|
dāsaḥ | apavādaḥ, niṣedhaḥ, vyāvṛtiḥ, varjaḥ, varjanam, apāsanam, paryudāsaḥ, vyudāsaḥ, apahāniḥ, vinirmokaḥ, parihāraḥ, pariharaṇam, vyatirekaḥ  sāmānyaniyamavirodhī। asya niyamasya apavādāḥ santi।
|
dāsaḥ | śūdraḥ, pādajaḥ, avaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ  hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ। adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
|
dāsaḥ | bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ  yaḥ sevate। mama bhṛtyaḥ gṛhaṃ gataḥ।
|
dāsaḥ | anudāsaḥ  dāsasya dāsaḥ। vibhīṣaṇaḥ dīnabhāvena prabhurāmacandraṃ kathitavān ahaṃ bhavataḥ anudāsaḥ asmi।
|
dāsaḥ | dāsaḥ, kiṃkaraḥ, preṣyaḥ, vaśyaḥ, kaḍāraḥ, gopyaḥ, gopyakaḥ, ceṭaḥ, ceṭakaḥ, celaḥ, dāśaḥ, bhaṭaḥ, bhujiṣyaḥ  svasya sevārthe mūlyaṃ dattvā krītā vyaktiḥ। purākāle dāsānāṃ krayavikrayasya rītiḥ āsīt।
|
dāsaḥ | rohidāsaḥ, bhaktarohidāsaḥ  dalitajātīyaḥ ekaḥ sajjanaḥ। rohidāsaḥ atīva mahān sajjanaḥ asti।
|
dāsaḥ | dhīvaraḥ, dhīvā, śākunikaḥ, śākunī, kaivartaḥ, kaivartakaḥ, kevartaḥ, jālikaḥ, ānāyī, abdhijīvī, kupinī, choṭī, jalacarājīvaḥ, timighātī, dāśaḥ, dāsaḥ, dāśeraḥ, dāseraḥ, dāśerakaḥ, dāserakaḥ, puñjiṣṭhaḥ, matsyaghātī, matsyajīvā, matsyajīvī, matsyabandhaḥ, matsyahā, matsyopajīvī, mātsikaḥ, mātsyikaḥ, mīnaghātī, mīnāriḥ, mainālaḥ, vāryupajīvī, śākulikaḥ, śāpharikaḥ, salilopajīvī  yaḥ matsyān jāle baddhvā krīṇāti। vārdalāt dhīvarāḥ samudre matsyabandhanārthe na gatāḥ।
|
dāsaḥ | sūradāsaḥ  ṣoḍaśatame saṃvatsare vartamānaḥ ekaḥ hindībhāṣakaḥ kaviḥ yaḥ andhaḥ āsīt। sūradāsasya racanāḥ kṛṣṇasya bhaktyā paripūrṇāḥ santi।
|
dāsaḥ | nābhādāsaḥ  ekaḥ bhaktakaviḥ yaḥ bhaktamāla iti granthasya racayitā। nābhādāsaḥ bhaktikāle ajāyata।
|
dāsaḥ | rāmadāsaḥ, śrīsamarthaḥ, rāmadāsasvāmī  dakṣiṇabhārate jātaḥ ekaḥ mahātmā। rāmadāsaḥ śivājīmahārājasya guruḥ āsīt।
|
dāsaḥ | rāmadāsaḥ  śīkhadharmiyāṇāṃ caturthaḥ guruḥ। amaradāsāt anantaraṃ rāmadāsaḥ śīkhadharmiyāṇāṃ guruḥ abhavat।
|
dāsaḥ | tulasīdāsaḥ  rāmasya paramabhaktaḥ ekaḥ sādhuḥ। tulasīdāsena racitaṃ rāmacaritamānasam atīva lokapriyam asti।
|
dāsaḥ | kālidāsaḥ  saṃskṛtasya ekaḥ prasiddhaḥ vidvān। kālidāsasya racanāyāṃ tasya vidvattā parilakṣyate।
|
dāsaḥ | sudāsaḥ  ekaḥ paurāṇikaḥ rājā। sudāsaḥ drupadāt prāk pāñcālasya rājā āsīt।
|
dāsaḥ | divodāsaḥ  ekaḥ candravaṃśī rājā yaḥ bhīmarathasya putraḥ tathā ca kāśīrājyaṃ śaśāsa। divodāsaḥ dhanvantareḥ avatāraḥ āsīt iti janāḥ manyante।
|
dāsaḥ | divodāsaḥ  purāṇe varṇitaḥ ekaḥ puruṣaḥ yaḥ apsarasaḥ menakāyāḥ garbhāt jātaḥ। divodāsaḥ ahalyāyāḥ putraḥ āsīt।
|
dāsaḥ | veṇīdāsaḥ  ekaḥ puruṣaḥ । veṇīdāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | vaidyajīvadāsaḥ  ekaḥ kaviḥ । vaidyajīvadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | vaiṣṇavadāsaḥ  ekaḥ lekhakaḥ । vaiṣṇavadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | vyāsadāsaḥ  ekaḥ puruṣaḥ । vyāsadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | śakaṭadāsaḥ  ekaḥ puruṣaḥ । śakaṭadāsasya ullekhaḥ mudrārākṣasam iti nāṭake asti
|
dāsaḥ | śaṅkaradāsaḥ  lekhakanāmaviśeṣaḥ । śaṅkaradāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | śākadāsaḥ  ekaḥ śikṣakaḥ । śākadāsasya ullekhaḥ vaṃśabrāhmaṇe asti
|
dāsaḥ | śāmaladāsaḥ  ekaḥ ādhunikaḥ kaviḥ । śāmaladāsasya ullekhaḥ koṣe asti
|
dāsaḥ | kumāradāsaḥ  ekaḥ kaviḥ । kumāradāsasya kāvyaṃ karṇamadhuram asti
|
dāsaḥ | śivadīnadāsaḥ  ekaḥ jyotirvid । śivadīnadāsasya ullekhaḥ kośe asti
|
dāsaḥ | śivanārāyaṇadāsaḥ  ekaḥ lekhakaḥ । śivanārāyaṇadāsasya ullekhaḥ koṣe asti
|
dāsaḥ | pracaladāsaḥ  ekaḥ kaviḥ । kośeṣu pracaladāsasya varṇanaṃ prāpyate
|
dāsaḥ | prayāgadāsaḥ  dvipuruṣāṇāṃ nāmaviśeṣaḥ । kośe prayāgadāsaḥ ullikhitaḥ
|
dāsaḥ | priyadāsaḥ  ekaḥ ṭīkākāraḥ । bhakta-mālāyāḥ ṭīkākāraḥ priyadāsaḥ asti
|
dāsaḥ | priyādāsaḥ  ekaḥ kaviḥ । kośeṣu priyādāsaḥ varṇitaḥ
|
dāsaḥ | baṭudāsaḥ  ekaḥ puruṣaḥ । kośakāraiḥ baṭudāsaḥ ullikhitaḥ asti
|
dāsaḥ | buddhadāsaḥ  ekaḥ vidvān । prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
|
dāsaḥ | kumāradāsaḥ  ekaḥ kaviḥ । kumāradāsasya kāvyaṃ karṇamadhuram asti
|
dāsaḥ | buddhadāsaḥ  ekaḥ vidvān । prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
|
dāsaḥ | keśavadāsaḥ  naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ । keśavadāsasya varṇanaṃ kośe samupalabhyate
|
dāsaḥ | śyāmadāsaḥ  puruṣanāmaviśeṣaḥ । śyāmadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | śrīkhaṇḍadāsaḥ  ekaḥ puruṣaḥ । śrīkhaṇḍadāsasya ullekhaḥ ratnāvalyām asti
|
dāsaḥ | śrīdharadāsaḥ  ekaḥ lekhakaḥ । śrīdharadāsasya ullekhaḥ koṣe asti
|
dāsaḥ | ṣaṣṭhīdāsaḥ  ekaḥ puruṣaḥ । ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
|
dāsaḥ | ṣaṣṭhīdāsaḥ  ekaḥ puruṣaḥ । ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
|
dāsaḥ | saṅghadāsaḥ  ekaḥ puruṣaḥ । saṅghadāsasya ullekhaḥ bauddhasāhitye asti
|
dāsaḥ | bhagavatīdāsaḥ  ekaḥ puruṣaḥ । kośeṣu bhagavatīdāsaḥ samullikhitaḥ
|
dāsaḥ | bhagavaddāsaḥ  ekaḥ ṭīkākāraḥ । jayadevasya gītagovindasya bhagavaddāsena kṛtā ṭīkā prasiddhā
|
dāsaḥ | bhavānīdāsaḥ  ekaḥ rājā । abhilekhane tathā ca kośeṣu bhavānīdāsaḥ ullikhitaḥ āsīt
|
dāsaḥ | bhavānīdāsaḥ  vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ । kośeṣu bhavānīdāsaḥ samullikhitaḥ
|
dāsaḥ | sarvadāsaḥ  ekaḥ kaviḥ । sarvadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | sudāsaḥ  ekā jātiḥ । sudāsasya ullekhaḥ rāmāyaṇe vartate
|
dāsaḥ | keśavadāsaḥ  naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ । keśavadāsasya varṇanaṃ kośe samupalabhyate
|
dāsaḥ | gaṅgadāsaḥ  ekaḥ ṭīkākāraḥ । gaṅgadāsena khaṇḍapraśastikāvyasya ṭīkā racitā
|
dāsaḥ | gayadāsaḥ  ekaḥ vaidyaḥ । gayadāsasya varṇanaṃ bhāvaprakāśe vartate
|
dāsaḥ | gayādāsaḥ  ekaḥ lekhakaḥ । gayādāsasya varṇanaṃ kośe vartate
|
dāsaḥ | gopāladāsaḥ  ekaḥ lekhakaḥ । gopāladāsena gajavidyāsambandhi-granthaḥ likhitaḥ
|
dāsaḥ | gopāladāsaḥ  ekaḥ lipikāraḥ । gopāladāsasya ullekhaḥ kośe vartate
|
dāsaḥ | gorakṣadāsaḥ  ekaḥ rājaputraḥ । gorakṣadāsasya ullekhaḥ abhilekhe dṛśyate
|
dāsaḥ | caṅgadāsaḥ  ekaḥ vaiyākaraṇaḥ । caṅgadāsasya ullekhaḥ kośe vartate
|
dāsaḥ | caṇḍīdāsaḥ  ekaḥ ṭīkākāraḥ । caṇḍīdāsena kāvyaprakāśe ṭīkā likhitā
|
dāsaḥ | candanadāsaḥ  ekaḥ puruṣaḥ । candanadāsasya varṇanaṃ mudrārākṣasanāṭake vartate
|
dāsaḥ | haradāsaḥ  ekaḥ lekhakaḥ । haradāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | haricaraṇadāsaḥ  ekaḥ lekhakaḥ । haricaraṇadāsasya ullekhaḥ vivaraṇapustakāyām ca asti
|
dāsaḥ | skandadāsaḥ  ekaḥ vaṇik । skandadāsasya ullekhaḥ kathāsaritsāgare asti
|
dāsaḥ | trilocanadāsaḥ  ekaḥ vaiyākaraṇaḥ । trilocanadāsasya ullekhaḥ kośe vartate
|
dāsaḥ | ādityadāsaḥ  ekaḥ puruṣaḥ । ādityadāsasya ullekhaḥ koṣe asti
|
dāsaḥ | vṛndāvanadāsaḥ  ekaḥ lekhakaḥ । vṛndāvanadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | jinadāsaḥ  puruṣanāmaviśeṣaḥ । jinadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
|
dāsaḥ | jinadāsaḥ  jainalekhakanāmaviśeṣaḥ । jinadāsaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ koṣe asti
|
dāsaḥ | trilocanadāsaḥ  ekaḥ vaiyākaraṇaḥ । trilocanadāsasya ullekhaḥ kośe vartate
|
dāsaḥ | daśadāsaḥ  ekaḥ janasamūhaḥ । daśadāsasya ullekhaḥ mahābhārate vartate
|
dāsaḥ | devadāsaḥ  ekaḥ vaṇigputraḥ । devadāsasya ullekhaḥ bauddhasāhitye vartate
|
dāsaḥ | nandadāsaḥ  ekaḥ lekhakaḥ । nandadāsasya ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | narottamadāsaḥ  ekaḥ lekhakaḥ । narottamadāsasya ullekhaḥ koṣe asti
|
dāsaḥ | devadāsaḥ  ekaḥ vaṇijaḥ putraḥ । devadāsasya ullekhaḥ kathāsaritsāgare asti
|
dāsaḥ | devadāsaḥ  kālidāsasya putraḥ । devadāsasya ullekhaḥ koṣe asti
|
dāsaḥ | devadāsaḥ  lekhakanāmaviśeṣaḥ । devadāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakāṇām ullekhaḥ vivaraṇapustikāyām asti
|
dāsaḥ | dharaṇidāsaḥ  ekaḥ kośakāraḥ । dharaṇidāsasya ullekhaḥ koṣe asti
|