saḥ tasmai puraskāraṃ dattavān।
|
dāsa | santaravidāsamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। santaravidāsanagaramaṇḍalasya mukhyālayaḥ santaravidāsanagare vartate।
|
dāsa | santaravidāsanagaram  uttarapradeśe vartamānam ekaṃ nagaram। saḥ santaravidāsanagarasya nivāsī asti।
|
dāsa | gurudāsapuram  pañjābaprānte vartamānam ekaṃ maṇḍalam। gurudāsapuramaṇḍalasya mukhyālayaḥ gurudāsapure vartate।
|
dāsa | gurudāsapuranagaram  pañjābarājye vartamānaṃ nagaram। ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
|
dāsa | sudāsaḥ  ekaḥ paurāṇikaḥ rājā। sudāsaḥ drupadāt prāk pāñcālasya rājā āsīt।
|
dāsa | divodāsaḥ  ekaḥ candravaṃśī rājā yaḥ bhīmarathasya putraḥ tathā ca kāśīrājyaṃ śaśāsa। divodāsaḥ dhanvantareḥ avatāraḥ āsīt iti janāḥ manyante।
|
dāsa | divodāsaḥ  purāṇe varṇitaḥ ekaḥ puruṣaḥ yaḥ apsarasaḥ menakāyāḥ garbhāt jātaḥ। divodāsaḥ ahalyāyāḥ putraḥ āsīt।
|
dāsa | dāsakaḥ  ekaḥ puruṣaḥ । dāsakaḥ aśvādigaṇe parigaṇitaḥ
|
dāsa | veṇīdāsaḥ  ekaḥ puruṣaḥ । veṇīdāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | vaidyajīvadāsaḥ  ekaḥ kaviḥ । vaidyajīvadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | vaiṣṇavadāsaḥ  ekaḥ lekhakaḥ । vaiṣṇavadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | vyāsadāsaḥ  ekaḥ puruṣaḥ । vyāsadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | śakaṭadāsaḥ  ekaḥ puruṣaḥ । śakaṭadāsasya ullekhaḥ mudrārākṣasam iti nāṭake asti
|
dāsa | śaṅkaradāsaḥ  lekhakanāmaviśeṣaḥ । śaṅkaradāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | śākadāsaḥ  ekaḥ śikṣakaḥ । śākadāsasya ullekhaḥ vaṃśabrāhmaṇe asti
|
dāsa | śāmaladāsaḥ  ekaḥ ādhunikaḥ kaviḥ । śāmaladāsasya ullekhaḥ koṣe asti
|
dāsa | kumāradāsaḥ  ekaḥ kaviḥ । kumāradāsasya kāvyaṃ karṇamadhuram asti
|
dāsa | śivadāsadevaḥ  ekaḥ kaviḥ । śivadāsadevasya ullekhaḥ koṣe asti
|
dāsa | śivadīnadāsaḥ  ekaḥ jyotirvid । śivadīnadāsasya ullekhaḥ kośe asti
|
dāsa | śivanārāyaṇadāsaḥ  ekaḥ lekhakaḥ । śivanārāyaṇadāsasya ullekhaḥ koṣe asti
|
dāsa | pracaladāsaḥ  ekaḥ kaviḥ । kośeṣu pracaladāsasya varṇanaṃ prāpyate
|
dāsa | prayāgadāsaḥ  dvipuruṣāṇāṃ nāmaviśeṣaḥ । kośe prayāgadāsaḥ ullikhitaḥ
|
dāsa | priyadāsaḥ  ekaḥ ṭīkākāraḥ । bhakta-mālāyāḥ ṭīkākāraḥ priyadāsaḥ asti
|
dāsa | priyādāsaḥ  ekaḥ kaviḥ । kośeṣu priyādāsaḥ varṇitaḥ
|
dāsa | baṭudāsaḥ  ekaḥ puruṣaḥ । kośakāraiḥ baṭudāsaḥ ullikhitaḥ asti
|
dāsa | buddhadāsaḥ  ekaḥ vidvān । prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
|
dāsa | kumāradāsaḥ  ekaḥ kaviḥ । kumāradāsasya kāvyaṃ karṇamadhuram asti
|
dāsa | buddhadāsaḥ  ekaḥ vidvān । prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
|
dāsa | rāmadāsa  ekaḥ mantrī । rāmadāsaḥ akabarasya mantrī āsīt
|
dāsa | keśavadāsaḥ  naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ । keśavadāsasya varṇanaṃ kośe samupalabhyate
|
dāsa | śyāmadāsaḥ  puruṣanāmaviśeṣaḥ । śyāmadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | śrīkhaṇḍadāsaḥ  ekaḥ puruṣaḥ । śrīkhaṇḍadāsasya ullekhaḥ ratnāvalyām asti
|
dāsa | śrīdharadāsaḥ  ekaḥ lekhakaḥ । śrīdharadāsasya ullekhaḥ koṣe asti
|
dāsa | ṣaṣṭhīdāsaḥ  ekaḥ puruṣaḥ । ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
|
dāsa | ṣaṣṭhīdāsaḥ  ekaḥ puruṣaḥ । ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
|
dāsa | saṅghadāsaḥ  ekaḥ puruṣaḥ । saṅghadāsasya ullekhaḥ bauddhasāhitye asti
|
dāsa | bhagavatīdāsaḥ  ekaḥ puruṣaḥ । kośeṣu bhagavatīdāsaḥ samullikhitaḥ
|
dāsa | bhagavaddāsaḥ  ekaḥ ṭīkākāraḥ । jayadevasya gītagovindasya bhagavaddāsena kṛtā ṭīkā prasiddhā
|
dāsa | bhavānīdāsaḥ  ekaḥ rājā । abhilekhane tathā ca kośeṣu bhavānīdāsaḥ ullikhitaḥ āsīt
|
dāsa | bhavānīdāsaḥ  vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ । kośeṣu bhavānīdāsaḥ samullikhitaḥ
|
dāsa | sarvadāsaḥ  ekaḥ kaviḥ । sarvadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | sudāsaḥ  ekā jātiḥ । sudāsasya ullekhaḥ rāmāyaṇe vartate
|
dāsa | keśavadāsaḥ  naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ । keśavadāsasya varṇanaṃ kośe samupalabhyate
|
dāsa | gaṅgadāsaḥ  ekaḥ ṭīkākāraḥ । gaṅgadāsena khaṇḍapraśastikāvyasya ṭīkā racitā
|
dāsa | gayadāsaḥ  ekaḥ vaidyaḥ । gayadāsasya varṇanaṃ bhāvaprakāśe vartate
|
dāsa | gayādāsaḥ  ekaḥ lekhakaḥ । gayādāsasya varṇanaṃ kośe vartate
|
dāsa | gopāladāsaḥ  ekaḥ lekhakaḥ । gopāladāsena gajavidyāsambandhi-granthaḥ likhitaḥ
|
dāsa | gopāladāsaḥ  ekaḥ lipikāraḥ । gopāladāsasya ullekhaḥ kośe vartate
|
dāsa | gorakṣadāsaḥ  ekaḥ rājaputraḥ । gorakṣadāsasya ullekhaḥ abhilekhe dṛśyate
|
dāsa | caṅgadāsaḥ  ekaḥ vaiyākaraṇaḥ । caṅgadāsasya ullekhaḥ kośe vartate
|
dāsa | caṇḍīdāsaḥ  ekaḥ ṭīkākāraḥ । caṇḍīdāsena kāvyaprakāśe ṭīkā likhitā
|
dāsa | candanadāsaḥ  ekaḥ puruṣaḥ । candanadāsasya varṇanaṃ mudrārākṣasanāṭake vartate
|
dāsa | haridāsatarkācāryaḥ  ekaḥ lekhakaḥ । haridāsatarkācāryasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | haridāsanyāyavācaspatitarkālaṅkārabhaṭṭācāryaḥ  ekaḥ lekhakaḥ । haridāsanyāyavācaspatitarkālaṅkārabhaṭṭācāryasya ullekhaḥ koṣe asti
|
dāsa | haridāsabhaṭṭaḥ  ekaḥ lekhakaḥ । haridāsabhaṭṭasya ullekhaḥ koṣe asti
|
dāsa | haridāsabhaṭṭācāryaḥ  ekaḥ lekhakaḥ । haridāsabhaṭṭācāryasya ullekhaḥ kusumāñjalyām asti
|
dāsa | haridāsamiśraḥ  ekaḥ lekhakaḥ । haridāsamiśrasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | haridāsavijayaḥ  lekhakanāmaviśeṣaḥ । haridāsavijayaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
|
dāsa | haradāsaḥ  ekaḥ lekhakaḥ । haradāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | haricaraṇadāsaḥ  ekaḥ lekhakaḥ । haricaraṇadāsasya ullekhaḥ vivaraṇapustakāyām ca asti
|
dāsa | skandadāsaḥ  ekaḥ vaṇik । skandadāsasya ullekhaḥ kathāsaritsāgare asti
|
dāsa | trilocanadāsaḥ  ekaḥ vaiyākaraṇaḥ । trilocanadāsasya ullekhaḥ kośe vartate
|
dāsa | niścaladāsasvāmī  ekaḥ lekhakaḥ । niścaladāsasvāminaḥ ullekhaḥ koṣe asti
|
dāsa | ādityadāsaḥ  ekaḥ puruṣaḥ । ādityadāsasya ullekhaḥ koṣe asti
|
dāsa | vṛndāvanadāsaḥ  ekaḥ lekhakaḥ । vṛndāvanadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | jinadāsaḥ  puruṣanāmaviśeṣaḥ । jinadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
|
dāsa | jinadāsaḥ  jainalekhakanāmaviśeṣaḥ । jinadāsaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ koṣe asti
|
dāsa | trilocanadāsaḥ  ekaḥ vaiyākaraṇaḥ । trilocanadāsasya ullekhaḥ kośe vartate
|
dāsa | daśadāsaḥ  ekaḥ janasamūhaḥ । daśadāsasya ullekhaḥ mahābhārate vartate
|
dāsa | devadāsaḥ  ekaḥ vaṇigputraḥ । devadāsasya ullekhaḥ bauddhasāhitye vartate
|
dāsa | nandadāsaḥ  ekaḥ lekhakaḥ । nandadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | narottamadāsaḥ  ekaḥ lekhakaḥ । narottamadāsasya ullekhaḥ koṣe asti
|
dāsa | devadāsaḥ  ekaḥ vaṇijaḥ putraḥ । devadāsasya ullekhaḥ kathāsaritsāgare asti
|
dāsa | devadāsaḥ  kālidāsasya putraḥ । devadāsasya ullekhaḥ koṣe asti
|
dāsa | devadāsaḥ  lekhakanāmaviśeṣaḥ । devadāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakāṇām ullekhaḥ vivaraṇapustikāyām asti
|
dāsa | dharaṇidāsaḥ  ekaḥ kośakāraḥ । dharaṇidāsasya ullekhaḥ koṣe asti
|