cañcalā | lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahastā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā  dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate। dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।
|
cañcalā | vidyut, taḍit, vajrasphuliṅgaḥ, śampā, śatahradā, hrādinī, airāvatī, kṣaṇaprabhā, taḍit, saudāminī, cañcalā, capalā, vījā, saudāmnī, cilamīlikā, sarjjūḥ, aciraprabhā, saudāmanī, asthirā, meghaprabhā, aśaniḥ, vajrā  pṛthivyāḥ vāyumaṇḍalasthāyāḥ vaidyutāyāḥ ūrjāyāḥ utsargaḥ yad meghānāṃ gharṣaṇāt prādurbhavati tathā ca ākāśe prakāśaṃ tathā ca ghoṣadhvaniṃ janayati। ākāśe vidyut dedīpyate।
|