dāśera | dhīvaraḥ, dhīvā, śākunikaḥ, śākunī, kaivartaḥ, kaivartakaḥ, kevartaḥ, jālikaḥ, ānāyī, abdhijīvī, kupinī, choṭī, jalacarājīvaḥ, timighātī, dāśaḥ, dāsaḥ, dāśeraḥ, dāseraḥ, dāśerakaḥ, dāserakaḥ, puñjiṣṭhaḥ, matsyaghātī, matsyajīvā, matsyajīvī, matsyabandhaḥ, matsyahā, matsyopajīvī, mātsikaḥ, mātsyikaḥ, mīnaghātī, mīnāriḥ, mainālaḥ, vāryupajīvī, śākulikaḥ, śāpharikaḥ, salilopajīvī  yaḥ matsyān jāle baddhvā krīṇāti। vārdalāt dhīvarāḥ samudre matsyabandhanārthe na gatāḥ।
|