ānandaḥ
ānandin, sānandaḥ , prahṛṣṭa, ānandavṛtti, prasannacitta, ullāsī, ānandita, hṛṣṭa, hṛṣṭamānasa, hṛṣṭahṛdaya, praharṣita, harṣita, praharṣaṇa, haroṣamāṇa, harṣaṇa, āhlādin, hlādin, pramodin, pramudita, mudita, mudānvita, harṣānvita, praphulla, harṣayukta, tuṣṭa, parituṣṭa, ullasa, ullāsin, ullasit
ānandena sahitaḥ।
santuṣṭasya jīvanam ānandi asti।
ānandaḥ
prasannatā, paramānandam, pulakitatvam, atyānandaḥ , paramaharṣaḥ, atyantaharṣaḥ, harṣasaṃmohaḥ, ānandamohaḥ, mohāvasthā, ānandaveśaḥ, ālhādaneśaḥ, harṣāveśaḥ, paramasukham, brahmasukham, brahmānandaḥ , praharṣaḥ, pramadaḥ, unmadaḥ, mādaḥ, harṣonmattatā, harṣonmādaḥ, romaharṣaḥ
prasannasya bhāvaḥ।
rāmasya mukhe prasannatā dṛśyate।
ānandaḥ
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ , vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
ānandaḥ
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ , rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
ānandaḥ
ānandaḥ , prasannatā, harṣaḥ, pramodaḥ, āmodaḥ, modaḥ, āhlādaḥ, sūnṛtā
manasaḥ avasthā yā abhīṣṭaprāpteḥ anantaram athavā śubhakāryād anantaraṃ jāyate tathā ca yayā janāḥ ullasitāḥ bhavanti।
saḥ ānandena jīvanaṃ yāpayati।
ānandaḥ
vasantaḥ, puṣpasamayaḥ, surabhiḥ, madhuḥ, mādhavaḥ, phalgaḥ, ṛturājaḥ, pikānandaḥ , kāntaḥ, kāmasakhaḥ
ṛtuviśeṣaḥ yasya kālaḥ māghamāsasya dvitīyapakṣāt ārabhya caitramāsasya prathamapakṣaparyantam asti।
vasanto ṛturājaḥ iti kavayaḥ।
ānandaḥ
mahānandaḥ
vaṃśīviśeṣaḥ- vaṃśīvad kintu kiñcit suṣīraṃ saphūtkārarandhraṃ dīrghaṃ vādyam।
rameśaḥ mahānandaṃ vādayati।
ānandaḥ
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ , sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
ānandaḥ
atyānandaḥ
atyādhikaḥ ānandaḥ।
yogī sādhanāyām atyānandaṃ prāpnoti।
ānandaḥ
rāmānandaḥ
ekaḥ vaiṣṇavaḥ mahāpuruṣaḥ।
kabīraḥ rāmānandaṃ gurum amanyata।
ānandaḥ
bakulaḥ, sindhupuṣpaḥ, śāradikā, gūḍhapuṣpakaḥ, cirapuṣpaḥ, dhūkaḥ, bhramarānandaḥ , madhupuṣpaḥ, maghagandhaḥ, madyalālasaḥ, madyāmodaḥ, makulaḥ, makuraḥ, viśāradaḥ, śakradrumaḥ, śivakesaraḥ, sarvakesaraḥ, siṃhakesaraḥ, sthirapuṣpaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, dhanvī, mukuraḥ, dantadhāvanaḥ, strīmukhamadhuḥ
ekasya ciraharitasya vṛkṣasya puṣpam।
bakulasya sugandhaḥ tīvraḥ bhavati।
ānandaḥ
satānandaḥ
gautamamaharṣeḥ ekaḥ putraḥ।
satānandasya varṇanaṃ purāṇeṣu prāpyate।
ānandaḥ
ānandaḥ
gujarātaprānte vartamānam ekaṃ nagaram। amūladugdhaśālā ānande asti।
ānandaḥ
brahmānandaḥ
brahmajñānena prāpyamāṇaḥ ānandaḥ।
brahmānandasya prāpteḥ anantaraṃ manuṣyaḥ tṛpyati।
ānandaḥ
ānandaḥ
gautamabuddhasya śiṣyaḥ।
ānandaḥ gautamabuddhasya priyaḥ āsīt।
ānandaḥ
śatānandaḥ
ṛṣiviśeṣaḥ।
śatānandasya varṇanaṃ purāṇeṣu asti।
ānandaḥ
śatānandaḥ
bhagavataḥ viṣṇoḥ rathaḥ।
asmin citre bhagavān viṣṇuḥ śatānande āruḍhaḥ asti।
ānandaḥ
dhattānandaḥ
chandoviśeṣaḥ।
dhattānandasya pratyekasmin caraṇe ekatriṃśat mātrāḥ santi।
ānandaḥ
vāmanānandaḥ
kaścit lekhakaḥ ।
vāmanānandasya nāma vivaraṇapustikāsu prāpyate
ānandaḥ
vijayānandaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vijayānandasya varṇanaṃ prāpyate
ānandaḥ
vyākhyānandaḥ
ekaḥ ṭīkāgranthaḥ ।
vyākhyānandaḥ iti bhaṭṭikāvyasya ṭīkāgranthaḥ asti
ānandaḥ
kṛṣṇānandaḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇānandaḥ kośe ullikhitaḥ asti
ānandaḥ
kṛṣṇānandaḥ
tantra-sārasya lekhakaḥ ।
kṛṣṇānandena tantrasāraḥ nāma granthaḥ racitaḥ
ānandaḥ
prajñānānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ prajñānānandaḥ varṇitaḥ asti
ānandaḥ
śeṣānandaḥ
lekhakanāmaviśeṣaḥ ।
śeṣānandaḥ iti dvayoḥ lekhakayoḥ nāma asti
ānandaḥ
bālakṛṣṇānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālakṛṣṇānandaḥ varṇitaḥ
ānandaḥ
kṛṣṇānandaḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇānandaḥ kośe ullikhitaḥ asti
ānandaḥ
kṛṣṇānandaḥ
tantra-sārasya lekhakaḥ ।
kṛṣṇānandena tantrasāraḥ nāma granthaḥ racitaḥ
ānandaḥ
bālakṛṣṇānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālakṛṣṇānandaḥ varṇitaḥ
ānandaḥ
kaivalyānandaḥ
ekaḥ śikṣakaḥ ।
kaivalyānandasya ullekhaḥ kośe dṛśyate
ānandaḥ
kṣemānandaḥ
ekaḥ lekhakaḥ ।
kṣemānandasya ullekhaḥ kośe vartate
ānandaḥ
saṅghānandaḥ
ekaḥ ṛṣiḥ ।
saṅghānandasya ullekhaḥ bauddhasāhitye asti
ānandaḥ
santoṣānandaḥ
ekaḥ lekhakaḥ ।
santoṣānandasya ullekhaḥ vivaraṇapustikāyāma asti
ānandaḥ
satyānandaḥ
ekaḥ puruṣaḥ ।
satyānandasya ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
bhagavadānandaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bhagavadānandaḥ nirdiṣṭaḥ
ānandaḥ
bhajanānandaḥ
ekaḥ puruṣaḥ ।
kośeṣu bhajanānandaḥ samullikhitaḥ āsīt
ānandaḥ
bhadrānandaḥ
ekaḥ lekhakaḥ ।
kośeṣu bhadrānandasya nirdeśaḥ prāpyate
ānandaḥ
bhavānandaḥ
vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ ।
kośeṣu bhavānandaḥ samullikhitaḥ
ānandaḥ
sarvānandaḥ
lekhakanāmaviśeṣaḥ ।
sarvānandaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
sarvānandaḥ
puruṣanāmaviśeṣaḥ ।
sarvānandaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
siddhānandaḥ
ekaḥ lekhakaḥ ।
siddhānandasya ullekhaḥ vivakaṇapustikāyām asti
ānandaḥ
kaivalyānandaḥ
ekaḥ śikṣakaḥ ।
kaivalyānandasya ullekhaḥ kośe dṛśyate
ānandaḥ
kṣemānandaḥ
ekaḥ lekhakaḥ ।
kṣemānandasya ullekhaḥ kośe vartate
ānandaḥ
gaganānandaḥ
ekaḥ śikṣakaḥ ।
gaganānandasya ullekhaḥ kośe vartate
ānandaḥ
guṇānandaḥ
ekaḥ lekhakaḥ ।
guṇānandasya ullekhaḥ kośe vartate
ānandaḥ
govindānandaḥ
ekaḥ bhāṣyakāraḥ ।
govindānandasya ullekhaḥ kośe vartate
ānandaḥ
ghaṭṭānandaḥ
ekaṃ chandaḥ ।
ghaṭṭānandasya varṇanaṃ kośe vartate
ānandaḥ
hariharānandaḥ
puruṣanāmaviśeṣaḥ ।
hariharānandaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
svayamprakāśānandaḥ
ekaḥ lekhakaḥ ।
svayamprakāśānandasya ullekhaḥ koṣe asti
ānandaḥ
hīrānandaḥ
lekhakanāmaviśeṣaḥ ।
hīrānandaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
pūrṇānandaḥ
lekhakanāmaviśeṣaḥ ।
pūrṇānandaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
surānandaḥ
ekaḥ kaviḥ ।
surānandasya ullekhaḥ śārṅgadhara-paddhatyām asti
ānandaḥ
īśvarānandaḥ
ekaḥ vidvān ।
īśvarānandasya ullekhaḥ koṣe asti
ānandaḥ
padmānandaḥ
ekaḥ kaviḥ ।
padmānandasya ullekhaḥ koṣe asti
ānandaḥ
vīrānandaḥ
ekaṃ nāṭakam ।
vīrānandasya ullekhaḥ koṣe asti
ānandaḥ
vīreśvarānandaḥ
ekaḥ lekhakaḥ ।
vīreśvarānandasya ullekhaḥ koṣe asti
ānandaḥ
jayānandaḥ
ekaḥ puruṣaḥ ।
jayānandasya ullekhaḥ rājataraṅgiṇyām asti
ānandaḥ
dhruvānandaḥ
ekaḥ lekhakaḥ ।
dhruvānandasya ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
naṭanānandaḥ
ekaḥ lekhakaḥ ।
naṭanānandanāthasya ullekhaḥ vivaraṇapustikāyām asti
ānandaḥ
nayanānandaḥ
ekaḥ paṇḍitaḥ ।
nayanāndasya ullekhaḥ vivaraṇapustikāyām asti