|
śāstra | nyāyaśāstram, nyāyaḥ, nyāyadarśanam  gautamaṛṣīpraṇītaṃ śāstram। paṇḍitaramāśaṅkaramahodayaḥ nyāyaśāstrasya ācāryaḥ।
|
śāstra | śarīraśāstram  prāṇidharmaguṇaśāstram। vaidyakaśāstre śarīraśāstrasya adhyayanam āvaśyakam।
|
śāstra | arthaśāstram  tat śāstraṃ yasmin dhanasampattyoḥ utpatti-upayoga-vinimaya-vitaraṇādeḥ vivaraṇam asti। saḥ arthaśāstram samyag vijānāti।
|
śāstra | samājaśāstram  samājasambandhī śāstram। saḥ samājaśāstreṇa saha gaṇitaśāstraṃ api jānāti।
|
śāstra | rekhāgaṇitam, rekhāgaṇitaśāstram  rekhāyāḥ pramāṇasvarūpādi gaṇitam। asmin saṃvatsare rekhāgaṇitasya praśnapatraṃ kaṭhinam āsīt।
|
śāstra | khagolaśāstrajñaḥ, khagolajñaḥ, khagolavid, khavid, khagolavaijñānikaḥ  khagolavijñānasya jñātā। varāhamihiraḥ ekaḥ khyātaḥ khagolaśāstrajñaḥ āsīt।
|
śāstra | kṛṣivijñānam, kṛṣiśāstram  kṛṣiviṣayakaṃ vijñānam। jayaḥ kṛṣivijñānam api pāṭhayati।
|
śāstra | gaṇitaśāstram  tat śāstraṃ yasmin saṅkhyā-parimāṇādīnāṃ vivecanam asti।। rāmānujam mahodayaḥ gaṇitaśāstrasya tajñaḥ āsīt।
|
śāstra | dharmaśāstram  dharmasya śāstram। dharmaśāstrasya adhyayanamāvaśyakam।
|
śāstra | darśanaśāstram, tatvaśāstram, tatvajñānam  tat śāstraṃ yasmin naikānāṃ śāstrāṇāṃ vivecanam asti। asmākaṃ guruḥ darśanaśāstre niṣṇātaḥ।
|
śāstra | tarkaśāstram  tat śāstraṃ yasmin tarkaviṣayakāṇāṃ matāmatānām tathā ca uktānukta-duruktānāṃ siddhāntānāṃ cintanaṃ kriyate। saḥ tarkaśāstrasya adhyayanaṃ karoti।
|
śāstra | vāstuśāstram, sthāpatyaśāstram  tat śāstraṃ yasmin gṛhādinirmāṇasya kāryasya vivecanam asti। vāstukalāyāṃ naipuṇyārthe vāstuśāstrasya adhyayanam āvaśyakam।
|
śāstra | purātattvaśāstram, purātanaśāstram  sā vidyā yasyāṃ prācīnakālasya ādhāreṇa mukhyataḥ itihāsapūrvakālīnānāṃ vastūnām ādhāreṇa purātanakālīnānām ajñātaviṣayāṇāṃ jñānaṃ prāpyate। sīmā purātattvaśāstrasya chātrā asti।
|
śāstra | paśupālana-vijñānam, paśupālana-śāstram  paśupālanasya vijñānam। rākeśaḥ paśupālana-vijñānasya chātraḥ asti।
|
śāstra | śāstram, vijñānam, vidyā, kalindikā, kaḍandikā  jaḍapadārthānāṃ laukikaviṣayāṇāñca jñātatattvānāṃ vivecanasya ekā svatantrā vidyāśākhā। rāmaḥ rājanīteḥ śāstram adhīte।
|
śāstra | nāṭyaśāstram, nāṭyavidyā  tat śāstraṃ yasmin nṛtyagītābhinayādīnāṃ vivecanam asti। prācīne kāle nāṭyaśāstrasya racanā bharatamuninā kṛtā।
|
śāstra | nītiśāstram  tat śāstraṃ yasmin mānavasamājasya hitāya deśakālānusāreṇa ācārasya vyavahārasya prabandhasya tathā ca śāsanasya vidhānaṃ kriyate। candraguptasya śāsanakāle cāṇakyaḥ nītiśāstraṃ lilekha।
|
śāstra | bhūbhautikaśāstram  tad śāstraṃ yasmin bhautikaśāstrāṇāṃ siddhāntānām upayogaṃ kṛtvā pṛthivyāḥ guṇadharmādīnām adhyayanaṃ kriyate। tasmai bhūbhautikaśāstram atīva rocate।
|
śāstra | bhūvijñānam, bhūgarbhaśāstram  tad śāstraṃ yena pṛthivyāḥ uparitanaḥ adhastanaśca bhāgaḥ kaiḥ tattvaiḥ nirmitaḥ asti iti jñāyate। bhūvijñānaṃ tasya abhīṣṭaḥ viṣayaḥ asti।
|
śāstra | mānavajātiśāstrajñaḥ  yaḥ mānavajāteḥ utpatteḥ tathā ca mānavasya sāmājikasambandhānāṃ jñātā asti। asmin viśvavidyālaye mānavajātiśāstrajñasya kṛte riktaṃ padam asti।
|
śāstra | arthaśāstram, daṇḍanītiḥ  śāstraviśeṣaḥ, rājaputrāmatyaiḥ avaśyam adhyetavyam arthasya bhūmidhanādeḥ ca prāpakaṃ śāstram। cāṇākyasya arthaśāstram prasiddham।
|
śāstra | vyākaraṇam, padānuśāsanam, śabdaśāsanam, śabdaśāstram  tat śāstraṃ yasmin śabdasya prakārādeḥ nirupaṇam asti। bhāṣāyāḥ mūlādhāraḥ vyākaraṇam।
|
śāstra | śāstravid, śāstrajñaḥ, śāstravettā  yaḥ śāstrasya jñātā asti। śaṅkarācāryaḥ śāstravid āsīt।
|
śāstra | śāstraviruddha  dharmaśāstrasya virodhī। śāstraviruddhāt karmaṇaḥ vayaṃ trātavyāḥ।
|
śāstra | arthaśāstrajñaḥ, arthaśāstravid  yaḥ arthaśāstrasya jñātā asti। amartyasenamahodayaḥ ekaḥ viśvaprasiddhaḥ arthaśāstrajñaḥ asti।
|
śāstra | āhāraśāstrajñā, āhāraśāstrajñaḥ, āhāraśāstravid  yaḥ āhāraśāstrasya viśeṣajñaḥ asti। añjalīmukharjīmahodayā ekā prasiddhā āhāratajñā asti।
|
śāstra | dhātuvidyā, dhātuparīkṣaṇavidyā, dhātuparīkṣaṇaśāstram  tat śāstraṃ yasmin ākarāṇāṃ śodhanaṃ tebhyaḥ vastūnāṃ niṣkāsanaṃ khanijānāṃ svarūpasya vivecanañca bhavati। dhātuvidyā bhūgarbhaśāstrasya ekaḥ bhāgaḥ asti।
|
śāstra | cikitsāśāstram  cikitsayā sambaddhaṃ śāstram। rameśaḥ cikitsāśāstrasya adhyayanaṃ karoti।
|
śāstra | jīvaśāstram, jaivikī  tad śāstraṃ yasmin jīvānām utpatti-svarūpa-vikāsa-vibhāgādīnāṃ vivecanaṃ bhavati। manīṣamahodayaḥ jīvaśāstrasya pravaktā asti।
|
śāstra | prāṇividyā, jīvajantuvidyā, paśvādividyā, paśvādiśāstram  tat śāstraṃ yasmin jīvajantūnām utpattisvarūpādīnāṃ vivecanam asti। suśāntāya prāṇividyā iti viṣayaḥ atīva rocate।
|
śāstra | dantaśāstram  tad śāstraṃ yasmin dantānāṃ saṃracanā, vikāsaḥ tathā ca teṣāṃ vyādhīsambandhi adhyayanaṃ kriyate। nehā dantaśāstrasya chātrā asti।
|
śāstra | drava-gatiśāstram, drava-gativijñānam  bhautikaśāstrasya sā śākhā yasyāṃ gatimānadravasya balasya upayogasya adhyayanaṃ bhavati। toyayantraṃ drava-gatiśāstrāt prāptam।
|
śāstra | dhātuśāstram, dhātuvidyā, dhātukriyā, dhātuvādaḥ, lohakarmaśāstram  vijñānasya sā śākhā yasyām asaṃskṛtāt dhātoḥ pariṣkṛtasya dhātoḥ utpādanam, saṃśodhanam, miśradhātoḥ nirmāṇam, tathā ca teṣām abhiyāntrikopayogaviṣaye adhyayanaṃ kriyate। dainandine jīvane dhātuśāstrasya mahattvapūrṇaṃ yogadānam asti।
|
śāstra | saundaryaśāstram  saundaryasambandhi śāstram। madhumitā saundaryaśāstre vidyāvācaspati iti padavyāḥ kṛte adhyayanaṃ karoti।
|
śāstra | bhāṣāvijñānam, bhāṣāśāstram  kasyāpi bhāṣāyāḥ vaijñānikadṛṣṭyā adhyayanam। śrīmatī vaijayantīśarmāmahodayā bhāṣāvijñānasya prādhyāpikā asti।
|
śāstra | jyotiṣaśāstram, nakṣatravidyā, khagolaśāstram  tad śāstraṃ yasmin grahanakṣatrādīnāṃ gatyādīnāṃ viṣaye jñāyate। jyotiṣaśāstrasya dvau prakārau staḥ - gaṇitaṃ phalijyotiṣaṃ ca।
|
śāstra | chandaḥśāstram  chandasāṃ śāstram। saḥ chandaḥśāstraṃ paṭhati।
|
śāstra | vedāntam, vedāntaśāstram, vedāntadarśanam  ṣaṭdarśaneṣu ekaṃ yasmin pāramārthikāyāḥ sattāyāḥ vivecanam asti। gurumātā vedāntaṃ jānāti।
|
śāstra | sāhityam, sāhityaśāstram  vidyāśākhāviśeṣaḥ. yasmin manuṣyakṛtānāṃ ślokāmayānāṃ gadyānāṃ vā kāvyānāṃ tathā alaṅkārādīnāṃ teṣāṃ vṛttīnāṃ ca adhyayanaṃ kriyate; tena sāhitye kovidapadavī samprāptā।
|
śāstra | śalyacikitsāśāstram, śalyaśāstram  vaidyakaśāstrasya sā śākhā yatra śalyavidhinā rogopacārāḥ kriyante। mādhavaḥ śalyacikitsāśāstrasya adhyayanaṃ karoti।
|
śāstra | śālakyaśāstraṃ, śālākyaṃ  karṇau, nāsikā, netre, jihvā, mukham ityādīnāṃ rogaviṣaye, tasya cikitsā viṣaye ca pravartamānā āyurvedasya ekā śākhā। mama pitṛvyaḥ śālakyaśāstrasya adhyāpakaḥ।
|
śāstra | padārthavijñānam, siddhapadārthavijñānam, sākārapadārthavijñānam, sthūlapadārthavijñānam, sākārapadārthavidyā, sākārapadārthaśāstram  tat śāstraṃ yasmin pṛthvī-jala-vāyu-prakāśādi tattvānāṃ vivecanaṃ kurvanti। mātṛṣvasṛpatiḥ mahāvidyālaye padārthavijñānam adhyāpayati।
|
śāstra | bhautikaśāstrajñaḥ, bhautikavid  saḥ vaijñānikaḥ yaḥ bhautikaśāstrasya jñātā asti। kena bhautikaśāstrajñena cumbakasya śodhaḥ kṛtaḥ।
|
śāstra | sāṅkhyam, sāṅkhyadarśanam, sāṅkhyaśāstram  kapilamaharṣikṛtam ekaṃ prasiddhaṃ darśanam। sāṅkhye prakṛtiḥ tathā cetanaḥ puruṣaḥ eva jagataḥ nimitte iti matam।
|
śāstra | pākaśāstram  tat śāstraṃ yasmin vividhānāṃ khādyānāṃ vyañjanānāṃ ca prakriyāṇāṃ vivecanaṃ bhavati। tayā pākaśāstrasya jñānaṃ prāptam।
|
śāstra | prāṇiśāstrajñaḥ, prāṇivaijñānikaḥ  yaḥ prāṇividyāṃ jānāti। prāṇiśāstrajñaḥ asmān maṇḍūkasya sūkṣmaparīkṣaṇaṃ kathaṃ karaṇīyam iti pāṭhayati।
|
śāstra | samājaśāstrajñaḥ  yaḥ samājaśāstraṃ jānāti। samājaśāstrajñasya anusāreṇa bālakeṣu hiṃsāyāḥ pravṛttiḥ vṛddhiṃ gacchati।
|
śāstra | bhūgolaśāstrajñaḥ  yaḥ bhūgolavidyāṃ jānāti। bhūgolaśāstrajñaḥ chātrān viśvasya deśālekhyapatraṃ darśayati।
|
śāstra | mānavajātiśāstram  mānavasya utpatti-pragati-bhedādīnāṃ samīkṣakaṃ śāstram। āvuttaḥ jagadalapure mānavajātiśāstrasya adhyāpakaḥ āsīt।
|
śāstra | bhūgarbhaśāstrajñaḥ, bhūtattvajñaḥ  yaḥ bhūgarbhaśāstraṃ jānāti। bhūtattvajñasya kakṣāyāṃ vividhāḥ aśmāni sthāpitāni santi।
|
śāstra | gaṇitaśāstrajñaḥ, gaṇitavidyājñaḥ, gaṇitaśāstravid, gaṇitajñaḥ  yaḥ gaṇitaśāstraṃ jānāti। rāmānujamamahodayaḥ prasiddhaḥ gaṇitaśāstrajñaḥ āsīt।
|
śāstra | sūkṣmajīvaśāstram, sūkṣmajaivikī  sūkṣmajantūnāṃ tathā teṣāṃ manuṣyeṣu prabhāvādīnām adhyayanaṃ yatra bhavati saḥ jīvaśāstrasya vibhāgaḥ। mama kanyāyāḥ ekaḥ viṣayaḥ sūkṣmajīvaśāstram asti।
|
śāstra | sūkṣmajīvaśāstrajñaḥ  yaḥ sūkṣmajīvaśāstraṃ jānāti। mama prativeśī sūkṣmajīvaśāstrajñaḥ asti।
|
śāstra | aparādhikīśāstrajñaḥ  yaḥ aparādhikīṃ jānāti। saḥ nagarasya khyātaḥ aparādhikīśāstrajñaḥ asti।
|
śāstra | purātattvaśāstrajñaḥ, purātanaśāstrajñaḥ, purāṇavastuśāstrajñaḥ  yaḥ purātatvaśāstraṃ jānāti। sālāmahodayaḥ yuropadeśasya purātatvaśāstrajñaḥ asti।
|
śāstra | dhātuśāstrajñaḥ  yaḥ dhātuśāstraṃ jānāti। mama bhartā dhātujñaḥ asti।
|
śāstra | saundaryaśāstrajñaḥ  yaḥ saundaryaśāstraṃ jānāti। te saundaryaśāstrajñaṃ milituṃ gatāḥ।
|
śāstra | chandaḥśāstrajñaḥ  yaḥ chandaḥśāstraṃ jānāti। saḥ prasiddhaḥ chandaḥśāstrajñaḥ asti ।
|
śāstra | nītiśāstrajñaḥ, nītijñaḥ  nītiśāstrasya jñātā। kecana nītiśāstrajñāḥ mānavanirmitānāṃ jīvānāṃ racanāyāḥ virodhaṃ kurvanti।
|
śāstra | nāṭyaśāstrajñaḥ  yaḥ nāṭyaśāstraṃ jānāti। nāṭyaśāstrajñasya nāṭyaśālāyāṃ bahūnāṃ chātrāṇāṃ śikṣaṇaṃ bhavati।
|
śāstra | yogaśāstram, yogadarśanam, yogaḥ, yogānuśāsanam  cittavṛttinirodhārthaṃ pratipāditaṃ śāstram। yogaśāstrasya praṇetā patañjaliḥ asti।
|
śāstra | dharmaśāstram  dharmaviṣayakaṃ śāstram। saḥ dharmaśāstrasya snātakaḥ asti।
|
śāstra | itihāsa-śāstram  tat śāstraṃ yasmin itihāse ghaṭitānāṃ ghaṭanānām adhyayanaṃ kurvanti। mahyam itihāsaśāstraṃ rocate।
|
śāstra | yaṃtragatiśāstram, yaṃtravidyā, yaṃtraśāstram, śilpaśāstram, śilpavidyā  yantrādīnāṃ cālanasya nirmāṇasya śodhanasya vā vidyā। ete adhyāpakamahābhāgāḥ asmān yaṃtragatiśāstraṃ pāṭhayanti।
|
śāstra | purāṇaśāstram  yasmin śāstre purāṇānām adhyayanaṃ kriyate। manoramā purāṇaśāstrasya jñātrī asti।
|
śāstra | mudrāśāstram  nāṇakānāṃ saṅgrahaḥ teṣām adhyayanañca। mudrāśāstreṇa prācīnānāṃ nāṇakānāṃ jñānaṃ bhavati।
|
śāstra | dhvaniśāstram  tad śāstraṃ yasmin dhvanisambandhināṃ guṇānām adhyayanaṃ kriyate। ramā dhvaniśāstram adhīte।
|
śāstra | jyotiḥśāstram  khagolīyapiṇḍādīnāṃ tatsambaddhaviṣayāṇāṃ ca śāstram। jyotiḥśāstraṃ rucikaraṃ śāstram asti।
|
śāstra | śilpaśāstram, sthāpatyaśāstram, vāstuvidyā  tad śāstraṃ yasmin śilpena sambaddhaṃ jñānaṃ bhavati। asya rājaprāsādasya nirmāṇaṃ purātanīyaṃ śilpaśāstram anusṛtya kṛtam asti।
|
śāstra | śāstrakāraḥ  yaḥ śāstraṃ viśeṣatvena dharmaśāstraṃ racayati। śāstrakārāṇāṃ sūcyāṃ ṛṣayaḥ munayaḥ api santi।
|
śāstra | ārogyaśāstram, ārogyavidyā, ārogyavijñānam  tad śāstram yasmin rugviniścayasambandhi tathā ca anāmayajīvanasambandhi vivecanaṃ kriyate। mitālī ārogyaśāstram adhyāpayati।
|
śāstra | nāgarikaśāstram, pauranītiḥ  tat sāmājikaśāstraṃ yasmin prajāyāḥ hitasambandhaviṣayasya vivecanam asti। saḥ nāgarikaśāstrasya vidyārthī asti।
|
śāstra | āhāraśāstram  vijñānaśāstrasya sā śākhā yasyāṃ khādyānāṃ guṇadoṣāṇāṃ teṣu vartamānānāṃ poṣakatattvānāṃ vivecanaṃ bhavati। mānasī āhāraśāstre vidyāvācaspati iti upādhiḥ asampādayat।
|
śāstra | āhāraśāstrajñaḥ  yaḥ āhāraśāstrasya jñātā asti। āhāraśāstrajñena śarīrasya kṛte āvaśyakānāṃ tattvānāṃ viṣaye sūcanā kṛtā।
|
śāstra | vimānaśāstram, vimānavidyā  yasmin śāstre vāyuyānasya nirmāṇasya uḍḍayanasya ca vaijñānikam adhyayanaṃ kriyate। dīpakaḥ vimānaśāstrasya chātraḥ asti।
|
śāstra | kāmaśāstram  yasmin śāstre strīpuruṣayoḥ sambhogasya prakārāṇāṃ rītināṃ tathā tayoḥ madhye vartamānasya ākarṣaṇasya ca varṇanaṃ bhavati। kāmaśāstraṃ prauḍhaiḥ eva paṭhanīyam।
|
śāstra | kokaśāstram  ācāryeṇa kokadevena racitaḥ kāmaśāstrasya granthaḥ। kāmasūtramiva kokaśāstram api khyātam āsīt।
|
śāstra | aṅkaśāstram  mānavasya jīvane aṅkānāṃ prabhāvaṃ sūcayantaṃ śāstram। saḥ aṅkaśāstrasya ādhāreṇa bhaviṣyaṃ kathayati।
|
śāstra | tantrikāśāstram  cikitsāśāstrasya sā śākhā yasyāṃ tantrikayā sambaddham adhyayanaṃ kriyate। rameśaḥ tantrikāśāstrasya jñātā asti।
|
śāstra | śāstragañjaḥ  ekaḥ śukaḥ । śāstragañjasya ullekhaḥ kathāsaritsāgare asti
|
śāstra | śāstradarpaṇaḥ  kṛtiviśeṣaḥ । śāstradarpaṇaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
|
śāstra | pratyabhijñāśāstram  ekaṃ tarkavidyāsambandhī śāstram । bhāratīya-śāstraparaṃparāyāṃ pratyabhijñāśāstraṃ prasiddham
|
śāstra | pañcapādikāśāstradarpaṇaḥ  ekaḥ ṭīkāgranthaḥ । pañcapādikāśāstradarpaṇasya ullekhaḥ koṣe asti
|
śāstra | kāmaśāstram  naike śṛṅgāraviṣayakāḥ granthaviśeṣāḥ । śṛṅgāraviṣayakānāṃ naikeṣāṃ granthānāṃ nāma kāmaśāstram iti vartate
|
śāstra | nalapākaśāstram  pākakalāyāḥ ekaḥ granthaḥ । nalapākaśāstrasya ullekhaḥ koṣe asti
|