candraka | kalā, candrakalā, indukalā, indurekhā, śaśirekhā, śaśilekhā  candraprakāśasya ṣoḍaśo'śaḥ। jagati jayinaste te bhāvā navendukalādayaḥ।
|
candraka | marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī, kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam  latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate। kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
|