anilaḥ | vātarogaḥ, vāyurogaḥ, vātāmayaḥ, vātavyādhiḥ, vātaḥ, vāyuḥ, rasavātaḥ, anilāmayaḥ, anilarogaḥ, anilaḥ, dhanurvātaḥ, paṭīraṃ, gṛdhrasī  rogaviśeṣaḥ- yasmin sandhisthāne pīḍā tathā ca śothaḥ jāyate। saḥ vātarogena pīḍitaḥ।
|
anilaḥ | vāyuḥ, vātaḥ, anilaḥ, pavanaḥ, pavamānaḥ, prabhañjanaḥ, śvasanaḥ, sparśanaḥ, mātariśvā, sadāgatiḥ, pṛṣadaśvaḥ, gandhavahaḥ, gandhavāhaḥ, āśugaḥ, samīraḥ, mārutaḥ, marut, jagatprāṇaḥ, samīraṇaḥ, nabhasvān, ajagatprāṇaḥ, khaśvāsaḥ, vābaḥ, dhūlidhvajaḥ, phaṇipriyaḥ, vātiḥ, nabhaḥprāṇaḥ, bhogikāntaḥ, svakampanaḥ, akṣatiḥ, kampalakṣmā, śasīniḥ, āvakaḥ, hariḥ, vāsaḥ, sukhāśaḥ, mṛgavābanaḥ, sāraḥ, cañcalaḥ, vihagaḥ, prakampanaḥ, nabhaḥ, svaraḥ, niśvāsakaḥ, stanūnaḥ, pṛṣatāmpatiḥ, śīghraḥ  viśvagamanavān viśvavyāpī tathā ca yasmin jīvāḥ śvasanti। vāyuṃ vinā jīvanasya kalpanāpi aśakyā।
|