śaraḥ | bāṇa, śaraḥ, vājī, iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ  asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate। bāṇasya āghātena khagaḥ āhataḥ।
|
śaraḥ | śaraḥ, kṣīraśaraḥ, dugdhaphenam, dugdhatālīyam, kṣīrajam, kilāṭaḥ, kilāṭī, śārkakaḥ, śārkaraḥ, kūrccikā, saraḥ, santānikā  dugdhasya snehayuktaḥ sāraḥ। biḍālaḥ śaraṃ khādati।
|