arkaḥ
karkaḥ , karkaṭaḥ, karkarāśiḥ, karkaṭarāśiḥ
meṣādidvādaśarāśyāntargataḥ caturthaḥ rāśiḥ sa ca pūnarvasuśeṣapādena saha puṣyāśleṣābhyāṃ bhavati।
karkasya cihnaṃ kulīraḥ iti।
arkaḥ
duṣṭaśvā, alarkaḥ
mastiṣke duṣṭaḥ sārameyaḥ।
saḥ duṣṭaśunā daṣṭaḥ।
arkaḥ
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ , hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
arkaḥ
indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ , ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ
sā devatā yā svargasya adhipatiḥ iti manyate।
vedeṣu indrasya sūktāni santi।
arkaḥ
darpaṇaḥ, mukuraḥ, ādarśaḥ, ātmadarśaḥ, nandaraḥ, darśanam, pratibimbātam, karkaḥ , karkaraḥ
rūpadarśanādhāraḥ।
bālikāyāḥ syūte darpaṇam asti।
arkaḥ
tarkaḥ , yuktiḥ
kasyāpi viṣayasya yāthārthyaṃ praṇetuṃ prastutāni pramāṇāni।
svasya kathanasiddhyarthe saḥ naikāni kāraṇāni dattavān।
arkaḥ
bhānuvāraḥ, ravivāraḥ, ravivāsaraḥ, bhānuvāsaraḥ, arkavāraḥ, ādityavāraḥ, bhaṭṭārakavāraḥ, arkadinam, arkaḥ
saḥ dinaḥ yaḥ mandavāsarāt anantaram tathā ca somavāsarāt prāk asti।
asmākaṃ rāṣṭre bhānuvāsare vidyālaye kāryālaye ca avasaraḥ asti।
arkaḥ
vānaraḥ, kapiḥ, plavaṅgaḥ, plavagaḥ, śākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, kīśaḥ, vanaukāḥ, markaḥ , plavaḥ, pravaṅgaḥ, pravagaḥ, plavaṅgamaḥ, pravaṅgamaḥ, golāṅgulaḥ, kapitthāsya, dadhikṣoṇaḥ, hariḥ, tarumṛgaḥ, nagāṭanaḥ, jhampī, jhampārukalipriyaḥ, kikhiḥ, śālāvṛkaḥ
vanyapaśuḥ yaḥ vṛkṣe vasati bhramati ca।
vālī nāma vānaraḥ rāmeṇa hataḥ।
arkaḥ
karkaḥ , kulīraḥ, karkaṭaḥ, karkaṭakaḥ, tiryyagyānaḥ, vahiścaraḥ, jalavilvaḥ, apatyaśatruḥ, bahukaḥ, ṣoḍaśāṅghriḥ, mṛtyusūtiḥ, paṅkavāsaḥ, kuracillaḥ
jalajantuviśeṣaḥ tiryaggāmī jalanivāsī jantuḥ।
ekasmin jalāśaye karkaḥ vasati sma।
arkaḥ
vādaḥ, vicāraḥ, vivādaḥ, vādānuvādaḥ, vipratipattiḥ, vitarkaḥ , vādayuddhaṃ, hetuvādaḥ
kamapi viṣayamadhikṛtya khaṇḍanamaṇḍanātmikā carcā।
atyadhikena vādena kāryaṃ naśyati।
arkaḥ
janasamparkaḥ
janeṣu kṛtaḥ samparkaḥ।
nirvācanakāle netāraḥ grāme grāme gatvā janasamparkaṃ kurvanti।
arkaḥ
vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ , kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ
indrasya pradhānaṃ śastram।
ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
arkaḥ
saṃśayaḥ, saṃśītiḥ, sandehaḥ, saṃdehaḥ, śaṅkā, vitarkaḥ , āśaṅkā, vikalpaḥ, bhrāntiḥ, vibhramaḥ, dvaidhībhāvaḥ, anupanyāsaḥ, vicikitsā, dvāparaḥ
ekadharmmikaviruddhabhāvābhāvaprakārakaṃ jñānam।
rāmasya vacane mama saṃśayaḥ asti।
arkaḥ
sambandhaḥ, samparkaḥ , anvayaḥ, sandarbhaḥ, samanvayaḥ, vyāsaṅgaḥ, anubandhaḥ, śleṣaḥ, saṃyogaḥ, anuṣaṅgaḥ, saṃsargaḥ, saṅgaḥ
dvayoḥ vastunoḥ parasparaṃ vartamānaḥ bhāvaḥ।
parasparaiḥ saha uṣitvā paśubhiḥ saha api sambandhaḥ dṛḍhaḥ bhavati।
arkaḥ
samparkaḥ , pṛktiḥ, saṃsargaḥ, sparśaḥ, spṛṣṭiḥ
vastunaḥ parasparaparimarśaḥ।
saḥ naikavāraṃ sarpasya sparśaṃ karoti।
arkaḥ
samparkaḥ , saṃbandhaḥ, sambandhaḥ, anvayaḥ
paraspareṇa saha vartamānaḥ saṃvādādikaḥ yogaḥ।
jalaplāvanasya kāraṇāt grāmasya samparkaḥ anyaiḥ sthānaiḥ saha khaṇḍitaḥ jātaḥ।
arkaḥ
arkaḥ , sāraḥ, rasaḥ, sattvam
āsavana-saṃghanake kasyāpi āsavaḥ ūṣṇīkṛtya tasya bāṣpāt samprāptaḥ dravaḥ।
podināyāḥ arkaḥ annavikāre bahuguṇakārī asti।
arkaḥ
kutarkaḥ
ayogyaḥ tarkaḥ।
kutarke samayaṃ mā yāpaya।
arkaḥ
pañcāmṛtam, madhuparkaḥ , caraṇāmṛtam
śarkarā-dugdha-ghṛta-dadhi-madhu-ghaṭitam peyaḥ padārthaḥ yaṃ hindūjanāḥ śraddhāsamavetaṃ prasādatvena pīyate।
purohitaḥ satyanārāyaṇapūjāyāḥ uparāntaṃ pañcāmṛtam abhyadadat।
arkaḥ
sāhacaryam, samparkaḥ , saṃgatiḥ, saṅgatiḥ, saṃvāsaḥ, sahāyanam
saha vasanam।
guroḥ sāhacarye nūtanāḥ viṣayāḥ adhyetuṃ śakyante।
arkaḥ
kṣudrāmalakaḥ, karkaḥ , kṣudradhātrī
kṣudrāṇāṃ āmalakānāṃ vṛkṣaḥ।
asmin udyāne āmalakena saha kṣudrāmalakaḥ api asti।
arkaḥ
miśraṇam, saṃmiśraṇam, miśrīkaraṇam, saṃyogaḥ, saṃyojanam, sammelanam, saṃsargaḥ, samparkaḥ , saṃṅkalanam, saṅkiraṇam, ekīkaraṇam
bhinnavastūnām melanam।
pañjarī iti miśraṇam asti।
arkaḥ
kokāhaḥ, karkaḥ
śvetaghoṭakaḥ।
senāpatiḥ kokāhe ārūḍhaḥ।
arkaḥ
ṣaṇḍāmarkaḥ
śukrācāryasya putraviśeṣaḥ।
ṣaṇḍāmarkasya varṇanaṃ purāṇeṣu asti।
arkaḥ
saṃparkaḥ
parasparaṃ saṃvādasya ādānaṃ pradānañca।
bahuṣu dineṣu ahaṃ bhavatā saha saṃparkaṃ kartum icchāmi।
arkaḥ
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ , mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
arkaḥ
sphuraṇagītam, vīragānam, samarodgīthaḥ, gāthānī, puruṇītham, arkaḥ
yuddhe sainikānāṃ sphurtiprāptyarthe gīyamānaṃ gītam।
yuddhasamaye sphuraṇagīteṣu sainikānāṃ parākramasya varṇanaṃ krīyate।
arkaḥ
darpaṇaḥ, ādarśaḥ, darśanam, mukuraḥ, nandaraḥ, karkaḥ , karkaraḥ, ātmadarśaḥ
rūpadarśanādhāraḥ, svasya rūpam pratibimbamiva darśayati;
locanābhyām vihīnasya darpaṇaḥ kim kariṣyati
[cāṇakya 109]
arkaḥ
vānaraḥ, kapiḥ, plavaṅgaḥ, plavagaḥ, śākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, kīśaḥ, vanaukāḥ, markaḥ , plavaḥ, pravaṅgaḥ, pravagaḥ, plavaṅgamaḥ, pravaṅgamaḥ, golāṅgulaḥ, kapitthāsya, dadhikṣoṇaḥ, hariḥ, tarumṛgaḥ, nagāṭanaḥ, jhampī, jhampārukalipriyaḥ, kikhiḥ, śālāvṛkaḥ
puṃjātiviśiṣṭavānaraḥ।
saḥ manuṣyaḥ vānaraṃ vānarīṃ ca nartayati।
arkaḥ
markaḥ
śukrācāryasya putraviśeṣaḥ।
hiraṇyakaśyapoḥ ādeśena markaḥ ṣaṇḍaśca prahlādaṃ rākṣasīvidyāṃ pāṭhayitum icchukau āstām।
arkaḥ
alarkaḥ
prācīnaḥ dānaśīlaḥ rājā।
yācanāyām alarkaḥ andhāya brāhmaṇāya netre ayacchat।
arkaḥ
samparkaḥ
samūhe paraspareṣu samanvayasya mādhyamam।
ārakṣakāḥ aparādhināṃ samparkasya anveṣaṇaṃ karoti।
arkaḥ
aṭṭaḥ, udarkaḥ
unnatā racanā yasyāḥ upayogaḥ avalokanārthaṃ tathā ca saṅketanārthe kriyate।
barlinanagare vartamānaḥ dūradarśanasya aṭṭaḥ khyātaḥ।
arkaḥ
karkaḥ
ekaḥ ṭīkākāraḥ ।
karkasya varṇanaṃ kośe vartate
arkaḥ
madhuparkaḥ
garuḍasya putraḥ ।
madhuparkasya ullekhaḥ mahābhārate vartate
arkaḥ
madhuparkaḥ
ekaḥ granthaḥ ।
madhuparkasya ullekhaḥ kośe vartate
arkaḥ
vitarkaḥ
dhṛtarāṣṭrasya putraḥ ।
vitarkasya ullekhaḥ mahābhārate asti
arkaḥ
karkaḥ
ekaḥ ṭīkākāraḥ ।
karkasya ullekhaḥ koṣe asti
arkaḥ
karkaḥ
ekaḥ kṣupaḥ ।
karkasya ullekhaḥ koṣe asti