āpaḥ
ākṣepaḥ, apavādaḥ, parivādaḥ, abhiśaṃsanam, abhiśāpaḥ , piśunavākyam, kalaṅkaḥ, akīrtikaraṇam, ayaśaskaraṇam, akīrtiḥ
doṣāropaṇam।
avicārya kasyāpi śīlasya ākṣepaḥ ayogyaḥ।/ viruddhamākṣepavacastitikṣitam।
āpaḥ
kuvacanam, duruktiḥ, apaśabdaḥ, durālāpaḥ
kutsitaṃ vacanam।
kuvacanasya prayogaṃ na kartavyam।
āpaḥ
khalaḥ, durjanaḥ, duṣṭaḥ, adhamaḥ, piśunaḥ, durvidhaḥ, viśvakadruḥ, nṛśaṃsaḥ, ghātukaḥ, krūraḥ, pāpaḥ , vañcakaḥ
yaḥ durācarati।
durjanena saha saṃgatiḥ na karaṇīyā।
āpaḥ
kalāpaḥ , śikhaṇḍaḥ
mayūrapuccham;
kalāpāt vinirmitam etad vījanam। / taṃ me jātakalāpaṃ preṣaya maṇukaṇṭhakaṃ śikhin।
āpaḥ
sphaṭaḥ, phaṇaḥ, phuṭaḥ, sarpaphaṇaḥ, sphuṭaḥ, kālāpaḥ , darvaḥ, darviḥ, darvī
sarpāvayavaviśeṣaḥ।
svarakṣaṇārthaṃ nāgaḥ sphaṭam unnayati।
āpaḥ
dhanuḥ, cāpaḥ , dhanva, śarāsanam, kodaṇḍam, kārmukam, iṣvāsaḥ, sthāvaram, guṇī, śarāvāpaḥ , tṛṇatā, triṇatā, astram, dhanūḥ, tārakam, kāṇḍam
śaraniḥkṣepayantram।
eṣa vyāghraḥ tasya lubdhakasya dhanuṣaḥ niḥsṛtena bāṇena hataḥ ।
āpaḥ
indradhanuḥ, indracāpaḥ , śakradhanus, indrāyudham, devāyudham, śakraśarāsanam, meghadhanuḥ, suradhanuḥ, maṇidhanuḥ, vāyuphalam, dhanuṣyam, kauśikāyudham, parāmṛtam
saptavarṇayuktam ardhavṛttaṃ yad varṣākāle ākāśe sūryasya prāṅdiśi dṛśyate।
indradhanuṣā varṣākālasya śobhā vardhate।
āpaḥ
pralāpaḥ , jalpanam
anibaddhā vāk।
jvarasya kāraṇāt saḥ pralāpaṃ karoti।
āpaḥ
mahiṣaḥ, lulāpaḥ , sairibhaḥ, yamāhanaḥ, viṣajvaran, vaṃśabhīruḥ, rajasvalaḥ, ānūpaḥ, raktākṣaḥ, aśvāriḥ, krodhī, kaluṣaḥ, mattaḥ, viṣāṇī, gavalī, balī
mahiṣajātīyaḥ pumān paśuḥ।
saḥ mahiṣaṃ halena yunakti।
āpaḥ
vyādhiḥ, gadaḥ, āmayaḥ, apāṭavaḥ, āmaḥ, ātaṅkaḥ, bhayaḥ, upaghātaḥ, bhaṅgaḥ, artiḥ, ruk, rujā, upatāpaḥ
śarīrādiṣu āgataḥ doṣaḥ।
śarīraṃ vyādhīnāṃ gṛham।
āpaḥ
vedanā, vedanam, vyathā, duḥkham, pīḍā, ārti, tāpaḥ , yātanā, kṛcchra, vyādhiḥ
śarīrasya kṣatādibhyaḥ jātāni kaṣṭāni।
amba atra tīvrā vedanā asti।
āpaḥ
vapanam, vāpaḥ , sasyāvāpaḥ , āvāpaḥ , adhyāvāpaḥ , bījoptiḥ, uptiḥ
bījāropaṇasya kriyā।
adhunā kṛṣakaḥ godhūmasya vapanam karoti ।
āpaḥ
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ , nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
āpaḥ
paścāttāpaḥ , anutāpaḥ , anuśokaḥ, anuśocanam, manastāpaḥ , tāpaḥ , santāpaḥ , udnegaḥ, anuśayaḥ, śokaḥ, khedaḥ, duḥkham, manoduḥkham, manovyathā, utkaḥ, vipratīsāraḥ
agrato akārye kṛte carame tāpaḥ।
tena pituḥ avajñā kṛtā ataḥ paścātāpaṃ karoti।
āpaḥ
ātapaḥ, tāpaḥ , abhitāpaḥ , upatāpaḥ , uṣṇatā, auṣṇyam, uṣmaḥ, auṣmyam, nidāghaḥ, caṇḍatā, tigmatā, taigmyam, tigmam
uṣmasya bhāvaḥ।
grīṣme ātapaḥ vardhate।
āpaḥ
vilamba, vilambanam, kālayāpaḥ , kālakṣepaḥ, kṣepaḥ, vikalpaḥ, dīrghasūtratā, dīrghīkaraṇam
niyata samayāt adhikaḥ samayaḥ।
vilambaḥ jāyate āgacchāmi cintā māstu।
āpaḥ
nṛpaḥ, nṛpatiḥ, rājā, bhūpatiḥ, bhūpaḥ, bhūpālaḥ, mahīpatiḥ, pārthivaḥ, pārthaḥ, pṛthivīpatiḥ, pṛthivīpālaḥ, bhūmipaḥ, bhūmipatiḥ, mahīkṣit, mahīpaḥ, mahīpālaḥ, kṣitipaḥ, kṣitipatiḥ, kṣitipālaḥ, pṛthivīkṣit, nareśvaraḥ, narādhipaḥ, nareśaḥ, narendraḥ, prajeśvaraḥ, prajāpaḥ , prajāpatiḥ, jagatīpatiḥ, avanīśvaraḥ, jagatīpālaḥ, jagatpatiḥ, avanīpatiḥ, avanīpālaḥ, avanīśaḥ, kṣitīkṣaḥ, kṣitīśvaraḥ, pṛthivīśakaḥ, bhūmibhṛt, kṣitibhṛt, bhūbhṛt, kṣmābhṛt, kṣmāpaḥ , vasudhādhipaḥ, adhipaḥ, adhipatiḥ, nāyakādhipaḥ, mahībhuk, jagatībhuk, kṣmābhuk, bhūbhuk, svāmī, prabhuḥ, bhagavān, chatrapaḥ, chatrapatiḥ, rājyabhāk, lokapālaḥ, lokeśaḥ, lokeśvaraḥ, lokanāthaḥ, naradevaḥ, rāṭ, irāvān
rāṣṭrasya jāteḥ vā pradhānaśāsakaḥ।
tretāyuge śrīrāmaḥ ayodhyāyāḥ nṛpaḥ āsīt।
āpaḥ
śāpaḥ , abhiśāpaḥ , śrāpaḥ , avakrośaḥ, avagrahaḥ
kasyacit bhāvanātirekāt āgatā aniṣṭā uktiḥ।
gautamasya śāpāt ahalyā śilā abhavat।
āpaḥ
ālāpaḥ
saṅgītaśāstre svarasya vistāraḥ;
saṅgīte ālāpasya naikā rītiḥ।
āpaḥ
sammānam, prabhāvaḥ, māhātmyam, pratāpaḥ , pratiṣṭhā, anubhāvaḥ, anubhūtiḥ, āyattiḥ, āyatiḥ, āspadam, indratā, indratvam, garimān, gurutā, guruttvam, tejasvitā, paktiḥ, bhagaḥ
loke prasiddhiḥ।
janaḥ tasya sammānaṃ karoti।
āpaḥ
anulāpaḥ , punaruktiḥ
punaḥ punaḥ uktam।
kīrtane anulāpaḥ āvaśyakaḥ।
āpaḥ
saṃvādaḥ, kathopakathanam, saṃlāpaḥ , sambhāṣā, sambhāṣaṇam, saṅkathā, saṃpravadanam, vīthyaṅgam
rūpakādiṣu pātrāṇāṃ parasparālāpaḥ svagataṃ vā।
saṃskṛtanāṭake strīpātrāṇām saṃvādaḥ prākṛte asti।
āpaḥ
svapnadarśanam, svapnasṛṣṭiḥ, svāpaḥ , saṃveśaḥ
nidrāyāṃ dṛśyamānaṃ manokalpitaṃ dṛśyam।
saḥ pratidine svapnadarśanaṃ karoti।
āpaḥ
śapathaḥ, divyam, satyam, samayaḥ, pratyayaḥ, abhīṣaṅgaḥ, abhiṣaṅgaḥ, parigrahaḥ, kriyā, śāpaḥ , śapaḥ, śapanam, abhiśāpaḥ , pariśāpaḥ
dṛḍhaniścayātmakaṃ vacanam।
bhoḥ śapathaḥ asti na kimapi kathitaṃ mayā।
āpaḥ
vilāpaḥ , avakrandanam, utkruṣṭam, krandanam, ākrośaḥ, ākrandaḥ, klandam, purūravaḥ, phutkṛtiḥ
ruditvā duḥkhaprakaṭanasya kriyā।
rāmasya vanagamanasya vārtāṃ śrutvā ayodhyāvāsinaḥ vilāpaṃ kṛtavantaḥ।
āpaḥ
saṃlāpaḥ
anaupacārikaṃ sambhāṣaṇam।
vyarthena saṃlāpena samayaḥ na kālāpavyayaṃ mā kuru।
āpaḥ
karṇajāpaḥ
tat kathanaṃ yad karṇe japyate।
ubhau tau karṇajāpaṃ kurutaḥ।
āpaḥ
śokaḥ, khedaḥ, duḥkham, kleśaḥ, manyuḥ, śocanam, manastāpaḥ , ādhiḥ, śuk
kaṣṭātmakaḥ manobhāvaḥ yaḥ priyavyakteḥ nidhanād anantaram anubhūyate।
rāmasya vanagamanād anantaram sakalā ayodhyānagarī śokam anvabhavat।
āpaḥ
bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ , abhilāpaḥ , lapitam, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ
mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ।
bhāṣā samparkasya mādhyamam ।
āpaḥ
tantuvāyaḥ, tantuvāpaḥ , tantravāyaḥ, tantravāpaḥ , tandravāyaḥ, kuvindaḥ, kupindaḥ, paṭakāraḥ
yaḥ paṭanirmāṇaṃ karoti।
tantuvāyaḥ paṭaṃ vayati।
āpaḥ
jvaraḥ, tāpaḥ , dehadāhaḥ
śarīrasya asvasthatāsūcakaḥ dāhaḥ।
saḥ jvareṇa pīḍitaḥ asti।
āpaḥ
tvarā, rabhasaḥ, tvariḥ, tvaritam, tvaraṇaḥ, tvaraṇam, tvaraṇā, īṣaṇā, ārambhaḥ, āvegaḥ, upatāpaḥ , parīpsā, prajavaḥ, tūrṇiḥ, saṃvegaḥ
kārye atiśayitaḥ vegaḥ yaḥ anucitaṃ manyate।
tvarā kāryaghātinī asti।
āpaḥ
nidrā, śayaḥ, śayanam, suptam, suptiḥ, suptakaḥ, svāpaḥ , prasvāpam, svapnaḥ, saṃveśaḥ, mandasānaḥ, mandasānuḥ, nandīmukhī, tāmasam, lañjā, ṣaḥ, saṃlayaḥ
prāṇināṃ sā avasthā yasyāṃ teṣāṃ medhyāmanaḥsaṃyogaḥ bhavati tathā ca yena teṣāṃ manaḥ śarīraṃ ca viśramataḥ।
alpīyasī nidrā parikleśaṃ janayati।
āpaḥ
vivādaḥ, kalahaḥ, vādaḥ, vipralāpaḥ , vipratipattiḥ
yasya viṣayasya dvau athavā adhikāḥ virodhinaḥ pakṣāḥ santi tathā ca yasya satyatāyāḥ nirṇayaḥ na jātaḥ।
rāmaśyāmayoḥ madhye vartamānasya bhūmiviṣayasya vivādasya nirṇayaḥ na jātaḥ।
āpaḥ
nidrā, svapnaḥ, svāpaḥ , suptiḥ, śayanam, saṃveśaḥ, svapanam, mandasānaḥ
śayanāvasthāviśeṣaḥ।
rātriḥ śayanārthameva nirmitā।
āpaḥ
śokaḥ, śocanam, anuśocanam, vilapanam, vilāpaḥ , paridevanam, paridevanā, rodanam, rudanam, krandanam, ākrandanam
kasyacit mṛtyoḥ kāraṇāt jāyamānam duḥkham।
rāṣṭrapituḥ gāndhīmahodayasya mṛtyoḥ kāraṇāt deśe sarvatra śokaḥ āsīt।
āpaḥ
doṣāropaṇam, doṣāropaḥ, adhiyuktiḥ, abhiśāpaḥ , abhīśāpaḥ , adhikṣepaḥ, doṣaṇam, kṣepaḥ
anena ayaṃ aparādhaḥ kṛtaḥ asti iti kasmin api doṣāṇām darśanam।
kasmin api mithyā doṣāropaṇaṃ mā karotu।
āpaḥ
chāyā, bhāvānugā, śyāmā, atejaḥ, bhīruḥ, anātāpaḥ , ābhītiḥ, ātapābhāvaḥ, bhāvālīnā, atejaḥ, tejobhīruḥ, praticchāyā, kardamaḥ
tad sthānaṃ yatra sūryādeḥ prakāśasya rodhanaṃ bhavati।
yātrikaḥ chāyāyāṃ viśrāmyati।
āpaḥ
sāmarthyam, śaktiḥ, balam, prabhāvaḥ, vīryam, ūrjaḥ, sahaḥ, ojaḥ, vibhavaḥ, tejaḥ, vikramaḥ, parākramaḥ, śauryam, draviṇam, taraḥ, sahaḥ, sthāmaḥ, śuṣmam, prāṇaḥ, śaktitā, vayā, īśā, āyattiḥ, āspadam, utsāhaḥ, aidham, aiśyam, tavaḥ, pratāpaḥ , prabalatā, prabalatā, sabalatā, prabalatvam, prāsahaḥ, dhiṣṇyam, vaibhavam, śambaraḥ
śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।
bharatasya sāmarthyaṃ kena api na jñāyate।
āpaḥ
ākrandanam, ākrośaḥ, vikrośaḥ, vilapanam, ākranditam, vilāpaḥ
vipatkāle uccasvareṇa ālapanam।
akasmāt jātena pracaṇḍavātena sarve ākrandanam akurvan।
āpaḥ
dāhaḥ, dahanam, ploṣaḥ, tāpaḥ , jvalanam
śarīre jvalanena jāyamānā pīḍā।
ghṛtalepanena dāhaḥ kiñcit nyūnaḥ bhavati।
āpaḥ
durvacam, garhā, nindā, apabhāṣaṇam, kuvacanam, durvacanam, khaloktiḥ, durālāpaḥ , durvādaḥ, apavādaḥ, garhaṇam, paruṣoktiḥ, śapanam, vidūṣaṇam, adhikṣepaḥ
duṣṭaṃ vacanam।
kenāpi durvacaṃ na prayoktavyam।
āpaḥ
upacchandanam, upamantraṇam, ullāpaḥ , ullāpanam
kamapi modayituṃ kṛtā asatyā athavā atyadhikā praśaṃsā।
mañjulī upacchandane nipuṇā asti।
āpaḥ
madyapī, surāpaḥ
yena madyaṃ pītam।
madyapī praskhalitaḥ।
āpaḥ
aṣṭachāpaḥ
gosāī-biṭṭhalanāthena niścitaḥ aṣṭānāṃ sarvottamānāṃ puṣṭimārgiṇāṃ kavīnāṃ vargaḥ।
sūradāsaḥ aṣṭachāpeṣu kaviṣu ekaḥ āsīt।
āpaḥ
ākṣepaṇam, ākṣepaḥ, apakṣepaṇam, vikṣepaṇam, prakṣepaṇam, kṣepaṇam, visarjanam, saṃkṣepaṇam, kṣiptiḥ, muktiḥ, saṃkṣiptiḥ, prakṣepaḥ, āvāpaḥ , visargaḥ, saṃrodhaḥ, saṃkṣepaḥ, vinikṣepaḥ, vikṣepaḥ, prāsaḥ, samīraṇam, prathanam, prapātanam, praharaṇam, asra, kirat, kṣipa, nivāpin, tas, kīrṇiḥ, kṣipā, ṭepanam, āvapanam, ākṣepaṇam, asanam, udīraṇam, prāsanam, ḍaṅgaraḥ, kṣepaḥ
keṣāñcana vastūnāṃ kṣepaṇakriyā।
amīṣāṃ vastūnām ākṣepaṇam āvaśyakam।
āpaḥ
jihvāpaḥ
jihvayā jalapānaṃ kriyamāṇāḥ paśavaḥ।
śvānādayaḥ jihvāpāḥ bhavanti।
āpaḥ
vilāpaḥ , rodanam, paridevanānam, paridevitam, śokaḥ, vilapanam, ruditam, ākrośaḥ, vikrośaḥ, ākrandanam, krandanam, kranditam
krandanāt utpannaḥ śabdaḥ।
tasya vilāpaḥ sudūraṃ śrūyate।
āpaḥ
unmattatā, cittavibhramaḥ, jñānabhrāntiḥ, caitanyanāśaḥ, pralāpaḥ
cittasya vibhramaḥ;
cittavibhramāt saḥ asambaddhā vārtā karoti।
āpaḥ
nivāpakaḥ, bījavāpaḥ , bījavāpī, vaptā, vapaḥ, vāyakaḥ
yaḥ bījaṃ vapati।
nivāpakaḥ kṛṣikṣetre bījaṃ ropayati।
āpaḥ
apalāpaḥ
katthanasya kriyā।
manojaḥ apalāpe suprasiddhaḥ।
āpaḥ
śukaphalaḥ, vikṣīraḥ, rājārkaḥ, sūryalatā, ravipriyaḥ, pratāpaḥ , hrasvāgniḥ, sūryapatraḥ, āsphotakaḥ, śītapuṣpakaḥ, raśmipatiḥdivākaraḥ, sūraḥ, ādityapatraḥ, bahukaḥ, śivapuṣpakaḥ, vikīraṇaḥ, sūryāhvaḥ, sadāprasūnaḥ, ravipattraḥ, bhāskaraḥ, karṇaḥ, vṛṣāḥ
ekā bahuvarṣīyā vanaspatiḥ।
śukaphalasya patrāṇi viṣamayāni bhavanti।
āpaḥ
santāpaḥ
mahat duḥkham।
bhagavati śraddhā santāpaṃ nyūnayati।
āpaḥ
vayanam, syūtiḥ, veṇiḥ, tasarikā, vāṇiḥ, vāyanakriyā, sūtravāpaḥ , paṭṭakarma, tantuvānam, tāntavam, āvapanam
tantuvāyasya kāryam।
sañjayaḥ vayanaṃ kṛtvā uttamaṃ dhanam arjayati।
āpaḥ
vaibhavam, tejaḥ, vibhūtiḥ, pratāpaḥ , śobhā, ujjvalatā, prabhāvaḥ, aiśvaryam, saṃpad
bhavyatāyāḥ avasthā bhāvaḥ vā।
tasya rājaprāsādasya vaibhavaṃ sarvān ākarṣayati।
āpaḥ
mahārāṇāpratāpaḥ . rāṇāpratāpaḥ , rāṇāpratāpasiṃhaḥ
mevāḍapradeśasya vīraḥ deśabhaktaḥ svābhimānī ca rājā।
mahārāṇāpratāpaḥ naikadhā mugalasenāyāḥ parājayaṃ cakāra।
āpaḥ
cāpaḥ , cāpam
vartulasya paridheḥ kaḥ api bhāgaḥ।
gaṇitasya kakṣāyāṃ śikṣakaḥ cāpasya tathā paridheḥ viṣaye kathayati।
āpaḥ
mahiṣaḥ, raktāśvaḥ, aśvāriḥ, lulāpaḥ , vāhadviṣā, kāsaraḥ, sairibhaḥ, yamavāhanaḥ, viṣajvarā, vaṃśabhīruḥ, rajasvalaḥ, ānūpaḥ
paśuviśeṣaḥ yasya strītvaviśiṣṭaḥ paśuḥ dugdhārthaṃ pālyate puṃjātīyaśca bhāravahanārtham upayujyate।
saḥ naikān mahiṣān pālayati।
āpaḥ
jihvāpaḥ , rasāpāyī
yaḥ jihvayā jalaṃ pibati।
śunakaḥ jihvāpaḥ asti।
āpaḥ
vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ , tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ, mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaśvaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ
vanyahiṃsrapaśuviśeṣaḥ।
prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
āpaḥ
āvapanam, nirvapaṇam, prakiraṇam, kīrṇiḥ, āvāpaḥ , nirvāpaḥ
sarvatra vyāpteḥ kriyā bhāvaḥ vā।
sūryaprakāśasya āvapanena bhūmiḥ śobhate।
āpaḥ
kalāpaḥ
ekaḥ grāmaḥ ।
kalāpasya varṇanaṃ vāyupurāṇe asti
āpaḥ
cāpaḥ
ekaḥ vaṃśaḥ ।
cāpasya ullekhaḥ kośe vartate
āpaḥ
pāpaḥ
nāṭyādiṣu vartamānaḥ dhṛṣṭaḥ ।
pāpasya ullekhaḥ kośe vartate
āpaḥ
pratāpaḥ
ekaḥ puruṣaḥ ।
pratāpasya ullekhaḥ mahābhārate vartate
āpaḥ
kalāpaḥ
ekaḥ grāmaḥ ।
kalāpasya ullekhaḥ viṣṇupurāṇe asti
āpaḥ
kalāpaḥ
ekaṃ vyākaraṇam ।
kalāpaḥ iti vyākaraṇaṃ kātantram iti nāmnā api prasiddhaḥ asti
āpaḥ
vīravarapratāpaḥ
ekaḥ rājā ।
vīravarapratāpasya ullekhaḥ vivaraṇapustikāyām asti