śikṣita | nipuṇa, pravīṇa, abhijña, vijña, niṣṇāta, śikṣita, vaijñānika, kṛtamukha, kṛtin, kuśala, saṅkhyāvat, matimat, kuśagrīyamati, kṛṣṭi, vidura, budha, dakṣa, nediṣṭha, kṛtadhī, sudhin, vidvas, kṛtakarman, vicakṣaṇa, vidagdha, catura, prauḍha, boddhṛ, viśārada, sumedhas, sumati, tīkṣṇa, prekṣāvat, vibudha, vidan, vijñānika, kuśalin  yaḥ prakarṣeṇa kāryakṣamaḥ asti। arjunaḥ dhanurvidyāyāṃ nipuṇaḥ āsīt।
|
śikṣita | śikṣita, kṛtavidya, labdhavidya, gṛhītavidya, kṛtābhyāsa, kṛtabuddhi, kṛtadhī, anunīta, vinīta, śiṣṭa, saṃskṛta  yena śikṣā gṛhītā। śikṣitāḥ janāḥ rāṣṭrasya netāraḥ।
|