ḍī
pṛṣṭhāsthimān, pṛṣṭhavaṃśaviśiṣṭaḥ, kaśerukī, merudaṇḍī
pṛṣṭhāsthidhārakaḥ prāṇī।
mānavaḥ pṛṣṭhāsthimān jantuḥ asti।
ḍī
nauḥ, naukā, tarikā, taraṇiḥ, taraṇī, tariḥ, tarī, taraṇḍī , taraṇḍaḥ, pādālindā, utplavā, hoḍaḥ, vādhūḥ, vahitram, potaḥ, varvaṭaḥ, arṇavapotaḥ, utplavā, kaṇṭhālaḥ, karṣaḥ, karṣam
nadyādi-santaraṇārtham kāṣṭhādibhiḥ vinirmitaḥ yānaviśeṣaḥ।
vidureṇa preṣitaḥ naraḥ manomārutagāminīṃ sarvavātasahāṃ yantrayuktāṃ nāvaṃ darśayāmāsa।
ḍī
piṇḍikā, piṇḍaḥ, piṇḍam, picaṇḍikā, indravastiḥ, picchā, jaṅghāpiṇḍī
jānuno'dhomāṃsalapradeśaḥ।
mama piṇḍikāyāṃ pīḍā ajāyata।
ḍī
pākhaṇḍī , pāṣaṇḍī
yaḥ sādhusadṛśaṃ mithyā ācarati।
adhunā samāje pākhaṇḍinaḥ dṛśyante।
ḍī
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī , priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
ḍī
nalikā, nāḍī , nālī, netram, suṣiḥ
yā svasmin vastūni sthāpayitvā anyatra nayati।
dhamanirūpā nalikā hṛdayaṃ prati raktaṃ vahati tataḥ apanayati ca।
ḍī
khaṇḍalaḥ, khaṇḍalam, kāṇḍī
parimāṇaviśeṣaḥ yaḥ gaṇanasaṃkhyāṃ sūcayati।
ahaṃ haṭāt dve khaṇḍale dravye kretum icchāmi।
ḍī
aśokaḥ, śokanāśaḥ, viśokaḥ, vañjuladrumaḥ, vañjalaḥ, madhupuṣpaḥ, apaśokaḥ, kaṅkelliḥ, kelikaḥ, raktapallavaḥ, citraḥ, vicitraḥ, karṇapūraḥ, subhagaḥ, dohalī, tāmrapallavaḥ, rogitaruḥ, hemapuṣpaḥ, rāmā, vāmāṅgighātanaḥ, piṇḍī puṣpaḥ, naṭaḥ, pallavadruḥ
svanāmakhyātavṛkṣaviśeṣaḥ yaḥ sadā haritaḥ asti।
aśokaḥ bhārate sarvatra dṛśyate।
ḍī
bundelakhaṇḍī ya
bundelakhaṇḍasambandhī।
bundelakhaṇḍīyā bhāṣā orachā datiyā pannā carakhārī bijāvaraḥ chatarapuraḥ ityeteṣu prānteṣu bhāṣyate।
ḍī
ḍī , praḍī , uḍḍī , khe visṛp, viyati visṛp, pat, utpat, protpat, samutpat, sampat, ākāśena gam, ākāśena yā
ākāśamārgeṇa ekasthānāt anyasthānam utpatanānukūlavyāpāraḥ।
vimānaḥ samudropari ḍayate adhunā।
ḍī
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī , caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī , kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
ḍī
karkāruḥ, kuṣmāṇḍaḥ, kuṣmāṇḍī , kuṣmāṇḍakaḥ, kūṣmāṇḍaḥ, kūṣmāṇḍī , kūṣmāṇḍakaḥ, alābuḥ, alābūḥ, ātāvuḥ, tumbī
phalaprakāraḥ yasmāt sūpaṃ śākaṃ vā pācayati।
katipayāya janāya karkāroḥ śākaṃ rocate।
ḍī
karkāruḥ, kuṣmāṇḍaḥ, kuṣmāṇḍī , kuṣmāṇḍakaḥ, kūṣmāṇḍaḥ, kūṣmāṇḍī , kūṣmāṇḍakaḥ, alābuḥ, alābūḥ, ātāvuḥ, tumbī
latāprakāraḥ yasyāḥ phalāt sūpaṃ śākaṃ vā pācayati।
karṣake karkāruḥ pakvaḥ।
ḍī
bhramaraḥ, dvirephaḥ, madhuvrataḥ, madhukaraḥ, madhuliṭ, madhupaḥ, aliḥ, alī, puṣpaliṭ, bhṛṅgaḥ, ṣaṭpadaḥ, kalālāpakaḥ, śilīmukhaḥ, puṣpandhayaḥ, madhukṛt, dvipaḥ, bhasaraḥ, cañcarikaḥ, sukāṇḍī , madhulolupaḥ, madhumārakaḥ, indindiraḥ, madhuparaḥ, lambaḥ, puṣpakīṭaḥ, madhusūdanaḥ, bhṛṅgarājaḥ, madhulehī, reṇuvāsaḥ, kāmukaḥ, kaliṅgapakṣī, mārkavaḥ, bhṛṅgarajaḥ, aṅgārkaḥ, bhṛṅgāraḥ
kīṭaviśeṣaḥ, pratikusumaṃ bhrāmyan kṛṣṇakīṭaḥ।
bhramarāṇāṃ kadambaḥ priyaḥ asti।
ḍī
caṇḍī gaḍanagaram
pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti।
caṇḍīgaḍanagaraṃ ramyam asti।
ḍī
āliṅg, samāliṅg, śliṣ, svañj, āśliṣ, saṃśliṣ, upāśliṣ, upaguh, pariṣvañj, abhiṣvañj, abhipariṣvañj, saṃsvañj, abhisaṃsvañj, sampariṣvañj, samavalamb, kroḍī kṛ, rabh, abhirabh, upabṛh, vibṛh
prītipūrvakaṃ bāhubhyāṃ parasparāśleṣānukūlaḥ vyāpāraḥ।
kanyāyāṃ praṇamantyāṃ pitā tām āliṅgat।
ḍī
nāḍī , dhamanī, sirā, śirā, nāliḥ, nālī, tantukī
avayavaviśeṣaḥ, yayā nālikayā śarīre raktaṃ tathā raktasahitam śleṣmapittādayaḥ samantataḥ vidhamyante।
nāḍīṃ prabhañjanagatiṃ satataṃ parīkṣeta।
ḍī
kekā, kekābalaḥ, kekī, tālaḥ, nemiḥ, śikhaṇḍī
mayūravāṇī।
mayūrasya kekāṃ śrutvā mayuryaḥ saṃmmilitāḥ।
ḍī
ci, vici, saṃci, sañci, ucci, samucci, upaci, apaci, avaci, samānī, saṃgrah, saṅgrah, samāhṛ, samādā, saṃbhṛ, sambhṛ, samākṣip, saṃnidhā, samupādā, piṇḍī kṛ, rāśīkṛ, ekatrīkṛ, parigrah, upasaṃhṛ, praci, samākṛ, samāvah, abhisamas, samūh, samīj, nici
vikīrṇasya vastunaḥ ekatra sthāpanānukūlaḥ vyāpāraḥ।
kṛṣakaḥ vikīrṇān dhānyakaṇān cinoti।
ḍī
piṇḍī kṛ
piṣṭasya īṣat niṣpīḍanena piṇḍākārapradānānukūlaḥ vyāpāraḥ।
bhrātṛjāyā caṇakapiṣṭaṃ piṇḍīkaroti।
ḍī
pātram, kapālaḥ, kapālakaḥ, karparaḥ, kuṇḍaḥ, kuṇḍī , pātrakam, pātrikā
laghupātram।
mātā pātre piṣṭaṃ mardayati।
ḍī
kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī , śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālajñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ, pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ
narakukkuṭī।
prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
ḍī
mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī , śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।
mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
ḍī
brāṇḍī
ekā videśīyā surā।
saḥ brāṇḍīṃ pibati।
ḍī
yayin, pakṣapātin, ṛṇa, kāṃdiś, khacara, khacārin, khagama, khecara, gṛhītadiś, ḍī na, jihāna, nivartaka, pakṣagama, pataṃga, patara, pataru, patatṭa, patatrinṭa, patayālu, patvan
yaḥ uḍḍayate।
kākaḥ yayī khagaḥ asti।
ḍī
śirīṣaḥ, bhaṇḍilaḥ, bhaṇḍiraḥ, bhaṇḍī laḥ, bhaṇḍī raḥ, mṛdupuṣpaḥ, śukataruḥ, viśanāśanaḥ, śītapuṣpaḥ, bhaṇḍikaḥ, svarṇapuṣpakaḥ, śukeṣṭaḥ, varhapuṣpaḥ, viṣahantā, supuṣpakaḥ, uddānakaḥ, śukrataruḥ, lomaśapuṣpakaḥ, kapītakaḥ, kaliṅgaḥ, śyāmalaḥ, śaṅkhiniphalaḥ, madhupuṣpaḥ, vṛttapuṣpaḥ, śikhinīphalaḥ, bhaṇḍiḥ, plavagaḥ, śukapuṣpaḥ
tīkṣṇasārāsadṛśaḥ dīrghaḥ vṛkṣaḥ।
śirīṣasya kāṣṭhaṃ dṛḍham asti।
ḍī
karuṇā, kāruṇyam, dayā, kṛpā, ghṛṇā, śūkaḥ, sahānubhūtiḥ, anukampanam, anukrośaḥ, ānṛśaṃsyam, kāruṇikatā, sumṛḍī kam
paraduḥkhena duḥkhānubhavaḥ।
santaḥ anyān prati karuṇayā vyavaharanti।
ḍī
gāṇḍī vaḥ
arjunasya dhanuḥ।
arjunasya haste gāṇḍīvaṃ dṛṣṭvā vipakṣiṇaḥ bhītāḥ।
ḍī
nāpitaḥ, kṣurī, muṇḍī , divākīrti, antāvasāyī, kalpakaḥ
jātiviśeṣaḥ- yaḥ muṇḍanādikāryāṇi karoti।
rāmaḥ muṇḍanārthe nāpitasya ālayaṃ gataḥ।
ḍī
elā, elīkā, bahulagandhā, aindrī, drāviḍī , kapotaparṇī, bālā, balavatī, himā, candrikā, sāgaragāminī, gandhālīgarbhaḥ, kāyasthā, upakuñcikā, tutthā, koraṅgī, tripuṭā, truṭiḥ
phalaviśeṣaḥ-tat phalaṃ yasya sugandhitāni bījāni upaskararupeṇa upayujyante।
mohanaḥ svādāya kaṣāye elāṃ yojayati।
ḍī
daṇḍī
saḥ saṃnyāsī yaḥ daṇḍaṃ dhārayati।
asmākaṃ grāme siddhaḥ daṇḍī āgataḥ।
ḍī
dehalī, dvārapiṇḍī , amburaḥ
dvārasya samīpe vartamānā bhūmiḥ।
sandhyākāle dehalyām āsanam aśubhaṃ manyate।
ḍī
trasaraḥ, sūtraveṣṭanam, sūtrayantram, tasaraḥ, mallikaḥ, nāḍī cīram
sūtraveṣṭanārthe tantravāyopakaraṇaviśeṣaḥ।
trasareṇa vinā tantravāyopakaraṇaṃ śūnyavat bhavati।
ḍī
dāḍimaḥ, kalkaphalaḥ, kucaphalaḥ, parvaruh, piṇḍapuṣyaḥ, piṇḍī raḥ, phalakhaṇḍavaḥ, phalaṣāḍavaḥ, maṇibījaḥ, madhubījaḥ, mukhavallabhaḥ, raktapuṣpaḥ, raktabījaḥ, valkaphalaḥ, śukavallabhaḥ, śukādanaḥ, satphalaḥ, sunīlaḥ, suphalaḥ, hiṇḍī raḥ
vṛkṣaviśeṣaḥ।
mālī udyāne dāḍimaṃ ropayati।
ḍī
garbhanāḍī , amalā, amaraḥ
rajjoḥ ākārasya sā nalikā yasyāḥ ekaḥ bhāgaḥ garbhasthasya śiśoḥ nābhinā saṃyujyate aparaśca garbhāśayena।
garbhāvasthāyāṃ garbhasthaḥ śiśuḥ garbhanāḍyā eva poṣakatattvān prāpnoti।
ḍī
nāḍī vraṇaḥ
yaḥ pracurapūyamasādhuvṛttaḥ sadāgaladvraṇaḥ।
bahukālaṃ yāvat auṣadhāropaṇena eva tasya nāḍīvraṇaḥ samyak jātaḥ।
ḍī
bhiṇḍaḥ, bhiṇḍā, bhiṇḍākṣupaḥ, bhiṇḍakaḥ, bhiṇḍī takaḥ, bheṇḍī , bheṇḍī takaḥ, asrapatrakam, catuṣpuṇḍrā, karaparṇaḥ, kṣetrasambhavaḥ, catuṣpadaḥ, catuḥpuṇḍaḥ, suśākaḥ, vṛttabījaḥ
kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।
āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।
ḍī
mañjiṣṭhā, vikasā, jiṅgī, samaṅgā, kālameṣikā, maṇḍūkaparṇī, bhaṇḍī rī, bhaṇḍī , yojanavallī, kālameṣī, kālī, jiṅgiḥ, bhaṇḍirī, bhaṇḍiḥ, hariṇī, raktā, gaurī, yojanāvallikā, vaprā, rohiṇī, citralatā, citrā, citrāṅgī, jananī, vijayā, mañjūṣā, raktayaṣṭikā, kṣatriṇī, rāgāḍhyā, kālabhāṇḍikā, aruṇā, jvarahantrī, chatrā, nāgakumārikā, bhaṇḍī ralatikā, rāgāṅgī, vastrabhūṣaṇā
latāprakāraḥ yasyāḥ puṣpāṇi pītāni tathā ca laghūni santi।
mañjiṣṭhāyāḥ daṇḍāt tathā ca sūlāt raktaḥ varṇaḥ prāpyate।
ḍī
śikhaṇḍī , drupadātmaja
drupadasya ekaḥ putraḥ य़ḥ mūlatayā strī āsīt parantu anantaraṃ kāmapi sādhanāṃ kṛtvā puruṣo abhavat;
śikhaṇḍī bhīṣmaṃ hatavān
ḍī
dehalī, dvārapiṇḍī
dvārasya adhobhāge vartamānā kāṣṭhasya athavā aśmasya bhūmīlagnā-paṭṭikā।
dehalyām āsanam aśubhaṃ manyate।
ḍī
kuṣmāṇḍaḥ, kumbhāṇḍī , ālābuḥ
latāviśeṣaḥ sā latā yasyāḥ phalāni vartulākārakāni vā daṇḍavartulākārakāni santi।
kuṣmāṇḍe naikāni phalāni santi।
ḍī
uḍḍī
utpatanānukūlaḥ vyāpāraḥ।
ākāśe naikavidhāḥ khagāḥ uḍḍīyante।
ḍī
damanakaḥ, damanaḥ, dāntaḥ, gandhotkaṭā, muniḥ, jaṭilā, daṇḍī , pāṇḍurāgaḥ, brahmajaṭā, puṇḍarīkaḥ, tāpasapatrī, patrī, pavitrakaḥ, devaśekharaḥ, kulapatraḥ, vinītaḥ, tapasvīpatraḥ, muniputraḥ, tapodhanaḥ, gandhotkaṭaḥ, brabmajaṭī, kulaputrakaḥ
vṛkṣaviśeṣaḥ, sugandhīpatrayuktavṛkṣaḥ āyurvede asya guṇāḥ kuṣṭhadoṣadvandvatridoṣaviṣavisphoṭavikāraharatvādi proktāḥ;
dviguṇanagaṇamiha vitanu hi damanakamiti gadati śuci hi [cintāmaṇi]
ḍī
aḍī yamāna, anuḍḍī yamāna
uḍḍayanaṃ kartum asamarthaḥ।
śuturamurgaḥ aḍīyamānaḥ khagaḥ asti।
ḍī
lohaḍī
bhāratasya pañjābahariyāṇāhimācalapradeśānāṃ keṣucit bhāgeṣu jānevārīmāse nirvartyamānaḥ utsavaḥ।
lohaḍyāṃ rātrau agniṃ prajvālya janāḥ nṛtyanti।
ḍī
sthālī, ukhā, kuṇḍam, kuṇḍī , kuṇḍyakā, piṭharī
pākapātraviśeṣaḥ yasmin annāni pacyante।
somadattaḥ sthālyām śākam pacati।
ḍī
māravāḍī bhāṣā
māravāḍaprāntasya bhāṣā।
mama sakhī gṛhe māravāḍībhāṣāṃ bhāṣate।
ḍī
kūṣmāṇḍā, kuṣmāṇḍī , kūṣmāṇḍinī
navadurgāsu ekā yasyai kūṣmāṇḍaṃ rocate।
kūṣmāṇḍāyāḥ pūjanaṃ navarātri-utsave caturthe dine bhavati।
ḍī
samudraphenaḥ, hiṇḍī raḥ, abdhikaphaḥ, phenaḥ, arṇavajamalaḥ, samudrakaphaḥ, jalahāsaḥ, phenakaḥ, samudraphenam, phenam, vārddhiphenam, payodhijam, suphenam, abdhihiṇḍī ram, sāmudram
samudrasya phenaḥ।
samudrasnānasamaye saḥ vāraṃ vāraṃ samudraphenaṃ svasya añjalau gṛhṇāti।
ḍī
piṇḍī takaḥ, marubakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
kaṇṭakayuktaḥ vṛkṣaḥ।
piṇḍītakasya phalam auṣadhāya upayujyate।
ḍī
veṣṭakaḥ, vidārī, śālaparṇī, bhūmikuṣmāṇḍaḥ, kṣīraśuklā, ikṣugandhā, kroṣṭrī, vidārikā, svādukandā, sitā, śuklā, śṛgālikā, vṛṣyakandā, viḍālī, vṛṣyavallikā, bhūkuṣmāṇḍī , svādulatā, gajeṣṭā, vārivallabhā, gandhaphalā
ekā latā yasmin kuṣmāṇḍavat phalaṃ bhavati।
kuṭīrasya upari veṣṭakaḥ prasarati।
ḍī
śītasahā, sindhuvārakaḥ, nirguṇḍī , kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasurasā
kundajātīyā śvetapuṣpaviśiṣṭā latā।
śītasahā varṣākāle vikasati।
ḍī
kānhaḍī
rāgiṇīviśeṣaḥ।
kānhaḍī dīpakarāgasya patnī iti manyate।
ḍī
toḍī
ekā rāgiṇī।
toḍī daśamāt daṇḍāt ṣoḍaśatamaṃ daṇḍaṃ yāvat gīyate।
ḍī
pahāḍī
ekā rāgiṇī।
pahāḍī madhyarātrau gīyate।
ḍī
mālatītoḍī
ekā rāgiṇī।
mālatītoḍī sampūrṇajāteḥ rāgiṇī asti।
ḍī
devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī , ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchadaḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ
śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ।
devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।
ḍī
gauḍī
sampūrṇajāteḥ ekā rāgiṇī।
gauḍī rātrau prathamaprahare gīyate।
ḍī
hāḍī rāgaḥ
ekaḥ rāgaḥ।
hāḍīrāgaṃ gītvā saṅgītajñaḥ anumodanaṃ prāptavān।
ḍī
sūhāṭoḍī
ekā rāgiṇī।
sūhāṭoḍī sampūrṇajāteḥ ekā saṅkarā rāgiṇī asti।
ḍī
lakṣmīṭoḍī
ekā saṅkarā rāgiṇī।
saṅgītajñaḥ lakṣmīṭoḍīṃ gāyati।
ḍī
caitragauḍī
oḍavajāteḥ rāgiṇī।
caitragauḍī rātrau prathamaprahare gīyate।
ḍī
pippalī, kṛṣṇā, upakulyā, vaidehī, māgadhī, capalā, kaṇā, uṣaṇā, śauṇḍī , kolā, ūṣaṇā, pippaliḥ, kṛkalā, kaṭubījā, koraṅgī, tiktataṇḍulā, śyāmā, dantaphalā, magadhodbhavā
ekā latā yasya kalikā tūtasya ākāravat bhavati।
pippalī auṣadhasya rūpeṇa upayujyate।
ḍī
dhūmikā, dhūpikā, khabāṣpaḥ, kuñjhaṭikā, kuñjhaṭiḥ, himañjhatiḥ, kūhā, kuhelikā, kuhelī, kuheḍikā, kuheḍī , rubheṭī, ratāndhrī, nabhoreṇuḥ
dhūmasadṛśāḥ bāṣpakaṇāḥ ye sūryaprakāśam apahṛtya janān kuhayanti;
śiśire prātaḥ dhūmikā dṛśyate
ḍī
kaṇṭhaśuṇḍī
jivhāmūle vartamānaḥ lasikābhaḥ ūtakapiṇḍaḥ।
kaṇṭhaśuṇḍyāḥ vardhanāt bhojanakāle bhūri pīḍā bhavati।
ḍī
varāḍī
ekā rāgiṇī।
saṅgītajñaḥ varāḍīṃ gāyati।
ḍī
nirguṇḍī , śephālikā, śephālī, nīlikā, malikā, suvahā, rajanīhāsā, niśipuṣpikā, sindhukaḥ, sindrakaḥ, sindrarāvaḥ, indrasuṣiraḥ, indrāṇikā, sindhuvāraḥ, indrasurasaḥ, nirguṇṭhī, indrāṇī, paulomī, śakrāṇī, kāsanāśinī, visundhakaḥ, sindhakam, surasaḥ, sindhuvāritaḥ, surasā, sindhuvārakaḥ
ṣaḍ ārabhya dvāviṃśatiḥ pādonnataḥ nityaharitakṣupaḥ yasmin bhavati tuvaryāḥ iva pañcapatrāṇi evaṃ śākhāyāṃ laghūni romāṇi ca।
nirguṇḍyāḥ patramūlāni tu auṣadheṣu upayujyante।
ḍī
elā, bahvalagandhā, aindrī, drāviḍī , kapotaparṇī, bālā, balavatī, himā, candrikā, sāgaragāminī, gandhālīgarbhaḥ, elikā, kāyasthā
ekaḥ sāṃvatsaraḥ vṛkṣaḥ yasya phalebhyaḥ prāptāni sugandhitāni bījāni vyañjane prayujyante।
asyāṃ vāṭikāyāṃ elāyāḥ vṛkṣāṇi santi।
ḍī
śatakuṇḍī
mahāyajñānām ekaḥ prakāraḥ।
śatakuṇḍyāṃ sakṛdeva śateṣu kuṇḍeṣu yajñaḥ kriyate।
ḍī
sukandaḥ, sukandakaḥ, kroḍī , kroḍakanyā, kāsāluḥ, mūlakaḥ
śabarakandānām kṣupāṇām ekaḥ prakāraḥ।
sukandaḥ kīṭakaiḥ juṣṭaḥ।
ḍī
śarabatagaḍī -āmram
āmrāṇām ekaḥ prakāraḥ।
śarabatagaḍī-āmrasya rasaḥ sumadhuraḥ।
ḍī
śarabatagaḍī -āmraḥ
śarabatagaḍī iti nāmakānām āmrāṇāṃ vṛkṣaḥ।
asmin varṣe śarabatagaḍī-āmraḥ na mukulitaḥ।
ḍī
marīcam, mallajam, ullāghaḥuṣaṇam, ūṣaṇam, auṣaṇaśauṇḍī , kaphavirodhi, kṛṣṇaḥ, kevaladravyam, kolam, kolakam, candrakam, tīkṣṇaḥ, dvāravṛttam, dhārmapattanam, pavitam, maricam, lohākhyam, virāvṛttam, vṛttaphalam, veṇunam, vellajam, vellanam, śanijam, śuddham, śyāmam
latāprakārakaḥ yasyāḥ kaṭuḥ kṛṣṇavarṇīyā laghugulikā yā bhojane upaskararūpeṇa upayujyate।
kṛṣakaḥ kṛṣīkṣetrāt marīcam āmūlāt udgṛhṇāti।
ḍī
sugharāī-ṭoḍī , sugharāī-ṭoḍī rāgaḥ
ekā rāgiṇī।
sugharāī-ṭoḍī sampūrṇajāteḥ ekā rāgiṇī।
ḍī
mārjārītoḍī
rāgiṇīviśeṣaḥ।
saṅgītakāraḥ mārjārītoḍīṃ gāyati।
ḍī
sindhuvāraḥ, indrasurasaḥ, indrāṇī, indrāṇikā, candrasurasaḥ, nirguṇṭī, nirguṇḍī , nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ, sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhakaḥ
ekaḥ vṛkṣaḥ।
sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।
ḍī
saurya, sūrya, saurīya, savitriya, mārtaṇḍī ya
sūryeṇa sambaddham।
sūryagrahaṇam iti sauryā ghaṭanā asti।
ḍī
raktikā, rakti, aruṇā, indrāśanaḥ, ripughātinī, vakraśalyā, śikhaṇḍin, śītapākī, śikhaṇḍī , śyāmalakacūḍā, saumyā, vanyaḥ, bādaram, kaṇīci, kakṣyā
latāviśeṣaḥ।
raktikāyāḥ bījāḥ raktāḥ bhavanti।
ḍī
tuḍī
sampūrṇajāteḥ ekā rāgiṇī।
gāyakaḥ tuḍīṃ gāyati।
ḍī
moḍī lipiḥ
mahārāṣṭrasya ekā purātanī lipiḥ।
moḍīlipiḥ prāyaḥ unaviṃśaśatakasya pañcāśatavarṣaṃ yāvat prayuktā।
ḍī
galaśuṇḍī
kaṇṭhaśuṇḍyāḥ śothasya rogaviśeṣaḥ।
galaśuṇḍyāṃ yātanāyāṃ śītam evaṃ ca amlaṃ khāditavyam।
ḍī
sitapuṣpaḥ, śaratpuṣpaḥ, supuṣpaḥ, barhiṇam, piṇḍī takaḥ, pītapuṣpam, rājaharṣaṇam, naghuṣam, śaṭham, barhaṇam, pārthivam, natam, dīpanam, kuṭilaḥ
ekaḥ puṣpī vṛkṣaḥ।
sitapuṣpasya kāṣṭhaṃ sugandhitaṃ bhavati।
ḍī
vaॉśiṅgṭanaḍī sīnagaram, vāśiṅgṭananagaram
amerikādeśasya rājadhānī।
mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।
ḍī
śiraḍī nagaram
mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ।
śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।
ḍī
caṇḍī
durgāyāḥ rupam।
asmin devālaye caṇḍyāḥ bhavyā pratimā asti।
ḍī
saṅgareḍḍī nagaram
āndhrapradeśasya nagaraviśeṣaḥ।
meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।
ḍī
raṅgāreḍḍī maṇḍalam
āndhrapradeśasya maṇḍalaviśeṣaḥ।
raṅgāreḍḍīmaṇḍalasya mukhyālayaḥ haidarābādanagare vartate।
ḍī
tūtukuḍī nagaram
tamilanāḍurājye vartamānam ekaṃ nagaram।
tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।
ḍī
tūtukuḍī maṇḍalam
tamilanāḍurājye vartamānam ekaṃ maṇḍalam।
tūtukuḍīmaṇḍalasya mukhyālayaḥ tūtukuḍīnagare asti।
ḍī
kālāhaṇḍī maṇḍalam
uḍīsārājye vartamānam ekaṃ maṇḍalam।
kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।
ḍī
jalapāīguḍī maṇḍalam
paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam।
jalapāīguḍīmaṇḍalasya mukhyālayaḥ jalapāīguḍīnagare asti।
ḍī
jalapāīguḍī nagaram
paścimabaṅgālarājye vartamānam ekaṃ nagaram।
nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।
ḍī
nalabāḍī nagaram
asamarājye vartamānam ekaṃ nagaram।
hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।
ḍī
nalabāḍī maṇḍalam
asamarājye vartamānam ekaṃ maṇḍalam।
nalabāḍīmaṇḍalasya mukhyālayaḥ nalabāḍīnagare asti।
ḍī
hailākāṇḍī nagaram
asamarājye vartamānam ekaṃ nagaram।
te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।
ḍī
hailākāṇḍī maṇḍalam
asamarājye vartamānam ekaṃ maṇḍalam।
hailākāṇḍīmaṇḍalasya mukhyālayaḥ hailākāṇḍīnagare asti।
ḍī
kaṇḍī kṛ, śabd
gardabhasya śabdanānukūlaḥ vyāpāraḥ।
tṛṇaṃ bhakṣayan gardabhaḥ kaṇḍīkaroti।
ḍī
revāḍī maṇḍalam
bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam।
revāḍīmaṇḍalasya mukhyālayaḥ revāḍīnagare asti।
ḍī
revāḍī nagaram
bhāratasya hariyāṇārājye vartamānaṃ nagaram।
revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।
ḍī
maṇḍī maṇḍalam
himācalapradeśe vartamānaṃ maṇḍalam।
maṇḍīmaṇḍalasya mukhyālayaḥ maṇḍīnagare vartate।
ḍī
maṇḍī nagaram
himācalapradeśe vartamānaṃ nagaram।
maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।
ḍī
pauḍī gaḍhavālamaṇḍalam
uttarāñcalaprānte vartamānaṃ maṇḍalam।
pauḍīgaḍhavālamaṇḍalasya mukhyālayaḥ pauḍīnagare vartate।
ḍī
pauḍī nagaram
uttarāñcalaprānte vartamānaṃ nagaram।
pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।
ḍī
girīḍī gamaṇḍalam
bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam।
girīḍīhamaṇḍalasya mukhyālayaḥ girīḍāhanagare asti।
ḍī
girīḍī hanagaram
bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।
vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।
ḍī
heḍī saḥ
prācīnā pramukhā ca yūnānī devatā।
heḍīsaḥ mṛtyoḥ devatā manyate।
ḍī
kaṇḍī la-kandukaḥ
krīḍāprakāraḥ yasmin kandukaṃ kaṇḍīle sthāpyate।
kaṇḍīla-kandukaḥ pañca krīḍakānāṃ dvābhyāṃ saṅghābhyāṃ krīḍyate।
ḍī
kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī , śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
puṃtvaviśiṣṭamayūraḥ।
kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।
ḍī
śaṇḍī laḥ
ṛṣiviśeṣaḥ।
śaṇḍīlasya varṇanaṃ purāṇeṣu asti।
ḍī
mīnāṇḍī
śarkarāviśeṣaḥ।
śyāmā adhikatayā miṣṭannanirmāṇe mīnāṇḍyāḥ upayogaṃ karoti।
ḍī
śikhaṇḍī
paurāṇikaḥ vānaraviśeṣaḥ yasya varṇanaṃ rāmāyaṇe prāpyate।
śikhaṇḍī rāmasya senāyām āsīt।
ḍī
kāṅgaḍī
himācalapradeśe bhāṣyamāṇā prākṛtabhāṣāprakāraḥ।
tau kāṅgaḍyāṃ bhāṣete।
ḍī
pahāḍī
bhāṣāviśeṣaḥ।
pahāḍyāḥ naike prakārāḥ santi।
ḍī
siliguḍī nagaram
bhāratadeśasya baṅgālarājye vartamānaṃ nagaram।
saḥ siliguḍīnagare nivasati।
ḍī
krodhanā, caṇḍī , bhāminī
krodhamayī strī।
kathañcid eva ahaṃ krodhanāyāḥ dūre agaccham।
ḍī
caṇḍī
trayodaśavarṇānāṃ chandoviśeṣaḥ।
caṇḍyāḥ pratyekasmin caraṇe dvau nagaṇau dvau sagaṇau tathā ekaḥ guruśca bhavati।
ḍī
caṇḍī kusumam, bhūtadrāvī, krūraḥ
raktakaravīrasya puṣpam।
mālikaḥ caṇḍīkusumasya mālāṃ nirmāti।
ḍī
saura, mārtaṇḍī ya, saurīya, saurya, arkīya
sūryasya sūryasambandhī vā।
grahaṇasamaye sauraḥ prabhāvaḥ hānikārakaḥ bhavitum arhati।
ḍī
nāḍī jaṅghaḥ
rākṣasaviśeṣaḥ।
vīraḥ rākṣasaḥ muraḥ nāḍījaṅghasya putraḥ āsīt।
ḍī
sarpagandhā, sarpākṣī, gandhanākulī, gaṇḍālī, nāḍī kalāpakaḥ
auṣadhīyā vanaspatiḥ yasya kṣetreṣu āropaṇaṃ kriyate।
sarpagandhāyāḥ mūlasya upayogaḥ hradrogādīnāṃ nivāraṇe kriyate।
ḍī
daṇḍī
dhṛtarāṣṭraputraḥ।
daṇḍinaḥ varṇanaṃ purāṇeṣu prāpyate।
ḍī
vaitaṇḍī
ṛṣiviśeṣaḥ।
vaitaṇḍinaḥ varṇanaṃ purāṇeṣu prāpyate।
ḍī
toḍī tālaḥ
tālaviśeṣaḥ।
toḍītāle catasraḥ mātrāḥ santi।
ḍī
draviḍī
rāgiṇīviśeṣaḥ।
gāyakaḥ draviḍīṃ gāyati।
ḍī
uḍḍī yamāna
yaḥ uḍḍayate।
uḍḍīyamānaḥ pakṣī vyādhasya tīreṇa āhataḥ bhūmau apatat।
ḍī
sudhākhaṇḍaḥ, kakkhaṭī, kaṭhikā, kaṭhinī, kaṭhinikā, khaṭī, khaṭikā, khaṭinī, khaḍī , khaḍikā
sudhayā nirmitā ekā yaṣṭiḥ yayā phalakādiṣu likhyate।
adhyāpakaḥ kṛṣṇaphalake sudhākhaṇḍena likhati।
ḍī
rāvalapiṇḍī nagaram
pākistānadeśe vartamānaṃ nagaram।
rahīmaḥ rāvalapiṇḍīnagare nivasati।
ḍī
ecaḍī ephasī-baiṅka
ekaḥ vittakoṣaḥ।
priyaṅkā ecaḍīephasī-baiṅka iti vittakoṣe lekhāṃ prārabdhavatī।
ḍī
kuṇḍī viṣa:
ekā jāti: ।
mahābhārate kuṇḍīviṣā: varṇitāḥ santi
ḍī
vidarbhīkauṇḍī nyaḥ
ācāryaviśeṣaḥ ।
śatapatha-brāhmaṇe vidarbhīkauṇḍīnyasya ullekhaḥ prāpyate
ḍī
vāyasī, kākoḍumbārikā, kākamācī, mahājyotiṣmatī, kākanāmā, kākatuṇḍī
vṛkṣaviśeṣaḥ ।
rājanirghaṇṭaḥ iti granthe vāyasyāḥ varṇanaṃ prāpyate
ḍī
kuṣmāṇḍī
sūktaviśeṣaḥ ।
kuṣmāṇḍyāḥ ullekhaḥ vājasaneyīsaṃhitāyāṃ vartate
ḍī
kūṣmāṇḍī
sūktaviśeṣaḥ ।
kūṣmāṇḍī vājasaneyīsaṃhitāyāṃ vartate
ḍī
nāḍī jaṅghaḥ
bakaviśeṣaḥ ।
nāḍījaṅghaḥ iti adbhūtaḥ bakaḥ mahābhārate ullekhitam
ḍī
nāḍī jaṅghaḥ
muniviśeṣaḥ ।
nāḍījaṅghasya ullekhaḥ kośe vartate
ḍī
kuṇḍī viṣa:
ekā jāti: ।
mahābhārate kuṇḍīviṣā: varṇitāḥ santi
ḍī
brahmadaṇḍī
ekaḥ ṛṣiḥ ।
kathāsaritsāgare brahmadaṇḍī ullikhitaḥ avartata
ḍī
kuṇḍī viṣa:
ekā jāti: ।
mahābhārate kuṇḍīviṣā: varṇitāḥ santi
ḍī
brahmadaṇḍī
ekaḥ ṛṣiḥ ।
kathāsaritsāgare brahmadaṇḍī ullikhitaḥ avartata
ḍī
kokāgraḥ, samaṣṭhilaḥ, bhaṇḍī raḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ
ekaḥ kṣupaḥ,asya guṇāḥ,kaṭutvaṃ,uṣṇatvaṃ,rucatvaṃ,mukhaviśodhanatvaṃ,kapha़vātapraśamanatvaṃ,dāhakāritvaṃ,dīpanatvaṃ ca ।
kokāgrasya varṇanaṃ kośe samupalabhyate
ḍī
krīḍī
ekaḥ puruṣaḥ ।
krīḍiṇaḥ varṇanaṃ pravaragranthe samupalabhyate
ḍī
khāḍī
ekaḥ pradeśaḥ ।
khāḍī kṣitīśa-vaṃśāvalī-carite ullikhitā asti
ḍī
bhaṇḍī rathaḥ
ekaḥ puruṣaḥ ।
tika-kitavādi gaṇeṣu bhaṇḍīrathaḥ samullikhitaḥ
ḍī
sumṛḍī kaḥ
ekaḥ puruṣaḥ ।
sumṛḍīkasya ullekhaḥ kośe vartate
ḍī
kokāgraḥ, samaṣṭhilaḥ, bhaṇḍī raḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ
ekaḥ kṣupaḥ, asya guṇāḥ, kaṭutvaṃ, uṣṇatvaṃ, rucatvaṃ, mukhaviśodhanatvaṃ, kapha़vātapraśamanatvaṃ, dāhakāritvaṃ, dīpanatvaṃ ca ।
kokāgrasya varṇanaṃ kośe samupalabhyate
ḍī
krīḍī
ekaḥ puruṣaḥ ।
krīḍiṇaḥ varṇanaṃ pravaragranthe samupalabhyate
ḍī
khāḍī
ekaḥ pradeśaḥ ।
khāḍī kṣitīśa-vaṃśāvalī-carite ullikhitā asti
ḍī
khimiḍī
ekaṃ madhyaprāntasya maṇḍalam ।
khimiḍī prastaralekhe ullikhitā vartate
ḍī
gāruḍī
latāviśeṣaḥ ।
gāruḍī kośe ullikhitā asti
ḍī
gonāḍī kaḥ
ekaḥ kṣupaḥ ।
gonāḍīkasya varṇanaṃ kośe vartate
ḍī
gonāḍī caḥ
ekaḥ kṣupaḥ ।
gonāḍīcasya varṇanaṃ kośe vartate
ḍī
kumbhatumbī , gandhabahulā , gopālī , gorakṣadugdhā , dīrghadaṇḍī , sarpadaṇḍī , sudaṇḍikā, citralā , dīrgha-daṇḍī , pañca-parṇikā
naikeṣāṃ kṣupānāṃ nāmaviśeṣaḥ ।
gorakṣī nāmnā prasiddhāḥ naike kṣupāḥ santi
ḍī
caṇḍī caritam
ekaṃ nāṭakam ।
caṇḍīcaritasya ullekhaḥ kośe vartate
ḍī
caṇḍī dāsaḥ
ekaḥ ṭīkākāraḥ ।
caṇḍīdāsena kāvyaprakāśe ṭīkā likhitā
ḍī
caṇḍī devīśarmā
ekaḥ bhāṣyakāraḥ ।
caṇḍīdevīśarmaṇaḥ ullekhaḥ kośe vartate
ḍī
caṇḍī vilāsaḥ
ekaṃ nāṭakam ।
caṇḍīvilāsasya ullekhaḥ kośe vartate
ḍī
caṇḍī śvaraḥ
ekaḥ lekhakaḥ ।
caṇḍīśvarasya varṇanaṃ kośe vartate
ḍī
kalāṇḍī
ekaḥ kṣupaḥ ।
kalāṇḍyāḥ ullekhaḥ koṣe asti
ḍī
piṇḍī jaṅghaḥ
ekaḥ puruṣaḥ ।
piṇḍījaṅghasya ullekhaḥ koṣe asti
ḍī
piṇḍī
ekā strī ।
piṇḍeḥ ullekhaḥ kurvādigaṇe asti
ḍī
cāmuṇḍī
ekaṃ nagaram ।
cāmuṇḍī harṣacarite varṇitā dṛśyate
ḍī
juḍī
ekaṃ sthānam ।
juḍyāḥ ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
ḍī
daṇḍī
ekaṃ kulam ।
daṇḍī pravaragranthe parigaṇitaḥ
ḍī
kākacaṇḍī śvaraḥ
ekaḥ puruṣaḥ ।
kākacaṇḍiśvarasya ullekhaḥ kośe vartate
ḍī
nāḍī dattaḥ
ekaḥ lekhakaḥ ।
nāḍīdattasya ullekhaḥ vivaraṇapustikāyām asti