vṛndam | samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam  ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni। asmin samudāye naikāḥ mahilāḥ santi।
|
vṛndam | samūhaḥ, pariṣad, saṅghaḥ, nikāyaḥ, gaṇaḥ, anīkaḥ, vargaḥ, ṣaṇḍaḥ, sārthaḥ, maṇḍalam, vṛndam  kasyāpi viśeṣasya kāryādeḥ pūrtyarthe sammilitāḥ janāḥ। asmākaṃ nagare citrakūṭastha rāmalīlāyāḥ samūhaḥ āgataḥ।
|
vṛndam | saṅgrahaḥ, gaṇaḥ, saṃvaḥ, samavāyaḥ, nivahaḥ, cayaḥ, samūhaḥ, oghaḥ, samuccayaḥ, samāhāraḥ. samudāyaḥ, vṛndam, saṃkalaḥ, samavahāraḥ, samāhṛtiḥ  kānicit vastūni ekasmin sthāne ekatra vā sthāpanasya kriyā bhāvaḥ vā। kapilaḥ aitihāsikānāṃ vastūnāṃ saṅgrahaṃ karoti।
|